________________
गिलाण
(८५०) अभिधानराजेन्द्रः ।
अथ वैद्यस्य दानं दातव्यं
विधिमा
आगंतु पर जापन, पम्मानणें तत्य कइयदितो पासादे वादी, बल्यूकुरुमे तहा श्री ॥
-
माने प्रगुणे जाते सति आगन्तुकवैद्यो यदा दक्षिण वाचते सदा भश्यते च धर्मव्यवहरप बद संभवति तदेव ग्रहीतव्यम् करिता तत्रोच्यतेयथा केन चित् क्रयिकेण गान्धिकापणे रूपकान् निचिप्प मणिसममेतेः किञ्चिद्रानजातं दद्याः, ततः सोऽन्यदा तथापणे मद्यं मार्गयितुं लग्नः । वणिजा प्रोक्तः ममापणे गन्धपण्यमेव व्यव हियते, नास्ति मद्यम, अतस्त्वं गन्धपण्यं गृहाणेति । एवमस्माक अपि धर्माणा धर्मे गृहातु भवान् नास्ति विणजातमित्युक्ते यदि नोपरमति, ततः शैक्षेण प्रवजता यन्निकुजादिषु परिष्ठापितं तदानीय दीयते, तस्याभावे यमुत्सन्नस्वामिकं कापि प्रासादे, कूपे वा, आदिशब्दान्निमनादिषु वा निधानं, तथा शनिपतितास्तु तदुकसमितिकृत्वा वास्तुकु मुच्यते, तत्र वा यनिधानं तदवधिज्ञानिनः, उपलक्षणत्वाद्दशपूर्वप्रभृतीनां वा पाओं पृष्ट्वा ततः प्रासादादिस्थानादानीय वैद्यस्य दातव्यम् |
वास्तन्यवैद्यस्य दानविधिमाह
त्यव्य पडणें जाया, धम्मादाणं पुणो अधिच्छंते । सा वि होइ जयणा, रहिए पासायमाईया ॥
प्रगुणीभूते ग्लाने वास्तववैद्यो यदि पाचनं कुरुते ततस्त या धर्मपादानं द्रयं तदाप्यं (पुसो ति पुनः भूयो भूयः प्रज्ञाप्यमानोऽपि यदि धर्मादानं नेच्छति तदा म रहिते सैव प्रासादादिका बतना क क्या याऽनन्तरगाथायामभिहिता ।
द्वयोरप्यागस्तु वास्तव्यवैद्योपथि पाचतोविधिमाहउहिम्पि पडग साग, संवा चित्रण या दुगभेदादाहिंडण, सहि परलिंग हिंसाई ॥
उपधी उपकरणे. पटशाटकः परिधानं, संवरणं प्रच्छदपटः, श्र स्वयं संस्तरणंतु या पानि मार्गयतः ततस्तथैव धम्मप अथ नोद्विकं साधुयुगं तो यो भेदः प्रकारः तेनादिन्देन विहिरि दिकमुत्पाद्य वैद्यस्य प्रयच्छन्ति नावाप्यते ततोऽनुशहिता तथानुपरतस्य पादयो जोत्पाद्य प्रयन्तन्ति ।
द्वितीयपदेन दद्यादपि यत आह
विपपदे कालगए, देसुधारणे व बोदगाई। सवाई असई वा बहारऽपयाथ अदसाई ॥ द्वितीय वैजाने वा साध स्पाम आदिशब्दात्परयकेभ्यो या भवेन देशस्योत्थाने उदशीनवने आशिया आणि पुनिराज बाजा सति श्रसति वा सर्वथैव यत्राणामन्त्राभे व्यवहारः क्रियते, व्यव दारेण च निर्जितस्य तस्य न प्रयच्छन्ति, व्यवहारेण वा कारणि
Jain Education International
गिलाण
केमा प्रमानानि शाकानि पत्राणि दर्शयतिकर्मशास्वानानि यानि सन्ति ।
अथ विज्ञातं मा
करमगमाद बे रुच्ये ते तह व केस केभिए । डिसाद, पूजेदो | पदमावा तस्य दीयन्ते ताम्रमयं दानायकं हियते, तथा दक्षिणापथे काकिणी रूपं रूप्यमयं तन्मयं वा नाणकं मति बानिमा 'इम' नाम सुपर्ण त
व्यथ
·
नवति । यथा पूर्वदेशे दीनारः कवडिको नाम । यथा तत्रैव पूर्वदेशे केनरानियो विशेष पतेषामप्युत्पादकं कुर्वता के
वृन्देन वा हिरड कव्य अनुशिष्टादीनि प्रयोक्तव्यानि । लिङ्गमितिपदं व्याक्यायते - पूजितमर्चितं पति
तत्र विविधो भेदः कर्तव्यः किमुत देशे पानां मया पूजितं ते लिङ्गेन दचिणजातमुत्पादयन्ति या प्रज्ञापयति । द्वितीयपरे विणजातमपि न दद्यात् कथमिति १, आह
कानगर, मुाणे च बोडियादीसु । सिवादी असई वा वचहारऽरिगा समया ॥
द्वितीयपदे वैद्ये मनाने या कालगते, देशस्य वा बोधिउसने अशवादी वा संजाते
या सर्ववाला अर्थ वैद्य न दधाव व्यवहारे समुपस्थिते ते आरण्यकामा भवन्तीति सात् सर्वत्रापि सुव्रतीतं परं तथाप्येतनामचैरस्नानिविज्ञा गवारचं ततो लोको तिन शासनं पतिज्यो हिरण्यादि दातुम् । यत उक्तम्- "गृहस्थस्याऽन्नदानेन, वानप्रस्थस्य गोरसात् ॥ यतीनां च हिरण्येन, दाता स्वर्गे न न गच्छति ॥ १ ॥ एवं व्यवहारो लक्ष्यते । अथ कल्याणक पदं व्याख्यानयतिपणम्मिय पच्चितं दिजइ कल्लाएगं कुवएदं पि । बूढे पायच्छिते, पार्वती मंडल दो वि ।।
भूते सति द्वयोरपि प्रतिकयोः कल्पाच देवमविशेपखोके, ग्लानस्य पञ्चा प्रतिचरकाणां त्वेककल्याणकं दातव्यम् | आदेशान्तरेण वा योरपि पञ्चमन्त ततो यूढे प्रायश्विशि भवानप्रतिचरकवर्गी भोजनादि प्रशिता ।
अथोपसंहरन्नाह
अवतार सादने विक्षेप बनिया विहा इतो चालणदारं, वुच्छं संकामणं चुज ॥
प्रायोग्यपत्रिषया वैयविषया चैषा द्विविधा अनुष ना वर्णिता ॥
(३२) इत ऊर्द्ध चालनाद्वारं, संक्रामणाद्वारं च उभयतो म्लानवैद्यद्वय विषयं वहये
त्रिज्जस्स व दव्त्रस्तव, अट्ठा इच्छंत होइ उक्स्लेवो । यो पुत्रदिडो, भारविड पुनरि ॥
For Private & Personal Use Only
www.jainelibrary.org