________________
(७१) गारव अन्निधानराजेन्दः ।
गावी ऋद्धिरससातरूपं, ततोऽभूगौरवत्रयम् ।
गालण-गालन-न। घनमसृणवत्राद्धान्तम शुद्धिकरणे, विध्वं नित्यवासी स तत्रासी-दतो बौल्याद्विशेषतः ॥ ३॥ सने च । नि०१ वर्ग । श्राचा गालने,प्रश्न०१ श्राश्रद्वार । घायुःकये स मृत्वाऽभूद्, यको निर्धमने पुरः ।
__तञ्च न कार्यम्ज्ञात्वा चाधः स्वं शिष्यान स्वान्, संझाभूमिमुपागतान ॥४॥ दृष्टा प्रासारयदीर्घा, जिह्वां बोधयितुं सुधीः ।
जे निक्खू वियमं गाले गालावे गालियमाहड दिज. तेवेकः सात्विकः साधु-रूचे त्वं कोऽसि गुह्यक!? ॥५॥
माणं पडिगाहेइ पमिग्गहनं वा साइजः ॥७॥ स ऊचे वो गुरुर्मृत्वा, लोल्यादीहक सुरोऽभवम्।
परिपूणगादीहिं गासेति, तस्स चउलहुं,प्राणादिया य दोसा। नित्यवासं ततो यूयं, परित्यज्य कृतोद्यमाः ॥ ६॥ विहरवं क्रियानिष्ठाः, अभध्वं मा स्म दुर्गतिम् ।
जे निरखू वियदंतं, गालिजा तिविहकरणजोगणं । श्रुत्वा गुरुवचो दृष्ट-प्रत्यया गौरवेषु ते ॥ ७॥
सो भाणा अणवत्थं, मिच्छत्तनिराहणं पावे ॥२२॥ तदैवाऽऽवेद्य भव्यानां, व्यहार्पस्त्यक्तगौरवाः ""
अप्पणो गालेश, अमेण या गालावे, गालेतमणुमोदति। पतं श्रा० का आवा संथाध० । प्रश्न । पातु सासूत्र वितहकरणे श्मे दोसा, सेसं कंठं । परिवारगौरवे, ब्य।
इहरह वि ताव गंधो, किमु गालितम्मि जं च उज्झिमिया। परिवारविधम्मक-हवादिखमगा तहेव ने मित्ती।
खोमेसु पक्कसम्मि य, पाणादिविराहणा एव ।। २३ ॥ विजा रायणिए गा-रवो इत्ति अहहा होइ ॥
(शहरह त्ति)अगालिजंतस्स विगंधो, गालिजंते पुण सुहतर परिवारगौरवम् १ ऋद्धिगौरवम् २धर्मकथकोऽहमिति गौरवम् | ३ वाद्यमिति गौरवम ४ कपकोऽहमिति गौरवम् । नैमित्ति
गंधो,खोलपक्कसेसुं उज्झिज्झमाणेसु उकिमिता जयति। मज्जकोऽहमिति गौरवम ६ विद्यागौरवम् ७ रत्नाधिकतागौरवम् ।
स्स हाऽधो य गीमादिकिट्टिसं खोलेसु गए किम्ममादि किट्टिइत्येवममुना प्रकारेणाधाऽष्टप्रकारं गौरवं भवति । व्य०३०।।
संपकसं अमं च खोपकसेसु छमिजमाणेसु मक्खिगपिपीपादरे, प्रश्न० २ आश्र द्वार । गर्वे, स्था० १० ठा० ।
सिगाविदारणा, मधुविंदोबक्खाण उभयप्राणिविदारणा । गारवकारण-गौरवकारण-न० । गर्व निबन्धने, वृ० १ उ०।
वितियपदं गेलमे, वेज्जुएसे तहेव सिक्खाए । गारवट-गौरवार्थ-त्रि । गौरवनिमित्ते, “एयाणि गारवठा,कु
एतेहि कारणेहिं, जयणा इमा तत्य कातव्या ॥२४॥ णमाण आनिमोगियं बंधे " पं०व०४ द्वार।
कारणे श्माए जयणाए गएहजगारवाण-गौरवदान-न । गौरवेण गर्वेण यद्दीयते तद्रौरव
