________________
(561) अभिधानराजेन्द्रः ।
गिलाण
यविषयो भणितः । अथेषणीयेन नासौ ग्लानः संस्तरति ततः सक्रोशयोजन क्षेत्रस्यान्तः स्वग्रामपरग्रामयोः पञ्चकपरिहाण्या तदप्राप्तौ क्षेत्रबाहिरपि पञ्चकपरिहाण्या तद्दिवसं ग्लानप्रायोग्यमुत्यादयन्ति एवं पदोन
हादिकां विशोधिकोटिमतिक्रान्तो जयति तदा ( काढे ति) मामप्रायोग्यमौषधादिकमन्येन स्वयं वा नाक्याधयेत् । एवं प्रतिदिवसमलश्यमाने पदा आधाकमपि समतिक्रान्तः तदपि तद्दिवसं न प्राप्यत इत्यर्थः । ततो विशुद्धमविशुद्धं वा महानयोग्यं यमुत्पाद्य स्थापयेत् परिचासयेत् ये तु ग्ला नस्य प्रतिसरकार यदि कार्यक्षे न्तः स्वार्थमपिममाना न संस्तरन्ति तत एषणादिदोषेषु पञ्चकपरिहाणिया हन्ति ।
"
या परिस्यते तत् की स्थाने स्थाप्यते इति । श्रहसम्बरगस्स असती, चिलिमिलि जयं च न वनो पासे ससइ पुराणादिसु, उर्विति तद्दिवस पहिलेहा ॥ कृतयोगिना, गीतार्थेन वा तदन्यस्मिन् गृहापवरके स्थापमीयम्। अथनास्ति वः तो सतावेच योऽपरियो कोण कस्तत्र चिनिमिनि उहानागीतार्थकणं यथा न पश्यति तथा स्थाप्यम्, यदि ग्लानस्तत्पश्यति तदा स यदा तदा तस्याभ्यवहारं कुर्यात् । श्रगीतार्थस्य तु तत्
विपरिणामपत्वादयो दोषा भवेयुः (तस्वरचि तस्यापरिनोभ्य स्थानस्याभावे पुराणः पश्चात्कृतः तस्य गृहे, श्रादिशब्दात् मातापितृसमानेषु स्थापयन्ति, तस्य च तद्दि बसं प्रत्युपेणा कर्तव्या ।
तद्दिव नाम प्रतिदिनम् पहुकं देश्याम" दिवस म दिनहे इत्तिअप असे उ दोहि वी कुजा ।" इत्यस्य व्या.
क्यानमाड
फासुगमफासुगेण च, अविचेतर परिचऽतेां । आहार तदितर, सिणेह इयरेश वा करणं ।।
प्राशुकेन, अमाशुकेन वा अनि, तरे या सविन अनन्तेन व बाहारेण अनाहारेण वा नसिकेन, इतरेण वा परिवासितेन, सस्नेहेन, इतरेण वा श्रस्नेहेन, ग्लानस्य चिकि लायाः करणमनुज्ञातम् । गता ग्लानानुवर्त्तना । बृ० १ उ० । कल्प० । श्रघ० । पं० चू० ।
(१६) अथ वैद्यानुवर्त्तनाभिधित्सुः प्रस्तावनां रचयन्नादविज्यं न चैव पुच्छर जाणंता चिंति तस्स उपादद्धं । पिलगाइएस च तदा अजाएगा पुच्छए विज्जं ॥
महान पूर्वबैनैव पृच्छथ आत्मन्देवप्र चरणं कुरुथ । ततो यदि ते साधवो जानन्तः चिकित्सायां कुशलास्ततो पन्ति स्माजिर्वेयः प्रागेव पृष्टस्तस्यैवायमुपदेश इति यद्वा-प्रतिश्रयानिर्गत्य कियन्तमपि जागं गत्या मुहूर्तमात्रं तत्र स्थित्वा समागत्य ब्रुवते श्रयं वैद्येनोपदेशो दत्त इति । पिलगं गण्डकः, श्रादिग्रहणेन शीतलिका, दुष्टवतो वे. स्वादिपरिग्रहः पश्यपि यदि कास्तवः स्वयमेव कुर्वन्ति अथाऽज्ञास्ततो 'विजं 'वैद्यं पृच्छन्ति ।
