________________
गिकपिड
नैर्वा भक्तिपृष्ठस्य यत्तद् गृधपृष्ठम् । प्र०२०१०। गृ स्पर्शगं कलेवरायांमध्ये निरात्मनो न तमित्यर्थः । चा० १ ०१६] [अ० शुभैः स्पृष्टं स्पर्शनं यस्मिन् तद् गृध्रस्पृष्टम् । यदि वा गृधाणां भदयं पृष्ठमुपलचणत्वा दरादि च करिकरमादिप्रवेशेन महात्वस्य सूपमिस्त गृपृष्ठमिति । मरणभेदे स्था०२०४४० । भिक्खणं 'गिट्टि उल्लंघणा बेहासं । एए दोनिवि मरणा, कारणजाए अणुच्छाया ॥१०३०॥ गृधैः स्पृष्टं स्पर्शनं यस्मिन् तद् गृधस्पृष्टं, यदि वा गृधाणां मयं पृष्ठमुपज्ञकृष्णत्वादादि चतुर्यतः तद् पृष्ठम कपूलिकापुत्रानं यस्मिन् तद्ष्ठ यदि वा भ्राणां भयं पृष्ठमुपलक्षणत्वात् प्रथमतः प्रतिपादनमनन्तमदासत्वनिचयतया कर्मनिर्जरां प्रति प्राधान्यक्यापनार्थम् । प्रव० १५७ द्वार ।" गिहिं पुहुं, गुजैनियमित्यर्थः । तं गोमालेवरी प्राणं पविधिपाएं भक्ववेद । श्रहवा-पेट्टोदरादिसु अलतपुडगे दाउ अप्पाणं गिद्धेहि नक्खवेश" । नि० चू० १२ ४० । गिक पिडा-गृहपृष्ठस्थान १० पृष्ठमरणस्थाने, यत्र वो गृहादिभणार्थे रुधिरादिलिप्तदेहा निपत्य तिष्ठन्ति । श्राचा० १ ० १ ० ।
(mak) अभिधानराजेन्द्रः ।
कि इन रिंखि वृद्ध व रिद्धिन् पुं० प्रथचरागलेनद वरिङ्गकर्तृत्वेन स्वनाम्ना स्याते पुरुषविशेषे, पिं० तथा क. चिकोऽपि पुरुषो नादेशाची पदासा रसत्यमासनमुपविष्टा बखान जनमा, तयो कम्-मम समोपे स्थालमादाय समागच्छ । सोऽपि यत्प्रियतमा समादिशति तन्मे प्रमाणमिति वदन् तस्याः समीपे गतः। तया परिवेषितं नोजनं, तत उक्तम-नोजनस्थाने गत्वा वक्ष्य।
ततः स मोजनस्थानं गत्वा लोन लेनती
मनं याचितम्। साच प्रत्युवाच - स्थालमादाय समागच्छ । ततः उस्कोर्ट स्थान तोके एवं तादिकमपि गृह्णाति । तत एतल्लोकेन ज्ञात्वा दासेन गृध श्व रितीति नाम कृतमेष गृध व रिङ्ग।। पिं० । गिद्धि – गृद्धि श्री० । शृ-पि" १। १२८ । गायें. तात्पर्ये सेवायाम, सू० १ ० ६ ० विषयाभिका ङ्खायाम, उत्त०६ अ० स्वा०। गाभ्यें, ममत्वे, सूत्र० १ ० ६ श्र० । । श्रविद्यमानपरिग्रहप्रतिबन्धे, ध० ३ अधि० । मूर्च्छा, गृद्धिः, परीषद इत्येकार्थाः । विशे० । निम्नश्री पुं० प्राकृतेः ततः " दो म्भो वा" । । ४ । ४१२ । इति पशंसे म्हजागस्य मकाराकातो प्रकारः । उष्णे, प्रा० ४ पाद ।
। ।
-
-
Jain Education International
गिरितडाग
| गिम्हकान्नप्पारंभ - ग्रीष्मकालप्रारम्भ - पुं० | उष्णकालमार चैत्रशुक्लपक्के, व्य० ७ ०
