________________
(०७२। गावी अन्निधानराजेन्डः।
गाहा याओ" श्रा०मा०।"खारीणियारो गावो" प्राचा.गाहणाकुमल-ग्राहणाकुशल-पु०। प्रतिपादनशक्तियुक्त, ग० २०१०४ उ०॥
१अधि)। म हि बहीनियुक्तिभिः शिष्यान् बोधयति। प्राचा. गाम-ग्रास-पुं० । ग्रसु भदने । प्रसनं ग्रासः । फवलपक्केपे, ग्रस्थत इति च ग्रासः । कवले, विशे।
गाहा-गाथा-स्त्री० । गाय अ-टाप् । संस्कृतेतरनापानिवाmr_mmm सीमा से निवतिय यामार्यायाम, जं०२ वक्षः । तलकणञ्चपहाए " प्रासाथै चिजसादौ निपतति, प्राचा. १९०
"विषमाकरपादं वा, पादैरसमं दशधर्मवत । तन्त्रेऽस्मिन्पदास, गायेति तत्पमितैक्रयम्"।
दशधर्मवदिति । गाह-गाध-०। उधे, स्था० १० ठा० । स्ताधे, स्था० ।
"दश धर्म न जानन्ति, धृतराष्ट्र ! निबोधत ॥ ठा०४ उ०।
मत्तः प्रमत्त उन्मतः, श्रान्तः कको बुझुक्कितः। ग्राह-पुं०। प्राहो प्रहणम् । गृहीतौ, नि० ०१ उ० । मादाने,
स्वरमाणश्च भीरुश्च, लुब्धः कामी च ते दश"। हस्तव्यापारे, वाच । सर्पग्राहके गारुमिकादौ, वृ०१० ।त. इति गृह्यते, उत्त०३६ अ०। स्था० । तुकजीवे जसजन्तुभेदे, उत्त०३६ अ०। प्रश्नातथा सूत्रम्
" यच्छन्दो नोक्तमत्र, गाथेति तत्सरिभिः प्रोकम" इति । "सेति गाहा? गाहा पञ्चविहा पम्पत्ताातं जहा-देली बदगा
ग०१अधि०भ०। मदुया पुलगा सामागारा । सेत्तं गाहा।" प्रशा०१ पद । जा।
"लमैतत्सप्त गणा, गोपेता जयनि नेह विषमे जः। गाहक-ग्राहक-गाग्रह एवुल् । श्येनपक्किाण, विषवैद्य च । प्रदी
षष्टोऽयं न ल घुर्वा, प्रथमे नियतमार्यायाः ॥ तरि, त्रि० । झापके, लिङ्गेनिज्यादौ,याचा प्राचार्य, प्राहयती
षष्ठे द्वितीयत्नात्परके न्ले. मुखलाच्च स यतिपदनियमः ।
चरमे पञ्चमके. तस्मादिह जवति षष्ठो लः"॥२॥ तिव्युत्पतेः । शिष्यै च, गृहातीति व्युत्पत्तेः। व्य० ३ उ०। शिक्क
आय व संरकृतेतरजापासु गाथासंति ॥ यितरि गुरी, उत्त०१ अा अर्थपरिच्छेदकारिणि, वृ०१०। कथयितरि, प्रा० म० कि०।
निक्केपः
णाम ठवणा गाहा, दव्यग्गाहा य जावगाहा य । गाहगसुद्ध ग्राहकशुध-न0 । ग्राहकशुध्या शुद्देऽशनादिदाने, यत्र ग्रहीता चारित्रगुणयुक्तः । विपा० २ श्रु. १ उ।
पोत्थग-पत्तग-शिहिया, सो होई दबगाहाम्रो ॥१३६।'
(णाम उवणेत्यादि ) तत्र गाथाया नामादिकश्चतुर्ब निक्षेपः। गाहगगिरा-ग्राहकगिर-स्त्री० । ग्राहयतीति ग्राहिका, मा चासो
नत्रापि नामस्थापने कुम्मत्वादनादृत्य व्यगाथामाह-(सू०१ गीश्च ग्राहकगीः । श्रा०म० द्वि० । अर्थपरिच्छेदकारियां भग
