________________
(७४) गाहावई अनिधानराजेन्द्रः।
गिरपिट्ठ धेन सपादशतयोजनानां पञ्चाशद्भाग एतावत एव लानात , सोलसमे अज्झयणे, अणगारगुणाण वमणा भणिया। पृपुत्व च प्राग्वत् । तथाहि-महाविदेदेष कुरुमेरुभशालवि- गाहासोलमणाम, अज्झयणमिणं उवदिसंति ॥ ४३ ॥ जयवकस्कारमुखवनव्यतिरेकेणान्यत्र सर्वत्रान्तनद्यः । ताश्च
(सोलसमे इत्यादि ) षोमशाध्ययने ऽनगाराः साधवस्तेषां पूर्वापरविस्तृतास्तुल्यविस्तारप्रमाणास्तत् एतत् करणाबकाशः। तत्र मेरुविष्कम्भपूर्वापरजाशालवनायामप्रमाणं चतुःपञ्चाश
गुणाः क्षान्त्यादयस्तेषामनगारगुणानां पञ्चदशस्वप्यध्ययनेम्व
भिहितानामिहाभ्ययने पिण्डितार्थवचनेन यतो वर्णनाऽभिहितासदस्राणि, विजय १६ पृपुत्वं पञ्चविंशतिसहस्राणि चतुःशता.
इतो गाथाषोडशाभिधानमध्ययनमिदं व्यपदिशन्ति प्रतिपादयनि पमुसराणि, वनस्कारपृपुत्वं चत्वारि सहस्राणि, मुखवन
न्ति ॥ सूत्र.१ श्रु१ अ० १ उ०। प्रा००। द्वयरपृयुत्वं ५८४४, सर्बमीलने नवतिसहस्राणि द्वे शते पञ्चाश
के.पतजनापविभवक्षणादोयशोधित नागाहिय-ग्राहित-असंयम प्रति वर्तिते,सूत्र. १०२.१७०। सप्त शतानि पश्चाशदग्राणि। पतच दक्किणे अत्तरे वा भागे अन्त-गाहिया-ग्राहिका-खी० । भक्लेशनार्थबोधिकार्या वाचिकारनद्यः षट् सन्तीति पद्भियिनज्यते, लब्धः प्रत्येकमन्तर्नेदीना- याम,ौ। मुक्तो विष्कम्भ इति। आयामस्तु विजयाऽऽयामप्रमाणः,विजयवः ।
गाहीकह-गाथीकृत-त्रि । पिएमीकृते, "गाहीकया व भत्था, कस्कारान्तनंदीमुखवनानां समाऽऽयामकत्वात् । मनु "जाव-| इया सलिलाओ, माणुसलोगम्मि सबम्मि २६ पणयालीस
| अहवा सामुद्दएण देणं " सूत्र० १ श्रु० १६ अ०। सहस्सा, आयामो दोर सबसरिभा ॥"ति वचनात गठि-गृष्टि-नीला "इत्कृपादो" ८११२०। इति तस्वमा प्रा० कथमिति संगच्छते? । उच्यते-इदं वचनं भरतगङ्गादिसाधा-१पाद । "वक्रादावन्तः" ||२६|| इति अनुस्वारागमः। सकरणं, तेन यथा तत्र नदीकेत्रस्याल्पत्वेनानुपपत्तावत्यर्थकोट्टाकक- प्रसूतायां गवि, प्रा०१पाद। रणमाश्रयणीयं, तथाऽत्रापि । अत्र श्रीमलयगिरिपादाः केत्रस-A -धागनिसायाम.दिवा०पOROसेटावाचा मासवृत्तौ जम्बूद्वीपाधिकारे"एताश्च प्राहावतीप्रमुखा नद्यः सर्वा अपि सर्वत्र कुपडाद्विनिर्गमे शीता शीतोदयाः प्रवेशे च तुल्यप्र.
"युधबुधगृधक्रुधसिधमुहां ज्भः" 1८111२१॥ इत्यन्त्यस्य ज्झः। माणविष्कम्मोद्वेधाः"इत्युक्त्वा यत्पुनर्धातकीखएमपुष्करार्धाधि
'गिजकेह' गृभ्यति।प्रा०४पाद। स०। प्राप्तस्यासन्तोषेणाप्राप्तस्याकारयोर्नदीनां द्वीपेशद्विगुणविस्तारं व्याख्यानयन्तःप्रोचुः-“यथा
कालावन्तो भवन्तीति। स्था०५ठा०१3०1"कसि वा एगे गिजम्बूद्वीपे रोदितांशा-रोहिता-सुवर्मकला-रूप्यकुलानां प्राहा
ज्झे " एकः कथं गृध्ये तात्पर्यमासेवां वा विदितकर्मपरिबत्यादीनां च द्वादशानामन्तनदीनां सर्वाग्रेण षोडशानां नदी.
