________________
(0 ) गिलाण अनिधानराजेन्डः।
गिलाण तेच तन्दुलाः कथमुपस्कर्सव्या इति ?, पाह
शिष्यः पृच्चति-कथमसंयतस्य संस्पभाजनं संयतः प्रका. पुजारते अवचु-ज चुनि सुक्खघामससिर अविके।
लयति?,कि निमित्तं था वैद्यस्य मञ्जनादिकमियत्प
रिकर्म क्रियते ?। उच्यतेपुन्नकय असइ दाणे, ठवणा लिंगे य कल्लाणे ।।
पूयाईणि वि मग्गइ, जह विज्जो आनरस्स नोगट्ठी। पूर्व प्रथमं गृहिभिः काष्ठप्रकेपणादायुक्तः पूर्यायुक्तः, तस्मिन् पू. युक्ते, पूर्वत प्रक्चुलके प्रथमं तम्बुलानुपस्करोति, तदभावे
तह विज्जे पमिकम्मं, करिति वसभा वि मुक्खट्टा ।। पूर्वतप्तायां चुल्ल्याम, अथ चुल्ल्यपि पूर्वतप्तान प्राप्यते, तत ई. यथा वैद्यो जोगार्थी आतुरस्य रोगिणः पूयं पकरक्तं, तदारशानि दामणि प्रतिप्योपस्करोति, नद्यथा-गुस्काणि नााणि, दीनि, मादिशब्दातू शोणितप्रभृतीन्यप्यशचिस्थानानि माजधनानि वंशयन रन्ध्रपुक्तानि, अशुषिराणि अस्फुटिताान, त्वचा पति शोधयति, तथा वृषभा भपि मोकार्य वैद्यस्य सर्वमपि रहितानि बा, अधिद्धानि घुणैरकृतककाणि, ईशानि दामणि प्रतिकर्म मजनादिकं कुर्वन्ति । पच्यमाणप्रमाणोपेतानि पूर्वकृतानि च ग्रहीतव्यानि । भथ पूर्व
यस्तु न कुर्यात्तस्य प्रायश्चित्तमाहरुतानि न सन्ति ततः स्वयमपि तेगं प्रमाणोपेतत्त्वं कर्तव्यं,तथा पाचमानस्य वैद्यस्य (दाणे सि) अर्थजातदान कर्तव्यम । कथमि
तेइच्चियस्स इला-णुलोमगं जो न कुज्ज सइ लाभे । ति,अत माह-(ग्वण सि) शैक्केण प्रवजता यन्निकुादिषुद्र.
अस्संजमस्स भीतो, अलस पमादी च गुरुगा से ।। विणजातं स्थापितं तस्य दानं कर्तव्यम् । (लिंगि त्ति) स्वलिलेन | चिकित्सया चरति जीवति वा चैकित्सिको वैद्यः,तस्य या म. परसिङ्गेन गृहसिङ्गेन वा अर्थजातमुत्पादनीयम् । (कदाणे त्ति) | जनादाविन, तस्या अनुनाममनुकलं प्रतिकर्म, सति लामे प्रगुणीभूतस्य ग्लानस्य तत्पतिचरकाणां च पश्चकल्याण साभसंजचे (अस्संजमस्स भीओ त्ति) पञ्चभ्यर्थे षष्ठी। असंयबातम्यम्।
मादसंयसवैयावृत्यकरणलवणागीतोऽलसः प्रमादी च यो म अथ प्ररूप्यमाणदारूणां प्रमाणादिकमाह- कुर्यात्, तस्य चत्वारो गुरुकाः । इत्थकमत्त दारुग, निच्छद्विय अधुणिया अहाकडया।
मथ मानवैद्ययोःयावृत्यकरणान्युपदर्शयतिअसई ३ सयंकरणं, अघट्टपोवक्खडमहाऊ ।।
सोगविरुषं दुपरि चओ न कयपडिकिई जिणाऽऽएाय । हस्ताई द्वादशाङ्गलानि, तन्मात्राणि तावत्प्रमाणदेभ्योपेतानि, निच्चलिकानि गद्वारहितानि, अधुणितानि घुणैर विकानि, दा
अतरंतकारणा जे, तदट्ट ते चेव विजम्मि || कणि भवन्ति । ईशानि च यथाकृतानि गृहीतव्यानि, यथा
