________________
(0७७) गिलाण प्राभिधानराजेन्मः।
गिलाण अत पवार
णवेयावच्च अनुट्टियस्स सपण बाजेणं असंथरमाणस्स सोऊण ऊ गिलाणं, पंथे गामे य भिक्खवेलाए। जा तंग पमितप्पड, एहा पमितप्पंतं वा साइज्जइ ॥४॥ जइ तुरियं नागच्छद, लग्ग गुरुए स चउमासे ।। भिक्खू, गिझापोय पुग्ववक्षिपो, जो साहू गिलाणस घेयाष. भुत्वा ग्लान पथि वा गच्चन प्राम घा प्रयिष्टो निवा पर्य- धकरण अनुट्टिने जाब गिलास श्रीसह पाउगंषा भत्तपाणं टन् यदिखिरितं नरकणादेव नागांत ततेो लगति प्रामोति था उप्पापति, सरीरगकितिक.म्म चा करेनि, ताव घेलातिकमो, स चतुरा मासान् गुरुकान् ।
चेातिकमे अमंतो णो पडियप्पति, पचं तस्स असंथरे प्रमो यन एवमतः
जो ण पडियप्पति भत्तपाणादिणा, तस्स चउ गुरुगा, परितावजह भमरमहुय रिगणा, निवर्तती कुसूमियम्मि चूयवणे । णादिणिपणं चगिलाणो य सो परिचत्तो भवति, तम्हा तस्स श्य होइ निवअव्वं, गेलने काइवयजढेणं ॥
पडितप्पियध्वं । पथा भ्रमरमधुकरीगणाः कुसुमिते मुकारते चूतवने सहकार
(६) सीसो पुच्चति-गिलाण घेयायचे कैरिसे साहू बनखएडे मकरमपानलोलुपतया निपतन्ति, इत्यमुनैव प्रकारे
णि नजति ? प्राचार्य आहण भगवदाझामनुवर्तमानेन कर्मनिर्जरालाभलिप्सया ग्लाने खतिखमं पदवियं, असढमलोलं च सद्धिसंपमं । समुत्पन्ने कैनवजमेन मायाधिप्रमुक्तेन त्वरितं निपतितव्यमाग- दरवं सुभरमसुचिरं, हिय यग्गाहं अपरितत्तं ॥१४।। म्तव्यं जयति । एवं कुर्यता सार्मिकत्वं वात्सल्यं कृतं भवति, कोहणिमहो खंती.अक्कममाणस्स वि जम्स खमाकरणे साममात्मा च निर्जराकारे नियोजितो भवति ।
स्थमस्थि सो खेतीप खमो भाति ।अहवा-खतीक्षमः,आधार इत्य(३) तस्य ग्लानस्वस्य प्रतिबद्धामिमां द्वारगाथामाह- थामाणणिग्गहकारीमयिओ।मायाणिग्गदकारी असदोदि. सुके सही इच्चका-रे असत्त मुहिअ उमाण सके य । यविसणिग्गहकारी अलोलो, उक्कस्सं पा दटुं या जो एसणं
अणुवत्तणा गिलाणे, चालन संकामणा तत्तो।। ण पेवेति सो वा अलोलो, अलुद्ध इत्यर्थः। लक्षिसंपयो जहापप्रथमतः शुरु इति द्वारं वक्तव्यम् । ततः श्रद्धी धजावानिति द्वा यवत्थं पुस्स मित्ता गिलाणाऽऽपत्तियं सिग्धं करोता दक्खे अप्पेरम । तत इच्छाकारद्वारम् । तदनन्तरमशक्त.द्वारम्। ततः सुखि
ण अंतपतहियाजाचेतित्ति। सभरो कुब्धसेह इत्यर्थः। असुधिरो तद्वारम् । तदा तु अपमानद्वारम। ततोऽपि सन्धद्वारम् । ततोऽनु
अणिद्दामू । गिाणस्स जो वत्तिमणुयत्तति,अपत्थं च ण करोति, पर्तनाग्लानस्य, उपक्षकणत्वादू वैद्यस्य च वक्तव्या, सतश्चालना,
सोहिययम्गाही, गिलाणस्स चा अणुप्पिओ जो, सुचिरं पिगि. संक्रमणा च ग्लानस्थानिधातव्ये ति द्वारगाथासमुदायार्थः।
लाणस करेंतो जो ण भजति सो अपरितत्तो। (४) अधावयार्थ प्रतिद्वारं प्रचिकटयिषु. प्रथमतः सुत्तत्यपडीवर, णिज्जरपेही जियंदियं दंतं । __ शुद्धद्वारं भावति
