________________
(1 ) गिलागा अभिधानराजेन्सः ।
गिलाण प्यारधिः ७, अनिग्रहीतमिथ्या दृष्टिः ८, परतीर्थिकञ्चति ।। स्य व्यापारः प्रशस्ताप्रशस्तनपः ततः संगारः संकेतो गृहिणां प(दिरथे यत्ति) दृष्ट उपलब्धो अर्थः वेदश्रुताभिधे- हातकृतादीनां यथा कर्तव्यः, ततो बैदोनौपचादिविषय उपदेयरूपो येन स दृष्टार्थों, गीतार्थ इत्यर्थः । एतत्पदं सप्रतिप- शः, यथा दीयते, नतस्तमुपदेशं श्रुत्वा यथा स्वयं तुलना समत्र सर्वत्र योजनीयम् । तद्यथा-यः संचिग्नः स गीता- कर्तव्या । तदेतत्सर्वमपि वक्तव्यमिति द्वारगाथासमासार्थः । थो वा स्यादगीतार्थों था। पवममयिम्नाटीङ्गस्यश्रावकमाझिम्व- अथ विस्तरार्थः प्रतिपाद्यने, तत्र प्रथमं नोदक पृच्चाद्वार पि गीतार्थमगीतार्थत्वं च द्रष्टव्यम, तथा चर्णिकृता व्याख्या- शिष्यः पृच्चति-कि ग्लानो वैद्यसमीपं नीयताम', अथ वैध सत्यात् । अननिगृहीतादयस्तु प्रयोऽपि नियमादगीतार्थाः । पर ग्लानसकाशमानीयताम् ? । अत्र कधिदाचार्यदेशीयः ( वित्ति) संचिग्नासंबिग्नी नियमादवृद्धिकौ. शेषास्तु प्रतिवचनमाहऋछिमन्तो वा अनृझिमन्तो वा भवेयुः । सर्वेऽपि चैते प्रत्येक
पाडिय ति य एगो, नेयम्बो गिलाण एव विजघरं । द्विधा-कुशला अकुशलान, गत्यागतिर्विचारणिका, सा चामी. पां कर्तव्या । तद्यथा-प्रथम संविग्नगीतार्थेन चिकित्साकर्म
एवं तत्य भयंते,चाउम्मासा नवे गुरुगा। कारयितव्यम. अथासौ न लज्यते ततोऽसंविग्नगीतार्थेन, एकः कश्चिमाह-वैद्ये खानातिकमानीयमाने प्राभृतिका - सदप्राप्तावसंचिग्नागीतार्थेना ऽपि । एवं लिङ्गस्थादिष्वपि सं- क्ष्यमाणलकणा भवति, अतो ग्लान एव वैद्यगृह नेतव्यः । झिपर्यन्तेषु भाधनीयम. तेषां संप्राप्तौ पूर्वमनभिगृहीतमिथ्याह इत्थमाचार्यदेशीयेनोक्ते सूरिसराह-एवं नत्र ग्लाननयनधिपये टिना,ततोऽभिगृहीतमिथ्यात्वेन. तदनन्तरं परतीथिंकेनापि का- भणतो भवतश्चत्वारो मासा गुरुका भवन्ति ।। रयितव्यम् । एते च पूर्वमनधिमन्तो गवेषणोपान ऋद्धिमन्तः,
केयं पुनः प्राभृतिकेति ?, अत पाहतदीयगृहेषु प्रवेशतया यहुदोषसद्भावात एवं ते च यदि चि.
