________________
(०७६) गिरिपक्खंदण अभिधानराजेन्सः ।
गिलाण गिरिपक्खंदण-गिरिप्रस्कन्दन-न० । दूतो धावित्वा गिरेः गिरिविवरकुहर-गिरिविचरकुहर-न० । गिरीणां विवरकुहप्रपतनेन मरणे, नि० चू० ११ उ०।।
राणि । गुहासु, पर्वतान्तरेषु च । भ० ४ श० ३३ ३० । औ० । गिरिपक्खंदोलिय-गिरिपक्षान्दोलित-पुं० । गिरिपके पर्वत- गिरिसरिनबल-गिरिसरिरुपल-पुंग पर्वतनदीपाषाणे,विशे०। • पाव चिन्नकण्टकगिरावाऽऽत्मानमान्दालयन्ति ये ते तथा।। मरणविशेषेण मुमूर्षुषु, औ०।
| गिरिसेण-गिरिसेन-पुं० । चन्द्रोदरराजपुत्रे, ध० र० । गिरिपमण-गिरिपतन-न० । यत्रारुदैरधः प्रपतनस्थानं ह. गिला-ग्लानि-स्त्री० । ग्लानी, "अगिलाए येयावडियं" प्य० श्यते तस्मात्पर्वतादुपत्याऽधःपतनेन मरणे, स्था० २ ठा० २ उ० । नेदे, स्था० ८ वा। ४ उ० । नि० ० । भ०।
गिलाण-खान-त्रिगलायतीति ग्लानः। नि००१ उ०) लेगिरिपडियक-गिरिपतितक-० । गिरेः पर्वतात्पतिताः, गिरि.
के-नः। "बात"८४१०६॥ इति मात्पूर्व इत् । प्रा०२पाद । मन्दे, र्धा महापाषाणुः पतितो येषामुपरि ते तथा । गिरिपतनेन मरण- प्राव०४०।कीणहर्षे, झा० १ श्रु० १३ अ० । व्याय धर्मकेषु, औ०।
रशक्ते, स्था० ३ ०४ उ01 भ० । भिक्षाटनादि कमिसगिरिपमियग-गिरिपतितक-पुं० । 'गिरिपमियक' शब्दार्थ, मर्थे, सूत्र.१७० ३ ० ३ उ० । रोगिणि साधी, सूत्र० १ गिरिपन्नार-गिरिमाग्नार-न०। पर्वत नितम्बे, संथा। श्रु० ३ अ०३ ३० । ज्वरादिरोगाकान्ते, प्रव०६६ द्वार । व्य०।
ज्वरविप्रमुक्ते, नि० चू०। गिरिमाहा-गिरिमृत्स्ना-स्त्रीभूधरमृत्तिकायाम,अष्ट०४ अप० ।
(१) ग्लानं प्रति गवेषणम्गिरिम-गिरिमह-पुं० । गिर्य्यसबे, प्राचा०३श्रु.१०२ उ०॥
जे भिक्खू गिलाणं सोचा णच्चा ण गवेमइ, ण गवेगिरिराय-गिरिराज-ए। सर्वेषामपि गिरीणामुश्चत्वेन तीर्थ
संतं वा साइज्जइ ।। ४२ ॥ करजन्माभिषेकाश्रयतया च राजा गिरिराजः । मेरी, सू० प्र०५ पादु । च००।
जत्ति णिसे, जिक्य पुचप्लियो, 'ग्' हर्षक्षये । इमस्स अध मेरोः समयप्रसिकान पोडश नामानि प्रश्नयितुमाह
रोगातंरण वा सरीरखीण, सरीरक्खप य हरिसक्खनो भव
नि, तं गिलाणं अम्म समीवाश्रो सोचा सयं वा णातूण जो रण मंदरस्स णं ते! पनयरस कति णामधेजा पत्ता? |
गवेसति तस्स चउगुरुं । ज सो गिलाणो अगविडो पाविहिति, गोयमा ! सोलस नामधेजा पामत्ता । जं जहा-"मंदर १ परिताबादि तपिप्फ पच्छित्तं पावति, तम्हा गवेसियव्वा । मेरु २ मणोरम ३, सुदंसण ४ सयंपने य ५ गिरिराया ६॥ सग्गामे सउबस्सए, सग्गामे परमवस्सए चेव । रयणोच्चए सिलोचय ,मज्के लोगस्स ह एाभी अ१०॥१॥ खेत्ततो अनुगामे, खेत्तवाहि सगच्छपरगच्चे ॥ अत्ये ११ य सूरियावत्ते १२, मूरियावरणे १३ ति य ।। सोच्चा ण परममीवे, सयं व णाऊण जो गिलाणं तु । उत्तमे१४ अ दिसादी अ१५,वमेंसेति १६ असोलस"||शा