कोउहलविप्पमुक्कं, अशाणुकिन्ति सउच्चाहं ॥४८॥ सोकण ऊ गिलाणं, जो उवयारेण श्रागतो मुखो। जोय सुतस्येसु अपमियको,गृहीतसूत्रार्थ इत्यर्थः णिजरापेहीणो नो उ उवेहं कुज्जा, अग्गड़ गुरुए मवित्यारे ।।
कयपमिकित्तिए करेति,जिइंदितोजो इट्टाणिद्वेहि विसपहिं रागभुत्वा ग्लानं यः साधुणुरूपचारेण वक्ष्यमाणेन ग्लानसमीपमा- दोसे ण जाति,सुकरदुक्करेसु महप्पकारणेसु य जो अविकारेण गतः,स शुको,न प्रायश्चित्त भाक् । यस्तु अपेक्षां कुर्यात्,सलगति | नरं उन्बहति सो, जो इंदियणोइंदिसु वा दंतो ण डाति, कोउमामोति चतुरो गुरुकान सविस्तरान् ग्लानारोपणासंयुक्तान् । ए सयंथिप्पमुक्को, काउं जो पिरतणेण णो विकन्थति-को प्रमो उपचारपदं व्याचट
एवं काउं समत्यो ति? तुज् वा एरिसं नारिसं मए कयं ति,जो उवचरइ को एऽतिन्नो, अहवा उवचारमित्तगं एइ। एवं ण कथयति सो प्रणा कित्ती । अणालस्सो समच्छाहो। नवचरइ व कज्जत्थी, पच्चित्तं वा विसोहे ।।
प्रवा-अबभमाणो वि जो श्रीवसप्लो मग्गति सो सउच्चाहो। यत्र ग्लानो वर्तते तत्र गत्वा पृच्छति-(को प्रतिमो सि) द्वि
आगाढमणागाढे, मद्दहगणिसेवगं च सहाणे ।। सीयार्थ प्रथमा । नुरिति प्रश्शे। युष्माकं मध्ये 'अतिनं' ग्लानं क पाउरवेयावच्चे, एरिसयं तू निजिज्जा ॥४॥ उपचरति?,कः प्रतिजागर्ति?। यद्वा-धातूनामनेकार्थस्वादुपचरति आगाढे गेगायके,अणागाढेवा,श्रागाढे खिप्पं करणं, अणागाको नु युष्माकं मध्ये 'अतिन्नो' ग्लानो येनाहं तं प्रतिजागर्मि । दे कमकरणं जो करेति । अहवा-पागाढजोगिणो अणागाढअथ वा-उपचारमात्रं लोकोपचारमेव केवलमनुवर्तयितं म्मान- जोगिणो या जहा किरिया कायब्वा जा वा जयणा, एवं सब्वं समीपमेति आगच्छति। यदि वा-कार्यार्थी सन्नुपचरति।किमुक्तं जो जाणति तो य उम्सग्गाववाए सहहति, ते य जो सहाणे भवति?-कार्य किमपि ज्ञानदर्शनादिक तत्समीपादादीयमानः प्र- णिसेवति, उस्सग्गे उस्मगं, अववाए अववाय,अहवा-अट्ठाणं तिजागर्ति, प्रायश्चित्तं वा मे भविष्यति यदि न गमिष्यामीति बि. पायरियाति, तसि जं जत्थ जोग्गं तं तस्स उप्पापति, देति य,
सन्त्याऽऽगत्य च प्रायश्चित्तं विशोधयति । एष सर्वोप्युपचारो परिसो गिलाणवेयायच्चे णि उज्जति। द्रष्टव्यः । वृ० १ उ०। ०।
(७) विपरीतकरणे दोषमाह(५) तदकरणे प्रायश्चित्तम
एयगुणविप्पहुणं, वेयावच्चम्मि जो उ ठावेज्जा । जे भिकाव गिलाणवेयावच्चे अन्तुढियस्स गिलाणपाउ
आयरिओं गिलाणस्सा,सो पावति आगमादीणि ।। ग्गेण दबजाएणं अनाजमाणे जो तं पमियाइक्खेइण
[त ए पामयाइक्खइ,णम | घभितगुणविवरीतं जो गिलाणवेयावचे ग्वेति सोपायरिपमियाइक्वंतं वा साइज्जा ।। ४४ जे जिक्खू गिझा- भोभाणादी दोसे पावति ।
२२० Jain Education International For Private & Personal Use Only
www.jainelibrary.org