________________
(६१) गामकंटक अन्निधानराजेन्छः।
गामिय मन्दा कानावरणीयेनाऽवधाः , तथा मोहेन मिच्यादर्शनरूपेण | गामबह-ग्रामत्रध-पु०। ६ त०। प्रामायघाते, नि००१: उ० । मावृता प्राध्यादिताः सन्तः षिक्तप्रायाः साधुविद्वेषतया कुमार्गगा जवन्ति । तथा चोक्तम्-"एक हिचकुरमसं सहजो विवेक
गाममारी-ग्राममारि-स्त्री० ग्रामे युगपद रोगविशेषादिना बढ़ना स्तद्वद्भिव सह संवसति द्वितीयम् । पतद् द्वयं भुषि न यस्य
कालधर्मप्राप्ती, जी. ३ प्रतिः। स तस्वतोऽन्ध-स्तस्याऽपमार्गचलने समु कोऽपराधः?" ॥१॥ | गामरक्खय-ग्रामरक्षक-पुं० । त्रिकचत्वरादिव्यवस्थितेषु प्रा॥११ ॥ सूत्र.१ श्रु० ३१०१०।
मरकाकारिषु, श्राचा १ श्रु० अ०२ उ० । गामकंटकोपसग्ग-ग्रामकएटकोपसर्ग-पुं० । शन्छियग्रामप्रति- | गापरोग-ग्रामरोग-पुं० ग्रामव्यापिनि रोगे, जं० २ वक्षः। कूजोपसर्गे, भ० ए श० ३३ ४० ।
गाममठिय-ग्रामसस्थित-न० । प्रामालम्बनत्वाद् ग्रामाकारे वि. मामकुमारि-ग्रामकुमारि-स्त्रीला प्रामे कुमारका प्रामकुमारकास्ते. ज्ञाने, भ. ८०१ उ०। पामियं ग्राममारिकााग्राममानक्रीडायाम, मूत्रशु०१00 गामससरियग-ग्रामसंसायक-न। ग्रामे ससारणीय कथनाय, गामगोड-पेशी-प्रामप्रधाने, दे० ना० २ वर्ग।
श्राचा १९० २५ उ.।
गामहण-देशी-ग्रामस्नाने, दे० ना०२ घर्ग। गामघायग-ग्रामघातक-पुं० । माममारके दुःपुरुषे, प्रश्न ३ प्राध० द्वार।
|गामाग-ग्रामाक-पुं० । स्वनामख्याते सनिवेशे, वत्र प्रतिमा
स्थितस्य वीरस्य बिभेलको नाम यकः पूजां कृतवान् । प्रा०म० गामट्ठाण-ग्रामस्थान-न० । उकसग्रामस्याने, कल्प०५ण । |
द्वि० । श्रा० चू०। मामणिमण-ग्रामनिर्भमन-न । प्रामसम्बधिनि जलनिर्ग-गामागर-ग्रामाकर-jo 1 ग्रामाः करवन्तस्तेषु प्राकरा लोहाधुमे 'वाल' इति लोके प्रसिके, कला०४ कण ।
त्पत्तिनूमयः। ग्रामस्थितलोहाद्युत्पत्तिभूमिषु, फस्प० । गामणिमंतिय-ग्रामनिमन्त्रिक-पुं० । परतीथिकविशेषे, सूत्र०२ गामागर-नरग-खेड-कबम-ममंत्र-दोणमुह-पट्टणा-स ०७भ०।
म-संवाह-सन्निवेसे ।। गामण-गामन-न । भूमौ सर्पण, भ• ११ श०११ ००। (गामेत्यादि) ग्रामाः करवन्तः, अकाराः लोहाद्युत्पत्तिभ
मयः, नगराणि कररहितानि, खेटानि धूलिप्राकारोपेतानि, गामणि-ग्रामणी-पुं०। स्त्री । ग्रामसमूह नयति प्रेरयति स्वस्व.
