________________
गामिल्लय
(७०) अभिधानराजेन्डः।
गारव
गामिक्षय-ग्रामीण-त्रि०। ग्रामे भवः । "मिल्नडुल्लो भवे" ॥८॥ णवचनं व्रते तदा माससघु । 'अब्वो! वप्पो!' भ्रातः! मामक!, २।१६३ ॥ इति नाम्नः पर शतप्रत्ययः। प्रा०२पाद । ग्रामभवे
उपसकणत्वादम्ब!झागिनेय ! इत्यादीन्यपि यदि वक्ति तदा मनुष्ये, " ते य गामिखए जस" आ० म०प्र०।
चतुर्लघु । अथ भरिन् स्वामिन् ! भोगिन् ! इत्यादीनि गौरव. गामेयग-ग्रामेयक-त्रि० । ग्रामजाते, ग्रामेयकास्तिर्यञ्चो द्विधा
गाणि वांसि ब्रूते तदा चतुर्गुरुका आझादयश्च दोषाः । कुत्सिता जुगुप्सिताश्च । बृ०१ उ०। (ग्रामेयकोदाहरणम् 'अ
संथवमादी दोसा, हवंति धी मुम! को व तुह बंधू । णणुयोग' शब्द प्र. भागे २८६ पृष्ठे निरूपितम)
मिच्चत्तं दियवयणे, ओनावणता य सामिति ॥ गाय-गात्र-न. शरीरे, नत्त० अ० । शरीरावयवे, सूत्र. २ भ्रातृमामकादीनि वचनानि बुवाणेन संस्तवः पूर्वसंस्तवादिकश्रु० २ अ० । ज्ञा० । औ० । " गायस्सुम्बट्टणाणि य" गात्रस्य पः कृतो भवति । ततश्च प्रतिबन्धादयो बहवो दोषा भवन्ति । कायस्योद्वर्तनमेवानाचरितानि उत्तनानि पङ्कापनयनलकया
अम्ब! तात! इत्यादिब्रुवतः श्रुत्वा सोकश्चिन्तयत्-महो! पतेनि । दश ३ अ०।
षामपि मातापित्रादयः पूजनीयाः, भवितिकाश्च मन्त्रयन्तो भूगायगंठिभेय गात्रान्थिनेद-पुं० । गात्रान्मनुष्यशरीरावयववि
यस्तरा दोषाः । यद्वा-सद्गृहस्थस्तेनासनूतसंबन्धोद्घाटनन
रुष्टो यात-धिगमुण्ड! कस्तवात्र बन्धुःस्वजनोऽस्ति । येन शेषात् कट्यादेः सकाशात ग्रन्थिं कार्षापणादिपोहलिका भिन्द
प्रलपसि । उपलकणामदम अरे ! हरे! इत्यादि अवतः परो म्त्याच्चिन्दन्तीति गात्रग्रन्थिभेदकाः । प्रन्धिच्छेदकतस्करेषु,
ब्रयात-त्वंताबन्मां न जानीषे कोऽहमस्मिततः किमेवमरे इत्याऔ०। का० । शरीरविनाशकारिषु च । रा०।
दि जणसि। एवमसंखडादयो दोषाः। द्विजयचने च ब्राह्मण ! गायदाह-गात्रदाह-पुं० । नीरोगीकरणाथैः पशूनां गावदग्धता- इत्येवमनिधाने मिथ्यात्वं भवति। स्वामिन् ! इत्याद्यनिधाने करणे, तत्स्थाने च । “जराश्रोगमरताणं गोरुमाणं रोगप- च प्रवचनस्यापभ्राजना भवति । गतमगारास्थितवचनम् । गृहसवणत्यं जरथ गाभा डऊंति तं गायदाहं भमति"। नि० स्थवचनं देशीभाषामाश्रित्य भणेत् । वृ०६००। ('अवयण' चू०३ उ०।
शब्दे प्रथमभको ७६६ पृष्ठ चतुर्गुरुकाः प्रायश्चित्तमुक्तम्) मायपचणण-गात्रप्रतणन-न । शरीरस्य चोरणे, प्रश्न०५ अथार्यागृहस्थानापानाषणे दोषमादसंबद्वार।
जत्थ य गिहत्थभासा-हि भासए अजित्रा सुरुवा वि। गायलंग-गात्राभ्यङ्ग-पुं० । तैलादिना गात्रस्याज्यजने, तं गच्छंगुणसायर!,समणगुणविवजिअं जाण ॥११॥ दश०३०।