ग्वानस्य यदि फ्यावृत्त्यं न क्रियते, ततो सोकविरुद्ध जयति । फतानामसत्यभावे स्वयंकरणं यात्मनैव दस्तार्धप्रमाणानि क्रिय- लोको घूयात्-धिगमीषां धर्म,यत्रै मान्धसंभवेऽपिशमनाथम्ते,गलिश्चापनीयते इत्यर्थः। उपस्कृते च भक्ते उल्मुकानां घट्टना | स्वमिति । तथा परस्परमेकवचनप्रतिपन्या दिना यः कोऽपि लोन कर्त्तव्या, किन्तु यथायुषमानुपाल्य स्वयमेव विध्यायते ।
कोत्तरकः संबन्धः, स दुःपरित्यजो दुःपरिहर इति ग्लानस्य अथ पानकयतनामाह
वैयावृत्यं कार्यम । कृतप्रतिकृतिश्चैव जयति, ग्लानेन पूर्व हरेन सकंजिऍ चाउलगदए, जसिणे संसहमेतरे चेव ।
ता यदात्मनि नपकृतं तस्य प्रत्युपकारः कृतो भवतीति भावः।
जिनानां या प्राज्ञा-अम्नान्या वानस्य वैयावृत्यं कुर्यादित्या. एहाणपियणाइ पाणग, पादास वोर दद्दरए ।
दिलवणा सा कृता भवति । एतानि भतरो ग्लानस्तस्य वै. पानीयं याचतो वैद्यस्य काक्षिकं दातव्यं, यदि तन्नेचति ततः। यावृत्यकरणानि, तदर्थ ग्लानार्थ यद्यस्य वैयावृत्य करणं, त. (चावल उदक) तन्दुसधाचनं. तदन्यनिति उष्णोदकं संशएं | त्राऽपि तान्येव लोकविरुरूपरिहारादीनि कारणानि एण्यानि। प्रावकं वा तर ति) प्राशुकमनिच्चति अप्राकमपि, यावत्कपूरपासितम्। एवं स्नानपानादिषु कार्येषु पानस्य दातव्यं, तच
अथ ग्लानस्य मज्जनादिविधिमतिदिशन्नाहप्रथमतः पात्रके स्थाप्यते । श्रथ नास्त्यतिरिक्त पात्रक, न चासौ एमेव गिलाणम्मी, विगमो उ खलु होइ मजणाईभो। तत्र सापयितुं तं ददाति ततो वारके स्थापयित्वा दर्दरयति, मुखे सविसेसो काययो, लिंगविवेगेण परिहीणो॥ मनेन चीघरेण बनाति, येन कीटिकादयः सत्वा नाभिपतन्ति, मावितं भैकपदम् ।
एप पर ग्लानेऽपि मज्जनादिको गमः प्रकारो भवति, पथा
घेद्यविषय उक्तः, नवरं सविशेषो नक्तिबहुमानादिविशेषसहितो, भय 'वसुकादिति' पदं भावयति
सिविवेकन परिहीयः सर्वोऽपि कर्त्तन्यः ।। बहके सरायकंसिय-तंवकरयर सुवनमाणसेले। भोत्तुं सए व धोवइ, अणिचि किमि खुश्वसभा वा ॥
मथ ग्लानवैधयोरनुवर्तनायां महार्यत्वं दर्शयनाहपटुकं कमानक, तत्रासौ भोजनं कारयति । अथ तत्र नेच्छति
को वोच्छ गेलन्ने, दुविहं अणुअत्तणं निरवसे । ततः शराबे, तत्रानिच्चति कांस्यनाजने, तत्राप्यनिच्छति ताम्र- जह जायइ सो निरुओ, तह कुज्जा एस संखयो । माजने, तत्राप्यनियति रजतस्थाले सुवर्णस्थाले मणिशैलमये ग्लाने सति डिविधा अनुवर्तना-ग्लानविषया,वैद्यविषया च। प्राजने भोजयितव्यः । भुक्त्या चाऽसौ स्वयमेव तद्भाजनं धा. तां निरवशेषां सम्पूर्णी को नाम शेषं वक्ष्यति ?, बदुवक्तव्यत्वाच बति । अथ नेति धावितुं ततः 'किटी' स्थविरश्राविका सा| कोऽपीत्यभिप्रायः। अतो यथाऽसौ ग्लानो निरुग् जायते तथा प्रकावयति, तस्या प्रभाव नका, अलकाणामनायेषभाः।। कर्यादेष संकपः संग्रहः, अपदशसर्वखमिति यावद।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org