________________
गाहा
(०७३) अभिधानराजेन्द्रः |
श्रन्यथा वा निरुक्तमधिकृत्याऽऽह
गाड़ीकया व अस्था, अया सामरण देणं । एए होंति गाहा, एसो अन्नो वि पजाओ ॥ ४१ ॥ गाव इत्यादिकृत पिएमा विक्षित सन्त एक महिला या सा गाधेति । अथवा सामुदेवच्छ साया सा दोनिय लोके, गाधैति तत्पण्डितैः प्रोक्तम्" । एषोऽनन्तरोक्को गाथाश सदस्य पर्यायो निरुक्तस्तात्पर्यार्थी द्रष्टव्यः । तद्यथा - गीयतेऽसौ गायति वा समिति गाधीकृता वाऽयो सामुद्रेयवाद अन्यो वा स्वयम निधिना विधेय
इतेि ।
पिडितार्थप्रादित्यमधिपारस अज्जणे, पिंडितप्रत्थे जो अवि तह त्ति । पिंडियत्रयणे अत्यं, गेहे तम्हा ततो गाहा ॥ ४२ ॥ पारस इत्यादि) प्यययनेषु प सर्वेष्वपि य एवं व्यवस्थितोऽस्मतिथं यथावस्थितपिण्डितार्थवचनेन यस्माद् प्रश्नात्येतदध्ययनं षोडशं ततः पिहितार्थग्रथना प्राथेत्युच्यत इति । सूत्र० १ ० १६ अ० । विचित्रा गाथा यथा-"समगं नक्खता योगं, जोयंति समगं उक परिणमति । णच्चुप णाश्सीत्रो, वहूदओ होइ नक्खतो "॥ १ ॥ अस्यां च गाथायां पञ्चमाष्टमावंशको पञ्चकलावितीयं विचिश्रेतिदोदिते बहु विचित्रेति गाथा
" पति पंचकलो गए" इति स्था० ५ ठा० ३ ० | "कई च एक्का गाहाए" एकया च गाथया लालित्यादिकाव्यधर्मोपेतया श्रुतया कवि जानीयात् । तद्वचनारूपे कलानेदे, स० । श्री० । [झा० । प्राक्कनपञ्चदशाध्ययनस्य गानानाथ गाथा वा तत्प्रतितत्वादिति । सूत्रकृत्प्रयमश्रुतस्कन्धस्य षोडशेऽध्ययने, स० १६ सम० । प्रतिष्ठायाम, "सेसपयाथ य गाहा" इह गाथा प्रतिष्ठो
ते निश्चितिरित्यर्थः 'गा' प्रतिष्ठाप्सियोति धातुय चनात् । श्र० ४ ० । गृहे, " गाढ़ा घर गिमिति पगडा
व्य०८ उ० ।
गादान-प्रदान००१ प्रि गृहस् पतिः स्वामी गृहपतिः । सूप०२
गाद्दापनि
० ४ ० । वृ० । गृहस्थं, श्राचा०२ श्रु० १ २०१० । कोष्ठागारनियुक्ते, स्था० ७ ठा० । स०| ऋद्धिमद्विशेषे, उत्त० १ श्र० । गाथापति -पुं० । गृहस्थे, कल्प० ६ कण भ० | स्वधमं चर तो निवास्थानम् । जं०२ वक० "नागे नामं गाहावरे"। श्रन्तः ४ वर्ग । "मकाई नामं गाहावई” । अन्तर ७ वर्गं । श्रा० म० । शय्यादातरि च स्था० ५ ठा० ३ उ० । कालो दायादीनामन्यतत्यधिके ० ७ ० १०० मन्द्रस्य पूर्वे सीतामहानद्या उत्तरेण अन्तर्नद्याम, स्था० १० ठा० । गाडावर ओग्गर-गृहपत्यव० पनि एमलिको रा जा तस्याऽवग्रहः। प्रति०॥ गृहपतेर्या महत्तरादेग्रमपाटकमवयः। मात्रा०२ श्रु०७ श्र० १ ० नवग्रहभेदे, श्राचा०२ श्रु० ७ ० ॥ गाद्दावडकरंमंग-गृड्पतिकरएमक-नः । श्रीमत्कौटुम्बिक करइनके स्था० ४ ar० ४ ० ।
