________________
गिलाण
(ust) अभिधानराजेन्सः ।
गिलाण
कालन्नू देसन्नू, तस्सागुमए अपेसिज्जा ।
कूर्चमुएमनादि कारयेत, कारस्य भस्मनः, उत्कुरुटकस्य कबेयेन दीयमानमुपदेशं ये कागत्येवावबुध्यन्ते,नचिरादपि विस्मा
चवरपुञ्जकस्य, उपलकणत्वाद् वुसादीनां वा समीपे स्थितः, रयन्ति,ते अवग्रहधारणाकुशवाः,तान्, तथा दक्वान् शीघ्रकारि
स्फोटकादिना वा दूषितं कस्याप्य छिन्दानो घटमलाबुकं वा णःपरिणामकान्यथास्थानमपवादपदपरिणमनशीलान् प्रिय
भिन्दानः शिराया चा भेद कुर्वाणो न प्रच्छनीयः । अथ ग्झानधर्मणो धर्मश्रद्धालून, कालज्ञान वैद्यास्तिके प्रविशतो यःकालः
स्थापिकिञ्चित चेत्तव्यं,भेत्तव्यम्,ततः वेदनभेदनयोरपि प्रष्टव्यः। प्रस्तावस्तद्वोदिनो, देशज्ञान् यत्र प्रदेशे वैद्य उपविष्टस्तं प्रशस्त
भथासौ शुजासने उपविष्टो रोगविधि बैद्यशास्त्रपुस्तकं प्रसन्नमु. मप्रशस्तं वा ये जानते, तान् , तथा तस्य ग्लानस्य वैद्यस्य
खः प्रलोकयति,अथ वा रोगविधिः चिकित्सा, तां कस्यापि प्रयुवा ये अनुमता अभिप्रेतास्तान् वैद्यसकाशं प्रेषयेत् ।
जान प्रास्ते, ततः प्रष्टव्यः । स च वैद्यः पृष्टः सन्नुपदेशं षा
दद्यात, वानसमीपे वा प्रागमनं कुर्यात् । ___ अत्रैव व्यतिरेकप्रायश्चित्तमाह
(२६) अथ सङ्गारश्च गृहिणामिति द्वारं व्याख्यानयतिएअगुण विप्पमुक्के, पेसिंतस्स चनरो अणुग्घाया।
पच्छाकमे य सन्नी, दंसणहा भद्द दाणसके य । गीयत्थेहि य गमणं, गुरुगा य इमेहिँ गणोहिं ।।
मिच्छट्टिी संबं-धिए अपरतिस्थिए चेव ।। पते अवग्रहधारणाकुशलत्वादयो ये गुणास्तैविमुक्तान ने
पश्चातकृतश्चारित्रं परित्यज्य गृहवासं प्रतिपन्नः, संकी गृहीतापयत प्राचार्यस्य चत्वारो अनुघाताः प्रायश्चित्तम् । गीतार्थश्च तत्रागमनं कर्तव्यं, चतुर्गुरुकाश्च प्रायश्चित्तमेभिर्वक्ष्यमाणैर्म
णुव्रतः, दर्शनसंपन्नो अविरतसम्यग्दृष्टिः, तथा जद्रकः सम्य
क्रवरहितः परं सर्वशासने, साधुषु च बहुमानवान् , दानश्रयो स्तव्यम् । (२३) तान्येवाभिधित्सुः प्रमाणोपकरणद्वारद्वयमाह
दानरुचिः, मिथ्यावृष्टिः शाक्यादिशासनस्थः, संबन्धी स्वजन:
परतीर्थिकः सरजस्कपरिव्राजकादिः, एतेषां संकेतः क्रियते।यएक्कग दुगं चउकं, दंमो या तहेव नीहारी।
था-वैद्यस्य पार्श्व वयं गच्छामोजवद्भिस्तत्र संनिहितवितव्यम्। किएहे नीले मइले, चोन्न रय निसज्ज मुहपत्ती । यदसौ ब्यात् तत् युष्मामिः सर्वमपि प्रतिपत्तव्यम् । यद्येकः साधुवैद्यसमीपे प्रेष्यते ततः स वैद्यो यमदएमोऽयमाग- ये वैद्यसमीपे प्रस्थापितास्ते वैद्यस्येदं कथयन्तित इति सुनिमित्तं गृह्णीयात्, अथ द्वौ प्रेष्यते ततो यमदताविवती वाहि नियाण विकारं, देसं कालं वयं च धातुं च । मन्येत, अथ चत्वारःप्रेष्यन्ते,ततो नीहारिणः शवस्य स्कन्धदायिनो अमी ति मनुयात,एतावतांच प्रेषणे चतुर्गुरुकम्।उपक
आहार अग्गि धिइबल, समुइं च कहिंति जा जस्स ।। रणद्वारे यदि कृष्णं नीलं मलिनंबा, उपकरणं चेह चोलपट्टको