Jain Education International
गिलाण
अत्र शिष्यः पृच्छति
कि उप्पन गिलाको म उहोदगापा बुड़ी । किंचि बहु भागम, श्रमे जुत्तं परिहरंते ॥
कथं केन हेतुना ग्लान उत्पन्न यूरि-भूयांसः खलु रोगातङ्का यद्वशाद् ग्लानत्वमुपजायते, "तनुष्यत् त्रीणि शुष्यन्ति रोगो से यदि यदिको वि शेषेण साच्योभ्यरोगता तो जयाकारः पच यस्य रोगस्य पथ्य तत्तस्य कार्यम् । यथा-वातरोगिलो घृतादिपानं पितरोगिणः शर्करा योजन रोगिणो नागदह समिति दयाया बुद्धि ) उपवास क
यदि रोका पारयति तमोदकं प्रतिष् मिक्वानि अमित वाप्तदिनानि ए
या दिनं दीयते, ततः किञ्चित् उष्णोदकेन मधुरोल्ल्वणं स्तोक सदा दिने वाद एवं नीचे (स) बहुतरं मधुरोण उपोद के प्रय ते (नागेति चतुर्थीला नरोप द्वौ भागानुष्यो दकस्य (प्रदेश) मधुरो पोमे) विभाग उष्णोदकरूपी भागी मधुरोचनस्य स सप्तके दिने वा युक्तं किञ्चिन्मात्रं उष्णोदकं शेषं तु सर्वमपि मधुरोपणमित्येवं दीयते तदनन्तरं द्वितीयारपि सहाय वाहिमादीनि परिहरन् समुद्दिशति बाधत्पुरातनमादा परिचितुं समर्थः सपना, एा उष्णोदकादि। श् च सर्वाऽप्येकं दिनं ध्यान दिन तु धूपभिप्रायेणेति मन्तव्यम् ।
अथ अट्ठम त्ति' पदं व्याख्यानयना -
जाव न मुक्के ता असणं तु मुक्के वि ऊ अनत्तट्ठो । असस अड उई नाऊण रूपं च जं जोगं
यावदसौ ज्वरचकरोग दिना रोगेण न मुक्तस्तावदनशनमभकार्यलय, मुक्तेनापि बैकं दिवसमा कार्थो विधेयः अथासावसहिष्नताएं करोति रोगविशेषं यदेव योग्यं शोषणमशोषणं वा तत्र कार्यम्, यद्येवं कुमासी रोग उपशाम्यति ततः सुन्दरम्।
2
(२०) अथ नोपशाम्यति ततः को विधिरिति ?, ग्रहएवं पिकीरमा विज पुच्छे अठायमाणम्मि । विजाय अट्टगं दो, अणिष्टि इट्वीणिष्ठिरे || पवमपि क्रियमाणे यदि रोगो न तिष्ठति नोपशाम्यति ततस्तमप्रतिष्ठति वैकिलो बेचा है। आह-वेद्यानांही ये किराहती इतरे पर देखा तो था । तदेव दर्शयति
संगम, दित्ये लिंगि सावए सभी । अस्सादृष्टि गइ गई व कुसले तेगिच्छं ॥ संविग्न उद्यतविहारी अग्निस्तद्विपरीत २ विशेष मात्रः ३, श्रावकः प्रतिपन्नासुव्रतः ४, संज्ञी अविरतसम्यदृष्टिः ५. असंही मारः ६ स चत्रिधान्येन गृहीतमि
For Private & Personal Use Only
www.jainelibrary.org