________________
(०६६) अभिधानराजेन्द्रः |
गाम
कतरो ब्रूते-उद्यानमारामस्तावद् ग्राम इति भएयते शुद्धतमः प्रति नणति - एतदपि भूयस्तरं केत्रं न ग्रामसंज्ञां लब्धुमर्हति श्रहं भणामि पादपानं तस्यैव ग्रामस्य संबन्धी कूपः सायाम इति । ततोऽपि विशुन इदमप्यतिप्रभूतं क्षेत्र रूपाणि ममानि गच्छन्ति तावद् ग्रामः । ततोऽपि विगुरुतरः प्रतिवक्ति-पतयतिरिक्कतया न समीचीनमाभाति ततो यावन् भूभागमतिलघीयांस बालका उत्क्रीमन्तो रिङ्गन्तः प्रयान्ति ता बान् ग्राम इति ।
एव विसु निगम - स्स वइपरिक्खेव परिवुका गामो । वारस चि एवं संग्रह नहिँ गायसमवाओ ॥
विचित्राभियाणां पूर्वमास अधि प्रतियो सर्वानिपरिपा गस्तावान् ग्राम मुच्यते । अथ संभई व्यतिक्रम्य लाघवार्थमत्रैव व्यवहारमतमतिविशति (वहार वि एवंतिया नगम स्यानेके प्रतिपत्तिप्रकाराः प्ररूपितास्तथा व्यवहारस्याप्येवमेव प्ररूपणीयाः, तस्य व्यवहाराभ्युपगमपरायणत्वात् । बालगोपा सादिना च लोकेन सर्वेशमप्यनन्तरोकभेदानांचा ग्राम तया व्यवहरणीयत्वात् । संग्रहस्तु सामान्यग्राहित्वाद्यत्राः स्य ग्रामवास्तव्यलोकस्य समवाय एकत्र मासनं भवति तद् यामन्तरदेव कुत्रादिकं प्रति ।
A
इदमेव प्रकारान्तरेणाऽऽहबाप कार्ड मेगा मिसगायो । तं देवलं सभा वा मज्झिमगोडा पता वा यद्वा प्रथमं कृत्वा निवेश्य, शेषः सर्वोऽपि ग्रामो निविशते, स संग्रहनयामिप्रायेण ग्रामः । तच देवकुलं वा भवेत्, सभा वा ग्राममध्यमवर्ती वा गोष्ठः प्रपा वा ।
॥
व
नियोग
भावप्रपदं विवृण्वन् ऋजुसूत्रनयमनमाहउज्जुस नियोश्रो पचयबर तु हाइ एक्केकं । उद्वेति सेा जस जस्स सो गामो ॥ ऋजुसूपस्य स्वकीयार्थग्राहक परकीयोऽनभ्युपग मातृस्यत्त्येकमत्याग्रहरूपमेकैकं गृहं इति प्रतिपत्तव्यम् । नियोग इति ग्राम इति चैकोऽर्य ग्रह चवि शेषन्चूर्णिन् - "गामो त्ति वा नियोश्रोत्ति बागडुं ततो दिवई" इति व्याख्यानयन् शब्दनयमतमाह-' उडेइत्ति' इत्या दिशब्दस्य शब्दाख्यनयस्य कस्यापि वशेन ग्राम उत्तिष्ठते-उइसी भवति वायति भूपोश्यानं करोतिसमास्याधि पनि डुमईति ये तु तत्र तद्वर्तिनः शेषास्ते श्रशेषा श्रभ्युपसर्जनं । तत्वान्न ग्रामसंज्ञां लभन्त इति भावः । चिन्तितं नय मागण्या ग्रामरूपम् ।
अथ ग्रामस्यैव नये संस्थानह तस्सेच उ गामस्सा को किं संज्ञाणमिच्छति नद्यो छ । सत्यमेव इति खलु मञ्जगादीया ||
तस्यैव ग्रामस्य संस्थानं को नयः किमिच्छतीति चिन्यते, तत्र तावदिमानि मलकादीनि ग्रामस्य संस्थानानि भवन्ति । तान्येवाहउचाग ओसंस्त्रिय, संमए गए विविछे ।