२१६
Jain Education International
गाढ़ावई
गाहाइकुल - गृहपतिकुल - न० | गृहपतिर्गृहस्थस्तस्य कुलं गृहम । श्राचा० २ ० १ ० १ उ० | नि० । गृहिगृहे, भ० ८ ० ६ उ० ।
चू०
गाथापतिकुल १० गृहस्थ कल्प गाहाबरवणगृहपतिर १०कानपुर स्था० ७ डा० गुरुपनितिगृहस मुचितेतिताःयादिधान्यानां समस्ता सहकारादिफलानां सकलाविशेषाणां निष्पादक ।
प्रव० २१२ द्वार ।
गाहालाई प्राावती खी० मन्दरस्य पूर्वतः शीतोवा महा नद्या उत्तरे (स्था०३०४ ४०) सुकच्छ विजये ऽन्तर्नद्याम्. जं०। कहि णं जंते ! जंबुद्दीवे दीवे महाविदेदे वाने गाढावर्धकुंटे णामं कुंडे पत्ते । गोयमा ! सुकच्छस्स विजयस्स पुरच्छिमे महाकच्यस्त विजयस्त पथमेणं तस्म बास हरप परसदाहिनेति एत्थ सां पुद्दीचे दीवे महानिदे वासे गाहावइकुंम कामं कुंडे पत्ते । जहेव रोहिअंसाकुंमे तत्र जाव गाडावईदीवे भवणे, तस्म णं गाडावईकुंमस्स दाहिणि तोरण गाहावई महाराई पल्यूा समाणी सु कच्छमहाकच्छ विजय दुडा विभयमाणी हा विभा अावसाए सलिनासहस्सेहिं समग्गा दाहिणेणं सीआमहाई समुप्पेई । गाहावई यां महाई पड़े मुद्दे अ सत्य समापाची जोप्रास विक्संमेश अमो अणसयाई उव्वेदेणं उनओ पासिं दोहिं पलमवरवेइ आहिं दोहिं संडेहिं० जाव दुहविव ॥
हिदि कमल जम्बूद्वीपे द्वीपे महाविदे वर्षे ग्राहावत्या श्रन्तर्नद्याः कुएमं प्रभवस्थानं ग्रादावती कुएम नाम कुमं प्रप्तम् ? गौतम ! सुकच्छस्य विजयस्य पूर्वत्यां महाकच्छस्य विजयस्य पश्चिमा नीलो वर्षचरपर्वतस्य दाक्षिणात् नितम्बे अत्र सामीप्यकेऽधिकरणे सप्तमी; तेन नितम्बसमीपे पत्र] जम्बूद्वीपे महाविदेदे वर्षे ग्राहानाम राम रोहित योजना यामविष्कमित्यादिरीया शेषमकिपायाव ग्राहावतीद्वीपं जवनं चेति । उपलकणं चैतत् तेनार्थसूत्रमपि भा वनीयम् । तथाहि "से केण देण भंते! एवं वुश्च गावावईदीवे ? | गोमा बसाई गादावश्दीवममप्पनाई समवाई" इत्यादि । अधास्माद् या गामा (मियादि) पड
स्य दाक्षिणात्येन तोरणेन ग्राहवती महानदी प्रव्यूढा सती सु कच्छमहाकच्छविजय द्विधा विभजमाना विजजमाना श्रष्टावि शत्या नदीसहस्रैः समग्रा सहिता दक्षिणेन जागेन मेरोईकपादिशि शीतां महानदीं समुपसर्पति। अधाविका कमाइ (गाहाय मित्यादि) पाहावतीमहानदी हा श्री मुखेशीताप्रवेशे सर्वत्रापि स्वस्त देवा देय द कंबोज विक्रमेण योजना
1
For Private & Personal Use Only
www.jainelibrary.org