________________
(05) गिलाण अभिधानराजेन्द्रः।
गिलाण पहतचित्तस्य तस्य दर्याव्यतिरेकज उन्मादःशाम्यति, संमान
भवयवार्थ तु प्रतिहारमनिधित्सुराहमा यकाविष्टस्य तु यथायोगमपमानना वा विधेया, ज्वरादौ वा
अन्तुट्ठाणे गुरुगा, तत्य विप्राणादिणो दोसा । रोगविशेषणादिका क्रिया या यत्र विद्यते सा च तत्र विधयेति।
मिच्छत राश्याएं, तस्स कुलस्स व विराहणया ॥ (२८) अथ तुलनाद्वारमाह
अभ्युत्थाने गुरुकाः, तत्राप्याज्ञादयो दोषा भवेयुः, तथा मिअपमिहणंता सोउं, कयजोगाऽलजितस्स किं देमो।
ध्यात्व राजादयो ब्रजेयुः, आदिग्रहणेन राजामात्यादिपरिग्रहः । जहविभवा तेगिच्छग, जा लंनो ताच जूहंति ।।
ते हि चारपुरुषादिमुखादाचार्य वैद्यस्याभ्युत्थितं श्रुम्बा स्वयं वैयेन दीयमानमुपदेशमप्रतिघ्नन्तस्तद्वचनमविकुट्टयन्तः भुत्या | बा दृष्ट्वा चिन्तयेयु:-"अमी श्रमणा अस्माकमन्युत्थानं न कुर्वआत्मानं तोल ।न्ति-किमेतत् कसमशाल्यादि लप्स्यामहे, नवे- न्ति अस्मभृत्यस्य तु नीचतरस्यत्थमन्युत्तिष्ठन्ते, अहो ! दुईति। यदि विनायत-ध्रुवं लप्स्यामहे ततो न किमपि प्रणन्ति । पृधर्माणोऽमी" इति प्रतिविद्विष्टा वा यत्तस्पैयाचार्यस्य, यदि वा अथ न तस्य ध्रुवो लाभः, ततो जणन्ति-यथा युष्मानिरुपदे- कुलस्य, सङ्घस्थ वा विराधनां कुर्युः, तनिष्णनं प्रायश्चित्तम् । शा दत्तास्तथा वयं योगं करिष्यामः, परं यदि कृतेऽपि योगेन अध्भुटाणे गुरुगा, तत्थ वि आणाइणो नवे दोसा । बनामहे, ततस्तस्य किं दद्मः अपि च वैद्यकशास्त्रे ययाबिन
मिच्छत सो व अन्नो, गिलाएमादी विराहणया ॥ वा यथाऽनुरूपा, चिकित्सा भणिता, यस्य यारशी विनूप्तिस्तस्य
अधैतदोषभयादाचार्यों नोत्तिष्ठति,तत्रापि च गुरुकाः,तत्राप्यातदनुरूपैरोषधैः पथ्यैश्च चिकित्सा क्रियते इत्यर्थः । अतो यय
झादयो दोषा नवेयुः, स च वैद्योऽन्योचा दृष्ट्वा मिथ्यात् गच्छेमपि जानीथ-यथाऽस्माकं सर्वमपि याचितं अन्यते, नाऽयाचि
तु,यथा-अहो! तपस्विनोऽपि गर्वमवहन्ति प्रद्वियोवा वैद्यो ग्लातमा अतो यदा कलमशात्यादि याच्यमानमपि न प्राप्यते,
नस्य क्रियां न कुर्यात, अपप्रयोगे वा कुर्यात, एवं ग्लानविराधसदाकिंदातम्यमिति , इत्येवं वैद्योपदेशमुपसर्पयन्तस्तावजू. नाम,पादिशब्दादाचार्यादेर्वा राजवल्लभतया विराधनां कुर्यात् । इम्ति मानयन्ति यावद्यस्य यस्य कोषवकरादेः कीरशर्करा
यद्वा-युग्माकं देहे अमुको व्याधिर्वत्तते तश्चिकित्सार्थममुकमौषदेवी लामो भवति ।
धं दास्यत शति भणित्वा विरुद्वौषधमदामनाचार्य विराधयेत् । तुनामेव प्रकारान्तरेणाह
यत पते दोषा अतोऽयं विधिः कर्तव्यःनियएहि असहेहिं, को इभलेना करेमडं किरियं । ।
गीयत्ये आणयणं, पुदि उहित्तु होइ अनिनायो। तस्सऽपणो य थाम, नाउँ जावंच अामना ॥
गिलाणस्स दसएं धो-वणं च चुनादि गंधे य ।। ग्लानस्य कोऽपि संज्ञातको वैद्यो जत्-निजकैरौपधैरद
गीताद्यस्य प्रतिश्रये आनयनं कर्त्तव्यं, यदि ते पञ्च जनाग्लानस्य करोमि क्रियां, प्रेषयत मदीये गृहे मानमिति ।
स्ततः संघाटकप्रथमत पवागच्छति । अथ त्रयस्तत एकस्तततो गुरुभिः पृथेन ग्लानेन तस्यात्मनश्व स्थाम वीर्य तोलनी