शु०१६ १०) आगमतो, नोश्रागमतश्च । नत्र आगमतो शाता, वद्वाचि, वृ०१ उ० प्रा० का
तत्र चानुपयुक्तोऽनुपयोगो व्यमिति कृत्वा । नोभागमतस्तु गाहण-ग्राहण-न० । ग्राहयतीति वाहणम् । याह्यते शिष्य ए- विधा-शरीरद्रव्यगाथा, भव्यशरीररुव्यगाथा, ताज्यां विनदिति बाहुलकारकर्मण्यनट, ग्राहणम् । प्राचारादिसूत्रे, व्य. निर्मुक्ता च । “सन गुरू विसमा,से हया ताण छहणहजनया । ३००। प्रतिपाद्यस्य विवक्रितार्थप्रतीतिजनके बचास, प्रश्न गाढाप पच्चके, भेओ ग्ट्ठो त्ति शकलो" ॥२॥ इत्यादिलकणन२ संब० द्वार । श्रादापने, पं० भा।
क्षिता पत्रपुस्तकादिन्यस्तेति । सूत्र०१७०१०१००। तत्र गाहण तवचरितस्सा, गहणं चिय गाहणा होति ।
शरीरभव्यशरीरव्यतिरिक्ता व्यगाथा पत्रकपुस्तकादिन्य
स्ता । तद्यथा-"जयति णवणन्निण कुवलय-वियसियसरवत्सकिह पुण चरित्तगहणं, होजहि जन्नति इमोहिं तु ॥
पत्तनदलच्यो। वीरो गयंदमयगम-सुखसियगयविकमो भगवं" वेरग्गेणं अहवा, मिच्छत्तो होइ संमत्तं ।
॥१॥ अथ चेयमय गाथा षोमशाध्ययनरूपा पत्रकपुस्तकन्यस्ता संमत्तान चारतं, अहवा होजाइमेहि गहणं तु ।। रूव्यगाथति।
भावगाथामधिकृत्याऽऽहसवणो णाणविणाणे, एमादी गाहण चरिते य ।
होत पुण जावगाहा, सागारुवोगनावाणिप्पना । अहवा वी उबएसो, एगढ़ होति गाहणा यति ।
महरानिधाण जत्ता, तेण गाहा ति ए बिति ॥ ४०॥ तह उवदिसति जहनं, चारित्तं गेएहती सोतु ॥
(होति पुणेत्यादि ) भावगाथा पुनरियंजवति । तद्यथा-यो:अविराहणम्मि य गुणो, दोसाय विराहणाचरित्तस्स । सौ साकारोपयोगः वायोपशमिकतावनिष्पनो गाथां प्रति तहगाहिज्जति जहतं, ओगाढोहोति चारित्ते॥
व्यवस्थितः सा भावगाथेत्युच्यते, समस्तस्याऽपि च श्रुतस्य णाणे य चेव तहदं-सणे य जाति गहणेण संजूया।
कायोपशमिकभावे व्यवस्थितत्वात्। तत्र चानाकारोपयोगस्या
संभवादवमभिधीयते इति । पुनरपि तामेव विशिनष्टि-मधुरं एयाति गाहंते, गाहणता वन्निता एसा॥ पं0 भा०। । अतिपेशल माभिधानमुच्चारणं यस्याः सा मधुराभिधानयुक्ता, चरित्रप्रतिपत्तिः ग्राहणा शति । चरित्र प्रतिपसिविशुद्धं, गाथाउन्दसोपनिवरूस्य प्राकृतस्य मधुरत्वादित्यभिप्रायः। गीकथं बा चारित्रं भविष्यति ?। (वरग्गेण ) वैराग्यतया | यते पठ्यते मधुराक्षरप्रवृत्त्या, गायति वा तामिति गाथा, यत गुर्भिवति। एवमित्यवधारणे । एताःप्रतिपत्तयः। प्रतिपत्तिरिनि | पचमतस्तेन कारणेन गाथामिति तां प्रवते, णमितिवाक्याम्याकरणं, प्रकारो वा । पं० चू० । सूत्र० ।
सहारे पनां वा गाथामिति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org