यत्र च सुरुष्टाऽपि कथमपि कारणवशेन भृशं रोषं गताऽपि, गायब्जंगण-गावान्यजन-न० । सहस्रपाकतैलादिभिः गात्र- किं पुनररुया, आर्या गृहस्यभागभिः 'तव गृहं ज्वलतु' 'तब स्यान्यने, प्राचा० ११० अ०४ उ०।
शवं कर्षयामि''तवाकिणी स्फुटिते' 'तव पादौ कृत्तौ स्तः'इत्यागायरी-देशी-गगर्याम्, दे० ना०२ वर्ग।
दि कोरसावधापाभिर्भाषते, हे गुणसागर! तं गच्छं भ्रमण
गुणविवर्जितं जानीहीति गाथाच्छन्दः। ग०५ अधिक। मायलटि-गाययष्टि-स्त्री० । तनुबतायाम, सम्म २ काराम।।
गारथी-अगारस्त्री-श्री। अविरतिकायाम, वृ० ३ उ० । गार-गार-पुं० । पाषाणशृनिकायाम् , वृ०४ उ० । कर्करके,
गारव-गौरव-नगुरोर्भावः कर्म वेति गौरवम् । 'पाच गौरखें व्य०४०। भगार-न० । प्राकृतेऽकारलोपः। गृहे,सूत्र०१ श्रु०२ १०३ उ०।
।। १ । १६३ । इत्यौत आत्वम् । प्रा० १पाद । प्रतिबन्धे, अनि "गारभावसंतेहिं" अगारं गृहं तदाद्यकरलोपळू गारमित्युच्यते।
लाषे च । प्रा०० ४ ० । तत्र व्यभावभेदभिन्नं गौअगारजावसद्भिः सेवमानैः । आचा०१ श्रु.५१०३००।
रवं वज्रादेः भावगौरवमनिमानलोभाभ्यामात्मनोऽशुभनाघगारइल्ल-गौरववत-त्रि० । गौरवाणि ऋद्धिरससातलकणानि
गौरवं संसारचक्रवामपरिभ्रमणहेतुकर्मनिदानमिति भावार्थः।
श्राव०४०। विद्यन्ते यस्य स गौरववान् । गौरवान्विते, कर्म० १ कर्मः। मारत्थ-अगारस्थ-पुं० । गृहस्थे, नि० च १००।
तो गारवा पन्नत्ता। तं जहा-इडिगारवे,रसगारवे,सातागारवे । गारत्थिय-अगारास्थित-पुं० । अगारंगेहं तकृत्तयोऽगारस्थि.
तत्र अध्या नरेन्जादि पूजालकणया, भाचार्यत्वादिलक्षणया
वाऽनिमानादिद्वारेण गौरवं ऋमिगौरवम, ऋद्धिप्राप्य ऽनिताः। गृहिषु, स्था० ६ ठा० । वृ० । मरुकादिभिकाचरे, नि०
मानप्राप्तिप्रार्थनाद्वारेणाऽऽत्मनोऽशुभो भावोजावगौरवामित्यर्थः। च्. २ उ०॥
एवमन्यत्रापि, नवरं रसो रसनेन्द्रियार्थो मधुरादिः, सातं सु. गारत्थियवय ग-अगारस्थितवचन-न० । अगारस्थिता गृ
स्वमिति । अथ वा-ऋष्यादिषु गौरवमादर इति। स्था० ३ वा. हिणस्तेषां वचनम । वृ.१ उ०। मामकभागिनेयेत्यादिभणने, I Hउ०। स्था०६ठा। अथागारस्थितवचनमाह
ऋद्धयादिगौरवे च दृष्टान्तःअरें!हरें वंजण! पुत्ता,अन्वो वप्पोत्तिनायामाम!त्ति।
"मपुरामागमन्मगु-राचार्यः श्रुतपारगः।
धर्मोपदेशवान् लब्ध्या, भविकप्रतिवोधकः ।।१।। भट्टी! य सामि! जोगिय!,लदुओ लहुआ य गुरुश्रा य॥
समृद्धाः श्रावका भक्त्या, भोज्यानि सरसानि च । मरे! इति वा हरे। इति ब्राह्मण! इति वा पुत्र!इति बायद्यामन्त्र । सुखेनावस्थितिस्तत्र, तस्याभूत्सर्वकालिकी ॥२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org