मध्यात्मघममागच्चति, श्रागस्य च गुरूणां कथयात-वैद्य भागयम् । किमेव वैद्य औषधानि पूरयितुं समर्थो, न वा ?। अदम
च्छतीति । ततो गुरुयो द्वे श्रासने तत्र साधुभिः स्थापयन्ति । पिकि धृत्या बनवान् ?, आहोखिदवयवान् । भावो नाम किमेष
स्वयं तु चक्रमणलक्ष्येण पूर्व वैद्यागमानावात् प्रागेवोधम्म हेतोचिकित्मां चिकीर्षुः स्वगृहे मालाकारयति, ताहो
त्थायार्थ स्थिता आसते, गीताश्चाभिवेदायतव्यम्-पष घेरा निष्काम गाभिप्रायेणेति । यद्यसौ गृहस्य ओषधपूरो समर्यो,
शति । प्राचार्यैश्व पूर्वमनालपतोऽपि वैद्यस्यात्रिलापः कर्तव्यः। यदि च स्वयं धृत्या बनवान्, यदि च धर्महेतोः संशातक
पूर्वन्यस्तेन चासनेनोपनिमन्त्रणीयः। तत्र प्राचार्यो वैद्यश्च द्वास्तस्मात्कारयति, तत एवं तस्यात्मनश्च वीर्य जावं च सात्वा
वप्यासने उपविशतः,ततो ग्लानस्य दर्शना कार्या । कथमिति । गुरुगाम नुहां प्रदीत्वा तत्र गन्तव्यम् ।
माह-ग्लानस्य यमुपकरणे शरीरे वा अशुचिनोपलितं अथ वैद्यो यात
तस्य धावनं प्रक्षालनं कर्तव्यं, चशब्दातू खेला कायिकीजारिसयं मेशन, जा य अवस्था न वट्टए तस्स । संज्ञामात्रकायैकान्ते स्थापनीयानि,भूमिकाय उपलेपनं सन्माअहट्टण न सका, वोत्तुं तं वच्चिमो तत्थ ॥
जनं च विधेयम। तथापि यदि पुर्गन्धो भवति ततः पटकवासायारशं युप्मानिधानत्वमाख्यातं, या च तारशी तस्यावस्था दिचूदि तत्र विकीर्यते,प्रादिशब्दात् कर्पुरादिभिः सुगन्धिदपर्तते, तदेतदष्ट्वा न शक्यते किमप्यौषधादि वक्तुं, उपदेष्टुं च, म्यैः शुजो गन्धोपनीयते, ततः प्रावृतशुष्कवासाः शुचीनूतो ततस्तत्रैव ग्लानसमीपे बजाम इति ।
ग्लानो वैद्यस्य दयते। यदि तस्य किश्चिद्धोणाादकं पाटयितब्य (२६) एवं भरिणत्वा प्रतिश्रयमागतस्य यो विधिः कर्त्तव्यस्त- तदा तस्मिन्पाटिते सति उष्णोदकादिप्राशु हस्ते दातव्यम् । मभिधिसुर्धारगाथामाह
भयोष्णोदकमसौ नेच्छति ततः पश्चातकतादयो मृत्तिकामुद अन्भुट्ठाणे पासण, देसण जद्दे निती य आहारो। ।
वा प्रयच्छन्ति । गतमभ्युत्थानासनदर्शनाकारत्रयम् ।
(३०) अथ नजकद्वारमाहगिलाणस्म आहारे, नेयव्यो आणुपुबीए॥
चउपादा य तिगिच्छा, को जेसज्जाइ दाहिई तुम्नं । प्रथममभ्युत्थानविषयो विधिर्वक्तव्यः, तत आसनविषयः, ततो ग्लानस्य दर्शना यथा क्रियते, ततो (भदेत्ति) नको वैद्यो
तहियं च पुनपत्ता, जयंति पच्छाकमा अम्हे ॥ यथा चिकित्सामेवमेव करोति, इतरस्य तु भृप्तिर्मजनादिकं, वैद्यो ब्रूयात्-चिकित्सा चतुष्पादा भवति । चत्वारः पादाचतुचिकित्सावेतनम, आहारश्च तथा दातव्यः, खानस्य च तथा | तुथाशरूपा यस्या सा चतुष्पादा। तद्यया-आतुर
तुर्थाशरूपा यस्यां सा चतुष्पादा। तद्यया-आतुरः, प्रतिचरको, माहारे यतना कर्तव्या। एवं सर्वोऽपि विधिरानुपा प्ररुप्य- | वैद्यो, भेषजानि। प्रतः को नामास्य योग्यानि भेषजानि युप्माकं माणो ज्ञातव्यः । इति समुदायार्यः।
प्रदास्यति । ततस्तत्र दत्तसङ्केततया पूर्वप्राप्ताः पश्चात्कृतादयो Jain Education International For Private & Personal Use Only
www.jainelibrary.org