कर्बटानि कुनगराणि, मडंबानि सर्वतोऽर्धयोजनात्परतो अवकार्येषु नी-क्विप्-णत्वम | वाच0 "क्विपः" ||३४३॥ इति स्थितग्रामाणि, द्रोणमुखानि यत्र जलस्थलपथावुभावपि नवतः, ईदम्तत्य -हस्वो वा। प्रा० ३ पाद । प्रधाने, प्रामाध्यके, नापिते, पत्तनानि जनस्थनमार्गयोरन्यतरेण मार्गेण युक्तानि, प्रश्रममुं० । ग्राम प्रामधर्म नयति भोगिके, ग्रामेण मैयुनव्यापारेण न- स्तीर्थस्थानानि, तापसस्थानानि वा, संवाहाः समनमौ कृषि यति कालम् । बहुजनभाग्यायां स्त्रियाम, वेश्यायां नीलिकायां कृत्वा कृषीवला यत्र धान्यरकाथै स्थापयन्ति, सनिवेशाः सार्थचा स्त्री विष्णी, घाच० । ग्रामप्रधाने,दे० ना०२ वर्ग । कटकादीनां उत्तरणस्थानानि; एतेषां द्वन्द्वः, तेषु तथा । मामणी-ग्रामणी-पुं० । स्त्री० । गमणि' शब्दार्थे, प्रा० ३ पाद ।
कल्प.४क्षण। गामणीसुअ-देशी-ग्रामप्रधाने, दे० ना० २ वर्ग ।
गामाणुग्गाम-ग्रामानुग्राम-न०। एकस्माद् ग्रामाववधिभूताऽत्तर
प्रामाणामनतिक्रमो ग्रामानुग्रामम् । ग्रामपरम्परायाम, एकनामागामधम्म-ग्रामधमें-पुं० । ग्रामा इन्द्रियग्रामाः, तेषां धर्मः ख
घुपश्चाद्भावाज्यां ग्रामोऽनुग्रामः । ग्रामश्च अनुग्रामश्च ग्रामानुनाषः। इन्द्रियाणां यथास्वं विषयेषु प्रवर्तने, प्राचा०१ श्रु०५ | ग्रामम । स्था०४ ग०४ उ०। ग्रामादनन्तरे प्रामे,ध०३माधि। अ०४ उ० । विषयोपनोगगते व्यापारे, प्राचा० २ ० १ ० गच्छतोग्रेऽनुकूले ग्रामे च । नि० चू० ३००।" गामानुगाम ३१० । ग्राम इन्द्रियग्रामो कडेस्तद्धम्मः। विषयानिमाये, स्था० दृश्जमाणे" प्रामानुग्राम वन् एकस्माद् प्रामाइनन्तरग्रा१० ग०। शब्दादिषु कामगुणेषु, प्रश्न आश्रद्वार। मैथुने, ममनुलक्यन्नित्यर्थः । राप्राचा०। औ०। झा० । उत्त०। "उत्तरमणुयाण आहिया गामधम्मा हमे अणुस्सुर्य" सूत्र०१ नि००नि००। "गामाणुगामं रीयंतं अणगारं अर्कि०२५०२ उ० । प्राचाप्रामा जनपदाश्रयास्तेषां तेषु वा ।
चणं"। उत्त३०। धर्मः समाचारो व्यवस्थेति ग्रामधर्मः । लौकिकर्मभेदे, सच प्रतिग्राम भिन्न शति । स्या० १० गाः । दश।
गामायार-ग्रामाचार-पुं०1विषये, म० म०प्र०। "मामायारा गामद्ध-प्रामार्ष-पुं० । प्रामे उत्तरापथाना प्रामस्य प्रामाई इ
विसया" प्रा० म०प्र०। ति संका। आह चूर्णिकृत-"गामसुत्तिदेसणतीछन्न रंगामेसु |
गामारमप्पयारणिरय-ग्रामारण्यप्रचारनिरत-त्रि० । प्रामारसिणियं होइ उत्तराबहाणं, एसा भणिइ ति" वृ० १ उ०।
ण्ययोः प्रचारविषयनिरते, ज. ७ श६ उ० । गामपह-ग्रामपथ-पुं० । ग्राममार्गे, नि० चू० १२०। । गामाहिवई-ग्रामाधिपति-पुं० । जोगिके, वृ०४ उ०। गामपिंडोलग-ग्रामपिएडोलक-पुं० भिक्षयोदरभरणाये ग्राम-गामिय-ग्रामिक-त्रिका प्रामधर्माश्रिते, आचा०अ०८०२ माश्रिते तुम्दयरिमजे, आचा० १ ००४०। १०। प्राममहत्सरे, नि० चू०२०।
| कर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org