गिम्हवारास श्रीव्यवासर- " संयोगोऽध्ये" ८४२०३ इति श्रीमदासादन] सः श्रीषासरेषु प्रा० ४ पाद गिरा-गिर-श्री० " शेरा
॥ ११६ ॥ इत्यन्त्यस्य रा प्रा० १ पाद । वाखि सूत्र० १४० १२ प्र० । कप० । शा० । "वकं वयणं च गिरा" दश ७ ० "शक्रपूज्यं गिरामीथं, ती
स्मृति" मीरामीशं वाचस्पतिमिति नातिकम तप्रवर्त्तयितुर्वृहस्पतेः सुचा। तथा गिरां बाबाम लक्ष्मीं शोत्रां श्यति यस्तं परमार्थतः पदार्थप्रतिपादनं हि चाचां शोना, तां
1
तासामपोमात्र गोचरतामाच ज्ञानस्ताथागत स्तनूकरोत्येवेति विशेषणाssवृत्या सुगतोपक्केषः । रत्ना० १ परि० । श्राचा. पायदां गिरं गृह्णाति । नि० चू०२० उ० । गिरि-गिरि- पुं० गृणन्ति शब्दायन्ते जननिवासभूतत्वेन (का० १० १३०) गोपाल गिरि चित्रकूट- प्रभृतिषु (२०७ ०६०) पर्वतेषु विशे० बालविकायाम्, स्त्री० । वा ङीप् । नेत्ररोगे, गिरिणा काणः । गेन्दुके, पूज्ये, त्रि० । निगरणे, स्त्री० । “भथान्धकारं गिरिगह्वरस्थम् " | "गिरस्तरिस्थानिय तावदुच्चकैः” मेचे, चाच
गिरिकंदर- गिरिकन्दर- पुं० । गिरिगुहायाम, प्रश्न०२ माश्र० द्वारा। व्य०। पर्वतगुदायाम, कल्प० ४ कण । गिरिमय गिरिकटक-पुं० पर्यतनितम्बे ०१०१०० गिरिकलिया-गिरिकर्णिका-स्त्री० । षञ्जीविशेषे, घ०२ अधि०
प्रच० । प्रज्ञा० ।
गिरिकुडर गिरिकुदर १० पर्यंतकुजे श्री०
। ।
-
गिरिंगिट-गिरिगृह १०
भ० । श्राचा० ।
पर्वतोपरि गृहे स्था० ०१०
गिरिगुहा- गिरिगुहा-श्री० कन्दरे प्रश्न ३ सम्बद्वार नि० चू० ।
39
गिरिजा गिरियज्ञ-पुं० [ कोकणदेशेषु सायाहकालनाविनिप्रकरणविशेषेगिरियज्ञः कोि भवति । विशेष चूर्णिकारः पुनराह - " गिरिजनो मत बालसंखडी प्रश्न, सामालविस वरिसारते नवइति वृ० १० । गिरिजा गिरियात्रा - श्री० गिरियमने, १० १ ० १ ० - । । गिरिलाई गिरिनदी-पटिया सं०
गिम्ह— ग्रीष्म – ०। " पहम हम धाम ह्यांम् २|७४ | इति ध्मस्य म्हः । प्रा० २ पाद । वैशाखज्येष्ठात्मके, शा०१ ०६. श्र० । ज्येष्ठाषाढात्मके वा । सूत्र० १ ० ३ ० १ ० मनुर्तुकले, खं० १२ पाडु० सू० २० उच्काले ० १
गिरिगर- गिरिनगर-न० स्वनामध्या नगरे पत्रविधिना निजको बणिगासीत् विशे० प्रा० कृ० । गिरियास- गिरिनाल-पुं० [ब्रयन्तती० ३। ('उज्जयंत' शब्द द्वितीयभागे १३६ पृष्ठे कल्प उक्तः )
1
० १
अ० । धम्मंत, संथा० ज० ॥
गिम्हकाल- श्रीष्मकाल पुं० उपकाले प्र० ५ सम्ब० गिरितमाग- गिरितटाक पुं० स्वनामस्थाते संनिवेशविशे कापुराची गतः उच्च० १३०
द्वार । सू० प्र० ।
For Private & Personal Use Only
www.jainelibrary.org