ण गवेसयती भिक्खू, सो पावति आणमादीणि ॥ ( मंदरस्स णमित्यादि ) मन्दरस्य पर्वतस्य भगवान् कति असिवे प्रोमोयरिए, रायडे नए व गेलमे। नामधेयानि नामानि प्राप्तानि ?। गौतम ! घोमश नाम
अघाणरोहए वा, ण गवेसेजा वितियपदं ।। धेयानि प्राप्तानि । तद्यथा-" मन्दरे" इत्यादि गाथाद्वयम् । मम्दरदेवयोगात् मन्दरः, एवं मेरुदेवयोगान्मेरुरिति । नन्वेवं
नि० चू० १० उ०। मेरोः स्वामिद्वयमापद्यतेति चेदुच्यते-पकस्यापि देवस्य नामवयं
(२) अथ ग्लानद्वारं विभावयिषुराहसंत्रवतीति न काऽऽप्याशङ्का, निर्णीतिस्तु बहुश्रुतगम्येति ।
सग्गामे सउवस्सए. सग्गामे परउवस्सए चेव । तथा मनांसि देवानामप्यतिसुरूपतया रमयतीति मनोरमः ।
खेत्ततो अन्नगामे, खेत्तवाहि सगच्छपरगच्छे॥ तथा सुष्टु शोभनं जाम्बूनदमयतया रत्नबहुलतया च मनोनिवृत्तिकरं दर्शनं यस्यासो सुदर्शनः, तथा रत्नबहुलतया स्वयमादि
सोऊण ऊ गिलाणं. उम्मग्गं गचपडिपहं वा वि। स्यादेरिव प्रजा प्रकाशो यस्यासौ स्वयंप्रनः । चः समु- मग्गाओं असमग्ग, संकमई आणमाईणि ॥ बये, तथा सर्वेषामपि गिरीणामुश्चत्वेन तीर्थकरजन्माभिषेका
स्वग्रामे स्वोपाश्रये तिष्ठता श्रुतं, यथा-अमुकत्र ग्लान इति । प्रयतया च राजा गिरिराज इत्यादि षोमश । जं०४ वक०।
स्वग्रामे वा परेषां साधूनामुपाश्रये कुतोऽपि प्रयोजनादाय(विस्तरस्त्वस्य 'मंदर' शब्दे)
तेन, यद्वा-केत्रान्तः केत्राभ्यन्तरे अन्यग्रामे भिक्षाचर्या गतेन, गिरिवर-गिरिवर-पुं० । पर्वभिमस्खलाभिर्दष्टापर्वतैर्वा सुगों यदि वा-क्षेत्रबाहिरन्यग्रामेष्वपि वा वर्तमानेम, एतेषु स्थानेषु विषमः सामान्य जन्तूनां दुरारोहो गिरिवरः। पर्वतप्रधाने, सूत्र० स्वगच्छ वा परगच्छे वा ग्लानः श्रुतो भवेत, श्रुत्वा च ग्लानं य १७०६० । प्रधानपर्वते, भ० ६ श० ३३ उ०। श्रौ० । पर्वत-| उन्मार्गमटवीगामिनं पन्थानं प्रतिपथं वा येन पथा पायातस्तराजे, झा०१०१०।
मेव पन्धानं गच्छति मागाद्वा विवक्तितपथादन्यं मार्ग संक्रामति गिरिविदारण-गिरिविदारण-पुं०। स्वनामयाते कृष्णवासु- स प्राप्नोति आज्ञादीनि दोषपदानि । श्रादिशब्दादनवस्थामिदेवसदृशे यादवे, ती० २ फल्प । (स च मृत्वा रैवतगिरेः केत्र- ध्यात्वविराधनापरिग्रहः । एवंकुर्वाणस्य वा यस्यान्ते ग्लानोऽपाल उपपच शति 'रेवय'शब्दे वक्यते)
प्रतिजागरितापनादिकं प्रामोति तनिष्पन्न प्रायश्चित्तम ।
बचत)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org