________________
(05) गिलाण अभिधानराजेन्द्रः।
गिलाण गमो द्रष्टव्यः, पश्चात्कृतादिभिररहिते रहिते वा योऽनन्तरमेव पट्टकावास्तीर्य शयनं कार्यते, तथाऽप्यनिच्छति उत्तरोत्तरं ता. मणितः।
घनेतव्यं यावत् तूलीपल्यङ्कावयानीय शाययितव्य इति । अथात्रैवं यतनाविशेषमाह
अथ भक्तपदं नाघयतिमज्जणगादिच्छते, वाहिं अन्जितरं च अणुसट्टी।
समुदाणिोदणोम-तो व णिच्छति वीसु तवणा वा। धम्मकहविज्जमते, निमित्त तस्सह अनोवा ॥
एवं पि णिच्छमाणो, होइ असंने श्मा जयणा॥ मज्जन खानम,अादिशब्दादभ्यङ्गनोद्वर्तनादिकं बहिर्घामे पागा
समुदानं नामोच्चावचकुलेषु भिक्काग्रहणं,तत्र बन्धःसामुदानिकः, पन् अभ्यन्तरे प्राग् ग्लानसकाशे प्राप्ते यदीच्छति, ततः सर्व
"अध्यात्मादिज्य इकए"।६:३।७६॥ इति (हैम०) इकण प्रत्ययः । तस्य पश्चात्कृतादयः कुर्वते। तेषामभविऽनुशिष्टिः क्रियते। यथा
स चासाघोदनश्व सामुदानिकोदनः, स प्रथमतो वैद्यस्य दायतीनां न कल्पते गृहिणः स्नपनादि कर्तु, भवतश्च मुधा कुर्व- तव्यः, अथासौ तं भोक्तु नेति, ततो मात्रकं वर्सापनीयं,तत्र तो बहु फलं भवति। अथ तथाऽपि नोपरमति. ततो धर्मकथाः
प्रायोग्यं तदर्थं गृहीतमिति भावः । अथ तथाऽपि नेच्छति ततो कर्तव्याः,तथाऽप्यप्रतिपद्यमाने विद्यामन्त्रनिमित्तानि तस्य वैद्यस्य
(वीसुत्ति) पृथगोदनं, व्यञ्जनमपि पृथग् ग्राह्यम्,अथ शीतनमावर्जनार्थ प्रयुज्यन्ते, अन्यो वा तानि प्रयुज्य वशीक्रियते,
मिति कृत्वा तन्नेति , तदा (तवण त्ति) तदेव यतनया तापततस्तस्य वैद्यस्यासौ मञ्जनादि कार्यते।
यितव्यम, परमप्यनिच्कृति अलभ्यमाने वा इयं यतना भवति । अथ धर्मकथापदं भावयति
तामेवाहतह धम्म कहिंति जहा, होइ संजउ सनि दाणसहोव।।
तिगसंवच्चर तिगग-एगमणेगेय जोणिघाए य । वाहिया उ अएहायंते, करिति खुड्डा इमं अंतो॥
संसहमसंसहे, फासुयमफासुए जयणा॥ आक्षेपणीयप्रभृतिभिः तस्य तथा धर्म कथयन्ति यथाऽसौ
येषां शालिव्रीहिप्रभृतीनां संवत्सरत्रयादूर्द्धमागमे विध्वस्तसंयतो भवति, संझी वा गृहीतावतो, अयिरतसम्यग्दृष्टिा,
योनिकत्वमुक्तं तेषां ये त्रिवार्षिकास्तन्दुलास्ते (तिगडुगएग दानश्रद्धो मुधैव साधूनामारोग्यदानशीलो भवति । अथ ध
त्ति) प्रथमतखिछटिता गृहीतव्याः, तदभावे द्विछटिता, तेषामकथालम्धिर्नास्ति ततो विद्यामन्त्रादयः प्रयुज्यन्ते, तेषामनावे
मलाने एकछटिता अवि। अध त्रिवार्षिका न प्राप्यन्ने ततो हितस्यामाका दीयन्त्रेभएयते चासौ-बहिर्गत्वा स्नानं कुरुता अथ वार्षिकाः, तेषामलाभे एकवार्षिका अपि व्युत्कान्तयोनिकाःसबहिः स्नातुं नेति ततो बहिरस्नाति तस्मिन् क्षुद्धका दं
तस्त्रियकछटिताः क्रमेण प्राया। तदलाने (श्रणेगय त्ति)एषां वक्ष्यमाणमन्तः प्रतिश्रयस्याभ्यन्तरे कुर्वन्ति ।
धान्यानामनकानि वर्षत्रयाद्वहुतराणि वर्षाणि स्थितिः प्रतिपाउसिणे संसढे वा, तूमी फलगाइ भिक्ख वाइ।
