________________
गिलाण अभिधानराजेन्द्रः।
गिलाण भणन्ति-वयं दास्याम इति । एवं तावद्भको वैद्यः क्रियां करोति पश्चात्कृतादीनामभावे यद्ययतनया प्रतिषेधयन्ति-न तब तृर्ति न चान्यत्किमपि स्पृहयति।
वा जतं वा दास्याम इति, ततश्चतुर्गुरुकाः, श्राज्ञादयश्च दोषाः। (३१) यस्तु प्रान्तस्तमुद्दिश्य नूतिद्वारमादारद्वारं चाद
तस्माद्यनना एभिः स्थानः कर्तव्या (भिक्षण त्ति) निका
कृत्वा वयं दास्यामः, (दलित) ऋद्धिमता घा निष्कामता यत् कोई मजणगविहि, सयणं आहार वहि केवमिए ।
कापि निक्किप्तं तद् गृहीत्वा दास्यामः, द्वितीयपदे वा कचित्कारगीयत्थेहि य जयणा, अजयण गुरुगाइ आणाई । णे जाते सति तदर्थजातं गृहीतं तत हरितं दास्यामहे (रदिए कश्चिद्वधो श्रूयातू-मजन स्नानं तस्य विधिः प्रकारो मज्जन- | ति) पश्चात्कृतादिरहिते पर्व जणन्ति-(जं भाणिहिसि जुत्तंति) विधिः, तैलाभ्यङ्गनादिप्रक्रियापुरस्सरं स्नानमित्यर्थः। शयनं प.
| यत् त्वं भणियसि तद्यथाशक्ति करिम्यामो,यद्वा अस्माकंयुक्तस्पङ्कादि, आहारो भोजनम,उपधिर्वस्त्रादिरूपः (केयमियत्ति) | मुचितं तद्विधास्याम इति। पकाः। एतत्सर्वे मम को नाम दास्यतीति। ततः पश्चात्कृतादि.
प्रथासौ वैद्यो ध्यातभिरभ्युपगन्तव्यम् । यद्ययतनया अत्युपगच्छन्ति, प्रेषयन्ति बा, ततश्चत्वारो गुरुकाः, प्राज्ञादयश्च दोषाः। एषा पुरातनी गाथा।
अरिहयग त्य भगवं!, सक्खी गवेह जे ममं देति । प्रथैनामेव विभावयिषुराह
धंतं पि दुखकखी, ण बन्नइ दुद्धं अघेणुतो ।। एयस्स नाम दाहिह, को मजणगाइ दाहिई मज्झं।
भगवन् ! अहिरण्यकाः स्थ यूयमतः साक्षिणः स्थापयत, ये ते चेवणं भवंती, जं इच्छसि अम्हे तं सव्वं ।।
मम पश्चात्प्रयच्छन्ति । अमुमेवार्थ प्रतिवस्तृपमया मुढयति
उत्तं पित्ति) देशीय बनवादातेशयेनापि मुग्धकालीन सनते पतस्य वानस्य, नामेति संजायनायां, यद्यत्प्रायोग्यं भेषजादि, दुग्धमधेनोः सकाशात् ।। तत्सर्वे दास्यथ, मे स पुनर्मज्जनकादि को दास्यति ? इत्युक्ते
एवं वैद्येनोकेन किं कर्तव्यमिति ?. श्राहत एव पश्चात्कृतादयो (णमिति) तं वैद्यं भगन्ति यद्यदिसि तत्सर्व वयं दास्याम शति ।
पच्चाकमाइजयणा, दावणकज्जेण जा जाणिय पुलि। जं एत्य अम्हें सव्य, पडिसेहे गुरुग आणादी ।
सम्घाविजयविहणे, ते चिय इच्छंतगा सक्खी ।। एपसिं असईए, पमिसेहे गुरुग आणादी।
पश्चात्कृतादिविषया मज्जनकादिदापनकार्येण या पूर्व यतना
भणिता सैव इद मन्तव्या, नवरं ये पश्चास्कृतादयः श्रध्या, बिये चैते पूर्व पश्चात्कृतादयः प्रज्ञापितास्तदत्र ग्लानस्य युष्माकं
जवेन च विहीनास्त एव श्च्छन्तः सन्त इह साक्षिणः स्थाययोपयुज्यते तत्सर्व वयं दास्याम इत्युक्ते सति यः साधुस्तान