व्याधि ज्वरादिरोगं, निदानं रोगोत्थानकारणं, विकारं प्रव. रजोहरणं निषद्याक्ष्योपेतं मुखवत्रिका, उपकरणत्वादौर्मिक- ईमानरोगविशेष, देशं ग्लानत्वोत्पत्तिनिबन्धनप्रवातादिप्रवेसौत्रिकीच कल्पाविति मन्तव्यम, ततः शुरूं श्वेतं चोपकरणं शं, कालं रोगोत्थानसमयं पूर्वाह्वादिकं, वयश्च तारुण्यादिक, वृहीतव्यम् ।
धातुं च पातादीनां धातूनामन्यतमो य उत्कटस्तम्, पाहा. (२४) अथ शकुनधारमाद
रमल्पभोजित्यादिलकणम, अग्नियनं जाग्रो पहिरस्य मन्द: मइल कुचेले अब्ज-गीयल एसण खुज्ज वमले य।
प्रबलो वा, इत्येवं धृतिबलं सात्विकः, कातरो वा इत्येवं,
तथा (समुह त्ति)प्रकृतिः, सा च या यम्य जन्मतः प्रभृति, तां कासायवत्थ उछु-लिया य कज्जं न माहेति ।।
च कथयन्ति । नंदी तूरं पुस्म-स्स दंसणं संखपमहसदो य ।
(२७) वैद्यस्य उपदेशद्वारम्चिंगारउत्तचामर, एमादीई पसत्थाई।
कलमोदणो उ खीरं, ससकर तूनियाझ्या दब्वे । अनयोाण्या प्राग्वत् ।
नूमिघरेऽग खेत्ते, काले अमुगीइ वेलाए। भावमणमाइएमुं, चाजम्मासा हवंतऽणुग्घाया ।।
इच्छाणुलोम नावे, न य तस्स हिया जहिं नवे विसया। एवं ता वच्चंते, पत्ते य इमे नवे दोसा ।।
अहव ण दित्तादीमुं, पमिसोमा जा जहिं किरिया।। भापतनं द्वारादौ शिरसो घट्टनम, आदिशब्दात्प्रपतन,प्रस्खलन अनन्तरोक्तव्याधिनिदानादि श्रुत्वा वैद्यःस्वगृहस्थित एव - वा संजातम् । अपरेण वा वस्त्रादौ गृहीत्वा पश्चान्मुख आकृष्टः, व्यादिभेदाश्चतुर्विधमुपदेशं दद्यात् । तद्यथा-व्यतः कलमशाकुत्र वा वजसीत्यादि भणितः, गच्छ तमेव वा केनापि कृतम् । सेरोदनं, तथा क्षीरं च सशर्करमस्य दातव्यं, तथा तूलिकायां एवमादिषु अपशकुनेषु संजातेषु यदि गच्छति तदा चत्वारो शाययितव्यः, आदिशब्दात् गोशीर्षचन्दनादिना विवेपनीय. मासा अनुराता भवन्ति, एवं तावद व्रजतो मन्तव्यम् । अथ त्यादि । केत्रतो भूमिगृहे, पक्वेष्टकागृहे चाऽयं स्थापनीयः,कावैद्यगृहं प्राप्तस्तत इमे दोषाः परिहर्तव्या भवन्ति ।
लतोऽमुकस्यां वेलायां प्रथममहारादौ भोजनमयं कारणीयःः (२५) तानेव प्रतिपादयन् व्यापारद्वारमाह
भावतो यदस्य स्वकीयाया इच्छाया अनुलपमनुकूलं तदेव
कर्तव्यं, नास्याऽऽझा कोपनीया । तथा यत्र तस्य ग्लानस्य विसामऽब्नंग उवट्टण, लोय नारुकुरुमें बिंदभिदंतो।
षया अहिताः अनिष्टाः क्रन्दितविलपितादिरूपा गोतवादित्रगोमुहासणरोगविहि, नवएसो वा वि आगमणं ।।
चरा वा शब्दादयो न भवन्ति, तत्र स्थापनीय इति शेषः। (प्रह एकशाटकपरिधानो यदा वेद्यो जवति तदा प्रष्टव्यः, एवं | चण त्ति) अथ वा-दृप्तादिषु दृप्तचित्तप्रभृतिषु प्रतिलोमा किवेलादिना अभ्यानं, कल्फलोध्रादिनोद्वर्तन, लोचकर्म बा| या कर्तव्या, तत्र रप्तचित्तस्यापमानना, यथा-अपमानादिना
२२२ Jain Education International For Private & Personal Use Only
____www.jainelibrary.org