पुवपरिगालियंत-स्स गवसण पढमताएँ कायव्वा । दानम् । दानभेद, " नटनतमुष्टि केन्यो, दानं संबन्धियाधुमित्र
पुवापरगालेय-स्सा तीतो अप्पणा गाले॥ २५ ।। ज्यः। यहीयते यशोऽर्थ,गर्वेण तु तद्भवेद् दानम्"॥१॥स्था०१०ठा। रिजूरिति कण्ठ्या। गारववंदण-गौरववन्दन-न । चतुर्दशे बन्दनकदोषे, प्रब०। सम्ववियम्सुत्ता जहा णिदोसा सदोसा भवंति तहा आहचतुर्दशदोषमाद
कारणगहणे जयणा, दत्ती तिन्ज गालणं चेव । "गारव सिक्खाविणीसोऽहं" (१६०) (गारव त्ति) गौरवनिमित्त
कीयादी पुण दप्पे, कजो वा जोगमकरेंतो ।। २६ ॥ बन्दनकमिति। कथं तदिति । पाह-"सिक्खाविण ओहं ति"शिका दसीसुतं,जणासुतं, गालणासुतं च। एते सुत्ता कारणिया। वन्दनकपदानादिसामाचारीविषया,तस्यांविनातः कुशमोऽहमि. एतेसु कारणेसु वियडं घेप्पइ, गहणे जिद्दोसा जयणं करतो, स्यवगच्चन्त्वमी सर्वेऽपि साधव इत्यभिप्रायवान् यथावदायत्ती- जयणं अकरेंतस्स दोसा नवंति। कोयगरपामिच्च परियाट्ट अज्जाचाराधयन् यत्र वन्दते तद्गौरववन्दनकामित्यर्थः। प्रव०२ द्वार। दिया पुण सुत्ता दप्पतो पमिसिद्धा, दपतो गेराहंति, सदोसा प्रायः । श्रा० ० । वृ. । ध।
कज्जे श्रववादतो गेराईतो जति तिमिन वारा सुद्धं सगणं पचंगारवपिसेसजोग-गौरव विशेषयोग-पुं० । गुरुत्वस्य पूजनीय
अंति, पणगपरिहाणी पठं जति, ता सदोसो। निचू०१६ उ०। यत्वस्याऽधिक सम्बन्धे, पो० १० विव०।
गानणा-गालना-स्त्री० । गर्भपातनप्रकारे, येन गनों वीभ्य मारविय-गौरवित-त्रि० । ऋध्यादिगौरवं संजातमस्येति । ऋ.
करति । विपा० १ श्रु०६अ। विरससातानामन्यतमेन गौरयेण गरुतरे, सब
गाली-गाली-खी० । चकारमकारादिकायामसद्वाचि, प्रव० अ०१०।०प्र० ।गध०॥
३८ द्वार । स्था० । " देवतु ददतु गाली गालिमन्तो भवन्तो, मारिहत्यिया-गाहस्थी-नी। गृहस्थानामियं भाषा गार्हस्थी,
बयमिह तदनावा-नैव दाने समर्थाः " उत्त०२ अ०। पुत्र-मामक-भागिनेयेत्यादिः। तस्यां भाषायाम, प्रव०२३ मारगालेमाण-गालयत--त्रि० । अतिवाहयति, न०६ श० ३३ उ०। गारुन-गारुम-न ! मन्त्रशास्त्रलेदे, स्था०६ ठा।
गावाण-ग्रावन-पुं० । “पुस्यन प्राणो राजवच्च" ।।३।५६। त्यमाझ-न-धा० । प्रदर्शने, णिच् । तस्य " नशेविंउम-नास- चन्तस्य आणादेशः। पाषाणे,प्रा०३पाद । गिरौ चा है।वाच। व-हारब-बिप्प-गाम-पलावा:"1८1४:३॥ति गायादेशमगावी-गो-स्त्री० । गव्याम, रा० । प्रा० म०। (गोदृष्टान्त: 'गाल'नाशयति । प्रा०४पाद ।
'अणणुप्रोग'शब्दे प्रथमभागे २०५ पृष्ठे उक्तः)"गावीयो हरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org