ते । यथा-वयं भिकाटनं कृत्वा यथाअब्धमतस्य दास्याम इति । धिकरणभयात्प्रतिषेधयति, तस्य चत्वारो गुरुकाः, प्राशादयश्च दोषाः। अथ न सन्ति पश्चात्कृतादयस्तत पतेषां असत्यनाचे यो
अध ते साकीनवितुं नेच्छन्ति ततो यः ऋद्धिमत्प्रवाजितः स बैद्य प्रतिषेधयति, न घयं भवतो मज्जनादि दास्याम इति,
दं ब्रूयाततस्याऽपि चतुर्गुरुकाः, आझादयश्च दोषाः ।
पंचसयदाणगहणे, पलालखेलाण छड्डाणं च जहा। पश्चात्प्रतिषेध्यमानेषु यद्वैद्यश्चिन्तयति तदाह
सहसं व सयसहस्सं, कोडी रज्ज व अमुगं वा ।। जुत्तं सयं न दाजं, अनि देते विऊ निवारिति । एवं ता गिहिवासे, आसी व श्याणि किं णिहामो। न करिज्ज तस्स किरियं, अवप्पओगं व से दिज्जा॥ जंतुन्न मह य जुत्तं, तं उग्गादम्मि काहामो ॥ युक्तममीपां स्वयमदातुम,अपरिग्रहत्वात, यश्च पुनरन्यान् ददतो यथा पलालखेलयोनईनं विधीयते तथा दीनानाधादिज्यो निवारयन्ति,तन्न युज्यते, एवं प्रद्विष्टः सन् तस्य ग्लानस्य क्रियां वयं रूपकाणां पञ्चशतानि हेलयैव दानं दत्तवन्तः, उपार्जनामम कुर्यात, अपप्रयोग वा विरुद्वौषधयोग ‘से' तस्य दद्यात पि कुर्वाणाः पञ्चशतानां ग्रहणमेवमेव कृतवन्तः,एवं सहन, शतप्रयुञ्जीत; तस्मादन्यान्न निवारयेदिति ।
सहस्र, कोटी राज्यम, अमुकम् अनिर्दिष्टसंख्यास्थान, लीलयैदाहामो त्तिस्य गुरुगा, तत्थ वि आणाइणो भवे दोसा।। व वयं दत्तवन्तः, स्वीकृतवन्तो बा, तदस्माकं गृहवासे विभूसंका व सयएहिं, हिऍ नटे तेणए वा वि॥
तिरामीत्, श्दानी पुनरकिश्चनाः श्रमणाः सन्तः किं भणियापश्चातकृतादीनामनावे यदि साधयो भणन्ति-वयमवश्यं ते
मः, किं करिष्याम इति नावः, परं तथाऽपि ग्लाने उदाढे प्रसर्वमपि दाम्याम ति, तदा चत्वारो गुरुकाः, तत्राप्याज्ञादयो
गुणीभूते सति यत्तवास्माकं च युक्तम नुरूपं तत्करिष्याम इति । दोषा भवेयुः। तथा कस्यापि हिरण्यादौ केनचित् हृतेऽन्यथा वा
एवं तावत् स्वग्रामे वैद्यविषया यतना भणिता । अथ स्वग्रामे
वैद्यो न प्राप्यते ततः परप्रामादप्यानेतव्यः । मष्टे सति शङ्का जयनि-अहिरण्यसुवर्णा अप्यम। यहास्याम इति तणन्ति, तन्नूनमेतैरेव गृहीतमिति । यद्वा-सूत्रकैरारत
तत्र विधिमाहकादिनिस्तत् श्रुत्वा राजकुले गत्वा सूच्यते । यथा-स्तेनका पाहिजे नाणत्तं, वाहिं तु भईऍ एस चेव गमो। पते श्रमणा ये वैद्यस्य हिरण्यादिकं दातव्यतया प्रतिपद्यन्ते,
पच्याकडाइएसुं, अरहिऍ रहिए उ जो जणिो ॥ सतो ग्रहणाकर्षणादयो दोषाः ।
पाथेयं नाम कण्टकमईनवेतनं यत्तस्य जक्तादि दीयते तत्र पमिसेह अजयणाए, दोसा जयणा इमेहि गणेहिं ।
नानात्यं विशेषः,वास्तव्यवैद्यस्य सन संभवति,अस्य तु जवतीति भिक्खण इति विइयपद, रहिए जंजाणिहिसि जुत्रं ॥ | भावः। तत्र च बहिनामादागतस्य भृतौ मजनादौ बेतने एप एष
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org