णामो विध्यात् युज्येत गाय यदि तत् स्थान प्राप्तपूर्व नाभविष्य नां प्रघहे विष्कम्भो द्वादश योजनानि सार्द्धानि, नवधः कोशमे.
तश्चानेकशः प्राप्तितस्तल्वाभासाभयोनोत्कर्षावकर्षों विदस्यात् । कं, समुद्रप्रवेशे ग्राहावत्यादीनां च महानदीप्रवेशे विष्कनो यो
प्राचा० १ ०२५०३ उ० । जन १२५, उद्वेधो योजन २क्रोश २ इति। तन्न पूर्वापरविरोधी।। ग्राह्य-त्रि० । हस्तादिना प्रादेये, स्था० ३ वा०२ २० । उत्त। यतस्तथैव तैरत्र लघुवृत्यजिप्रायेण प्रबहप्रवेशयोर्विशेषोऽभिहित
| गिफमाण-गृध्यत-त्रि० । गाध्ये विदधति, भाचा० ३ च। इति कथनेन समाहितमा, एवमत्रापि लघुवृत्तिगतस्तत्राभिप्रायोदार्शतो वर्तते। उनयत्रापि तत्वं तु सर्वविदो विदन्तिा किंच-आसां
नि• चू। सर्वत्र समविष्कम्भकत्वे आगमवद्युतिरप्यनुकमा। तथाहि-पासांगीडिया-गिड़िका-नी० । कन्दुकवेपिण्यां चक्रयष्टिकायाम, विष्कम्भवैषम्ये उन्नयपाववर्तिनोविजययोरपि विष्कम्नवैषम्य | प्रव० ३० द्वार। स्यात् । इष्यते च समविष्कनकत्व मिति । शेषं व्यक्तमिति । जं०४ वक। "दो गाहावई" स्था० २ ठा०३ उ०।
| गिएहमाण-गृहद-त्रि० । बाह्वादावणे आददाने, १०६ उ०। माहावईकुंम-ग्राहावतीकुण्ड-न० । ग्राहावतीनिर्गमकुण्डे, जं. गिएिहयन्व-ग्रहीतव्य-त्रि०। उपादेये,अनु । मा० म०। ४ वक०।
गिफ-गृद्ध-त्रिका 'गृधु'अनिकालायाम् । क्तः,प्राप्ताहारादौ मागाहामुत्तधर-गाथासूत्रधर-पुंनिशीथकल्पव्यवहारयोर्ये पीठे
सते, अतृप्तत्वेन तदाकालावति.भ० १४ श०७ १०। आव। ते एव गाथासूत्रे, तहरन्तीति । निशीथादिपीठिकायाः सूत्रतो
स्था।का। सूत्र ०। प्रथित,अध्युपपन्ने,दशा०६ प्र० ।माचा०। धारके, नि००२ उ०
सूत्र०। प्राक् शब्दादिविषयलवसमास्वादाद (प्राचा०१६०१ गाहासोलसग-गाथाषोडशक-पुं० । गाथाख्यं षोमशमध्ययन
अ०५ उ०) लम्पटत्वं गते,तं । विशेगा "विसपसु गिद्धा" यस्मिन् श्रुतस्कन्धे स तथा । सूत्रकृताङ्गस्य प्रथमे श्रुतस्कन्धे, विषयबोलुपाः । प्रा० चू. ३ अ०। मूर्धिते, सत्र०२ श्रु०६ सूत्र० १ श्रु० १ ० १ १०॥
अ० । उत्त० । दत्तावधाने रमणीरागमोहिते, सूत्र १०५ सोनसयगाहा सोनसगा पामत्ता। तं जहा-समए.वेयालिए,
अ० १२० । गृहिमति, प्रश्न०२ श्राश्र० द्वार । “ कम्मि गि
को तुम" गृद्धस्त्वं मूढो मूर्खः । २० । उत्रसग्गपरिन्ना, इत्थीपरिन्ना, निरयविनत्ती, महावीरथुई, । कुसीलपरिजासिए, वीरए,धम्मे, समाही, मग्गे, समोसरणे,
गृध्र-पुं०। (गीध ) पक्तिविशेषे, भ०२श०१ उ० । प्रश्न । आहातहिए, गंये, जमश्ए, गाहा । स० १६ सम०। गिद्धपिट्ठ-गृध्रस्पृष्ट-गृदस्पृष्ट-गृध्रपृष्ठ-ना गृधैः पक्तिविशेषैर्गुरुर्वा सूत्रकृताङ्गस्य षोडशेऽध्ययने, तत्वभेदपायाख्येति कृत्वा मांसमुन्यैः शृगासादिनिःस्पृष्टस्य विदारितस्य करिकरभरासूत्रार्थमधिकृत्याऽऽह
सभादिशरीरान्तर्गतत्वेन यन्मरणं तद् गृध्रस्पृष्टं वा खस्पर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org