Jain Education International
गाम
जित्ती पमान बलभी, अक्खा मग रुयग कामवए ॥
श्रस्ति ग्राम उत्तान कमल्लुकाकारः, श्रास्त ग्रामोऽत्राङ्मुखमलकाकारः, एवं संपुटकमकाकारः, खएममलकमपि त्रिविधं वाच्यम् । तद्यथा-उत्तानकख एक मलक संस्थितः, श्रवाङ्मुखखएममझ कसंस्थिनः संपुटकमसंस्थितमि संस्थितः, पडालिकासंस्थितः, बलभीसंस्थितः, अक्षपादकसंस्थितः रुचकसंस्थितः काश्यपसंस्थितश्चेति ।
श्रथैषामेव संस्थानानां यथाक्रमं व्याख्यानमाडम गामस्सगडो, बुद्धिच्छेदा ततो उ रज्ज्यो । निवम्य पादे गिरतीओ व पत्ता ॥
इह यस्य ग्रामस्य मध्यभागे अगमः कृपस्तस्य बुद्ध्या पूर्वादिषु दिन निष्काम्य पादपरिकृत्या त्यस्तास्तान् वामनवृति प्राप्तवान् त उपयोग
तलानां सीमीभूतास्तत्र च पटहच्छेदनोपरताः, ए ईदृशउत्तानस्थित ग्राम उच्यनेनमुखम्य दाराव स्यैवमेव वाच्यं, नवरं यस्य ग्रामस्य मध्ये देवकुलं वृको बाउ स्तरस्तस्य देवकुलादेः शिखरात रज्जयोऽवतार्थ तिर्यग् तावश्रीयन्ते यावर्ति प्राप्ताः ततो अधोमुखी नृय गृहाणां मूलपादान् गृहीत्वा पदच्छेदेनोपरतः, एषोऽवाङ्मुखनलक संस्थितो ग्राम तथा पप मनाने कृपस्नस्य चोपन वृद्धस्ततः त्रोत्पादना यावद् वृतिं प्रप्ता ग्रामस्य तत ऊर्ध्वाभिमुखीभूय गत्वा लानां मणीभूताः बृहस्
सोऽयमुखी फूपसंबन्धिनीनां
रज्जूनामग्रभागः समं संघटन्ते ।
होई ।
अधैकसंपुटक मल्लका का नाम ग्रामःजइ कूपाई पास-म्मि होति तो खंड पुव्वावर रुक्खहिं, गामो जेहिं भवे जित्ती ॥ यदि वादीनि भनिदिशि भवन्ति
ततः खएडमलकाकारास्त्र वधोऽपि ग्रामो यथाक्रमं मन्तव्यः । तत्र यस्य ग्रामस्य बहिरेकस्यां दिशि कूपस्तामेवैकां दिसं मुख वासु सप्तसु दिनिवृतियो परि हस्तान्यासाद्य पटहच्छेदेनापरमन्ते, एष उत्तानकखण्ममल्ल ककारः । अपाङ्गमा रोपेयमेव नवरं यस्यैकस्यां दिशि देवकुलमुच्चैस्तरो वा वृक्तः । संपुटकखण्डम लाकारस्तु यस्यैकस्य दिशि कूपस्तदुपरिवृ शायद पुरवावर' इत्यादि। पूर्वस्यामपरपवदिशि सम व्यवस्थितस्थित ग्राम या वे पासकिए पमाली, वलभी चउकोणगेछु दीडा छ । चउको जमा हर्बति अक्वामतो तुम्हा ॥ पालिकासमेकस्मिन्गलं समश्रेण्या व्यवस्थितम् । तथा यस्य ग्रामस्य चतुर्ष्वपि कोणेषु
दीर्घा वृका व्यवस्थिताः स वलनीसंस्थितः। श्रथ वा यदू म लानां युवाज्यासस्थानम् । तद्यथा-समं चतुरस्रं भवति, एवं यदि ग्रामस्यापि चतुर्षुकोणेषु हुमा नयन्ति ततोऽसी
मि समचतुरस्रतया परिधिमानराद्वाट संस्थितः ।
For Private & Personal Use Only
www.jainelibrary.org