दिताा यथा-तिसमुझमाषादीनां पञ्च वर्षाणि, अतसीकहकोछ
वप्रभृतीनां सप्त वर्षाणीत्यादि तेषामपि तन्दुलाः पञ्चवार्षिकाःत्रि. अणुसट्ठी धम्मकहा, विजनिमित्ते य वहि अंतो ॥
घेकाटिताः क्रमेण ग्राह्याः अत्रापि वर्षपरिहाणिव्युत्क्रान्तयोनिहष्णोकेन प्रतीतेन, संसृष्टेन गोरसरसन्नावितेन अपरेण वा | कत्वं च तथैव दृष्टव्यम् । इद च येषां यावती स्थितिरुक्ता ते प्राशुकेन, क्षुल्लकास्तं स्नपयन्ति, शयनमाश्रित्य भमौ फलके, तावती स्थिति प्राप्ताः सन्तो नियमाद् व्युत्क्रान्तयोनिकाः,ये त्व
आदिशब्दापल्यङ्कादिषु वा स शारयते, भोजनं प्रतीत्य भैकं चापिन परिणतास्ते तुव्युत्क्रान्तयोनिका श्रव्युत्क्रान्तयोनिका बा जिला पर्यटनेन लब्धमानीय तम्य दातव्यम् (वमुश्राइत्ति)बटु- जयेयुः, इति (जोणिघार त्ति) व्युत्क्रान्तयोनिकानामभावे भक मष्टकमयं नाजनम,आदिग्रहणात्कांम्यपात्रादिपरिग्रहः, एतेषु व्युत्क्रान्तयोनिका अपि, ये योनिघातेन गृहिभिः साध्वर्थमभोजनमसौ कारयितव्यः,हिरण्यादिकं कविणजातं याचमानस्य चित्तीकृतास्तेऽप्येवमेव गृह्यन्ते। तथा दध्यादिनाजनधावनं संस्अन्तरिति वास्तव्यवैद्यस्य,बहिरित्यागन्तुकवैद्यस्योजयस्याप्यनु- टपानकम; उष्णोदकं, तन्दुलधावनादि घा असंसटपानकम, शिष्टिः, धर्मकथाविद्यानिमित्तानि, प्रयोक्तव्यानीति संग्रहगाथा- उत्जयमपि प्रथमतः प्राहाक, तदनावे प्रप्राशुकमपि यतनया यत् समासार्थः।
प्रसविरहितं तत्तदर्थ गृहीतव्यम्। अथैनामेव भावयन्नाह
अथैनामेव नियुक्तिगाथां भावयतिसेबुबट्टणएहावण, खुड्डासति वसन अनलिंगणं। चकंतजोणिनडा, दुएकलमणे विहोइ एस गमो। पट्टउगादी जूमी, अणिच्चि जा तूलिपबंके ।।
एमेव जोणिघाए, तिगाइ इतरण रहिए वा ।। कुल्लकास्तं वैद्यं तैनाभ्यङ्ग्य कक्लेनोवोष्णोदकादिना | त्रिवार्षिकादयो ये व्युक्रान्तयोनिकास्ते त्रिछटिता प्रायाः, ते. प्राझुकेन एकान्ते स्नापयन्ति, अथ कुल्लका न सन्ति, स्न- पामभावे येकगटितानामप्येष एव गमो, यत्तेऽपि व्युत्क्रापयितुं वा न याचन्ते, ततो ये वृषभा गच्चस्य शुनाशुभका- म्तयोनिका गृह्यन्ते । एवमेव च योनिघाते साध्वथै कृते (तिरणे नारोद्वहनसमर्थास्तेऽन्यनितेन गृहस्थादिसंबन्धिना स्ना- गाइ ति) त्रिकटिता गृहीतव्याः, तेषामभावे त्रिवार्षिकामादिक वैद्यस्य कुर्वन्ति, "पट्टगा"इत्यादि।स वैद्यःशयितुकामः दयो यथाक्रम करामापनीयाः। अथ नास्ति कोऽपि कण्डयिता,तत प्रथमतो भूमौ संस्तारपट्टमुत्तरपट्टकं च प्रस्तार्य शाय्यते । अथ इतरेणाव्यक्तलिङ्गेन रहिते वा सागारिकवर्जिते प्रदेशे स्वयं माऽसौ पट्टये स्वप्तुमिच्छति, तत और्णिकसौत्रिकी कल्पौ प्र- करमयति । यद्वा-(रहिए ति ) पश्चात्कृतादिभिगृहस्थैः स्तायेते, तथापि यदि नेच्छति, ततः काष्ठफलके संस्तारोत्तर- रहिते एषा यतना कर्त्तव्या।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org