रहहत्थिजाणतुरए, अतुरंगाईहि शत्ति कायव हो। कित्साकुशला भवन्ति तत इत्यं क्रमः प्रतिपत्तव्या-सचिग्नगीतार्थः सोऽकुशली, यस्त्वसंविग्नगीतार्थः स कुशलः, ततः
आसण महिय उदए, कुरुकुय सघरे उ परजोग्गो । संविग्नगीतार्थ परित्यज्यासविग्नगीतार्थेन कारणीयः। एवं बह- रथहस्तिनौ प्रतीनी, यान शिबिकादि, तुरगः प्रसिकः, अतुर. म्यप्यपान्तराले परित्यज्य यः कुशवस्तेन बैकित्स्य कारयितव्यम् । हा गन्त्री, पतरादिशब्दादपरण वा विदनायाति श्रागांत एषा गत्यागनिःप्रतिपत्तव्या। यद्वा-(इगिइराग त्ति) ऋद्धि
धैये कायानां पृथिव्यादीनां वधो भवति। तथा समायातस्यामति गन्यागती कुर्वाणे महदधिकरणं भवति, अतोऽनृद्धिना
सनं दातव्यं, वानस्य च शरीरे परामृष्ट व्रणादिपाटने वा कृते कारयितव्यम् । नचैतत् स्वमनीषिकाविजृम्भितम् । यत भाद
कुरुकुचाकारापणे मृत्तिकायाअकस्य च वधो भवति, स्वगृहे विशेषचूर्णिकृत्-“मह वा गरागइत्ति, हिमंताण इंतजंता
तु परयोगेण सर्वमपि भवति, न साधूनां कमप्यधिकरणं
जवतीत्यर्थः। मे अहिगरणदोसा, तम्हा अणिहिणा कारेयव्यं ति"॥ अमुमेवार्थमपराचार्यपरिपाट्या दर्शयति
एषा प्राभृतिका धैो ग्लानसमीपमानीयमाने यतो भवति
अतः किमिति, पाहसंबिम्गेतर लिंगी, वश्भवणागाढागाढे ।
लिंगत्यमाश्याणं, एहं वेजाण गम्म उम्मून्नं । परउत्थिय अट्ठमए, इही गरागई कुसखे ॥
संविग्गमसंविग्गे, उवस्सगं चेव आणेज्जा ।। संविग्नः१,श्तरश्वासंबिग्नः२, सिङ्गी चेति प्रयोऽपि प्राग्यत् ३, प्रती प्रतिपत्राणुवतः४, अबती अधिरतसम्यग्दृष्टिः ५, अनागा
लिङ्गस्थादीनां पलामपि वैद्यानां गृहं ग्लानं गृहीत्वा गम्यताम, दाऽनभिगृहीतदर्शनविशेषः ६, आगाढोऽनिगृहीतमिध्यादर्श
नेते उपाश्रयमानेतव्याः, अधिकरणदोषयात् । संविमोऽसंधिनः ७, परथिकः शाक्यपरिब्राजकादिरष्टमः ।
प्रश्व एतौ द्वावप्युपाश्रयमेवानयेत, दापानावात् ।
एवं परेणोक्ते श्रािह"इडीगारा कुसले ति" व्याख्यानार्थमनन्तरोक्तकमविपर्यासे प्रायश्चित्तमाह
वातातवपरितावण, मयपुच्छा सुम्म किमु मरणकुमी । बोच्चत्ये चन लहुगा, अगियत्थे चनरों मासऽणुग्याया।
सच्चेव य पाहमिया, नुवस्सए फासूया सा उ ।।
ग्लानो वैद्यगृहं नीयमानो वातनाऽऽतपेन च महती परितापनाचनरो य अणुग्घाया, एवमकुसलेण करणं तू ॥
मनुभवति (मयपुरुज सिसोकः तं तथा नीयमानं दृष्ट्वा पृच्छतिसंविग्नं गीतार्थ मुस्वा असंविग्नगीतार्थेन कारयति,एवमादि
किमेष मृतो यदेवं नीयते ?, (सुमे त्ति)स म्लानो नोयमानोविपर्यस्तकरणे चत्वारो मघवः, गीतार्थ मुक्त्वा अगीतान का
उपान्तराले अपजाणः, ततो वैद्यन यावत् मुखमुदाटितं तावत रयति चत्वारो मासा अनुदाताः, कुशलं बिहाया कुशलेन
शून्यं जीवरहितं शवं तिष्ठतीति विज्ञाय यात कि मदीयं गृहं कारयति चत्वारोऽनुद्धाता मासाः, यत एवमतः कुशलेन
इमशानकुटी यदेनं मृतमानयन ततः स वैद्यःशवस्य स्पृष्ठोऽहचिकित्साकारणमनुज्ञातम् ।
मिति कृत्वा सचेलः स्नायात् , फलहकान्यन्तरे वा गण(२१) अथ वैद्यसमीपं गच्छतां विधिमनिधित्सुराह- पानीयं दापयेत, ततो न तु सैव प्राभृतिका समधिकतरा प्रचोयगपुच्चागमणे, पमाणनवगरणसउणवावारे । बेत, उपाश्रये पुनः प्राशुकपानकादिना सा क्रियते तेनोनसंगारो य गिहीणं, उवएसो चेव तुलणा य॥
का विराधना भवतीति । गतं नोदकपृच्गद्वारम् । प्रथमतो नोदकपृच्छा वक्तव्या,ततो गमनं वैद्यसकाशे साधूनां,
(२२) अथ गमनद्वारमाहततस्तेषामेव प्रमाण,तत उपकरणं,ततः शकुना,तदनन्तरं पैट
नग्गहधारणकुसले, दक्खे परिणामए य पियधम्मे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org