________________
गाम
(७६५) गाढदुक्खा
अभिधानराजेन्द्रः। गाढदुक्खा-गादडःखा-खी० । गाढ दुःखरूपायां बननायाम, | आउजिदियमामो, पिउगायो जावगामो य॥ प्रश्न०१आश्रद्वार।
नामग्रामः, स्थापनाग्रामो, अव्य ग्रामश्च, भृनयामश्च, पातोद्यगादपेना गादप्रेरण-न । प्रत्यर्थप्रेरणे,प्रश्न० ३ आश्र० द्वार। ग्रामः, इन्डियग्रामः, पितृग्रामो, मायग्रामश्चेति गाथासमुदयार्थः।
अथाव यवार्थमनिधित्सर्नामस्थापने कुष्णत्वादनादृत्य न्य. गादरुट्ठ-गावरुष्ट-वि० । अत्यर्थ, प्रश्न. ३ आश्र द्वार।
ग्राम व्याचष्टेगाढालंधणलग्ग-गाढालम्बनलन-त्रि० । एकालम्बने स्थिरतया
जीवाजीवसमुदओ, गामो को वा नओ कहं इच्छे । व्यवस्थिते, श्राव. ५ अ।
आदिनयोऽणगविहो, तिर्विकप्पो अंतिम नो उ ।। गाढीकय-गाढीकृत-त्रि० । शणसूत्रगाढबद्धसूचाकलापवत्
जीवानां गोमहिषीमनुष्यादीनामजीयानां च गृहादीनां यः मात्मप्रदेशैः सह गादबद्ध कर्मणि, भ०६ श० १ उ०।
समुदयः स व्यग्राम उच्यते । श्ट च सर्वज्ञोपक्षप्रवचने प्रायः गादोषणीय-गाढोपनीत-त्र० । गाढमत्यर्थमुपनीतं दौकितं 5. सर्वमपि सूत्रमर्थश्च नयैबिचार्यते । यत उक्तम्-"नस्थि नपहि कृतककारिणां यत्स्थानं तत् । सूब०१ श्रु०५ अ० १०। विहां, सुतं अन्थो य जिणमए किंचि । श्रासज्ज उ सेयारं, "गाढोवणीयं अतिदुक्खधम्म" सूत्र० १ श्रु०५ १०१ उ०। नएन य विसारोवूया" ॥१॥ अत एपोऽपि जव्य ग्रामो नयैर्विस्टैनिधत्तनिकाचिकावस्यैः कर्मनिकिते, सुबर १ श्रु.५ चार्यते-कोनाम नयः कं व्यग्रामं कमियतीति तत्र नया: म.२३०।
सामान्यतः सप्त, नैगमसंत्रहव्यवहारऋजुत्रशब्दसमभिरुद्वैवं
भूतनेदात् । इह तु समभिरूद्वैवंभूतयोः शब्दप्राधान्याभ्युपगगाण-गान-१० । गीते, जी०३ प्रति० । “गीय विततं घणं
मपरतरा शब्दमये एवान्तर्भावो विवक्ष्यते, ततश्चादिनयों नुसिणं अप्पे चउधि गायंति" प्रा० चू०१०।
नैगमः, सोऽविशुद्धविशुद्धविशुद्धतरादिभेदाद नेकविधः, अगाणंगयिाय-गाणणिक-मुंः। गणाणं षामासान्यन्तर एव न्तिमन्यस्तु शब्दः, स त्रिविधः, शब्दसमभिरूद्वैवंभूतभेदात् । सस्क्रामतीति गाणिक इत्यागभिकी परिभाषा । उत्त०१७ तत्रानेकविधनेगमानामन्यान्यप्यपि पक्षाणि यानि मा० । परमासाभ्यन्तर पच गणाणान्तरं सङ्कामति, उत्त.
वक्तव्यानि तानि नाम ग्राहं संगृह्णन्नाह - १७५०।
गावो तपाइ सीमा, आरामुदपाणचेमरूवाणि । गाणङ्गणिकमत ऊर्द्ध वक्ष्ये, तमेवाह
वाई। य वाए मंतर, उगह तत्तो याहिपती॥ बम्मास अपूरित्ता, गुरुगा बारमसमासु चउलहुगा। गावः १ तृणानि २ उपलकणत्वात्तणाहारकादयः । सीमा ३ तेण परं मासलह, गाणंगणि कारणे भइतं ।
पारामम् ४ उद पानं कूपः ५ चेमरूपाणि ६ वाहितिः ७वाण
मन्तरं देवकुलम ८ अवग्रहः । ततश्चाधिपतिः १० इतिनियुउपसंपन्नः साधुः कारणाभावे पगमासानपूरयित्वा यथे।
क्तिगाथाऽकरार्थः। अथ नावार्थ उच्यते-प्रथम नैगमः प्राह-याकस्मातणादपरं गणं संक्रामति तदा तस्य चत्वारो गुरुकाः |
वन्तं नूभागं गायश्चरितुं व्रजति तावान् सर्योऽपि प्राम इति परामास्याः परतो यावत् द्वादश समा वर्षाणि, ता अपूरयित्वा
व्यपदेश लभते । ततो विशुद्धनैगमः प्रतिमणतिगन्तश्चतुर्वघुकाः, ततः परं द्वादशभ्यो बज्य कट्टै निष्कारणं
गावो वयंति दूरं, पि जंतु तणकट्टहारगादीया । गणाकणं संक्रामतो मासलघु, "भारणंगणि त्ति" नाबप्रधानो निदेशः, ततो गणं गणिकत्वं, कारणे ज्ञानदर्शनचारित्राणा
मुरुट्टिते गताएं-ति अत्य संते ततो गामो ॥ मन्यतरस्मिन् पुष्टालम्बने समुत्पनेनाज्यं सेवनीयम । किमुक्तं परिस्थूरमपि परग्राममपि चरितुं व्रजन्ति, ततः किमेवं सोभवति?-कारणे मध्ये द्वादशमन्तः परमासं चा गणाणं संक्राम- ऽप्येक पव ग्रामोभवतु?, अपि च एवं वतो भवतो नूयसामपि न प्रायश्चित्तभाग् भवतीति । गतं माणङ्गणिकद्वारम् । मपि परस्परमसिदवीयसां प्रामाणामेकग्रामतैव प्रसज्जति,न वृ०१०नि० चू०।
चैतदुपपन्नं, तस्मातावान् ग्रामः, किं तु यत् यावामात्र केत्र गाम-ग्राम-पुं० । गम्यो गमनीयोऽष्टादशानां शास्त्रे प्रसिकानां
तृणाहारककाप्टढारकादयः सूर्य उस्थिते तृणाद्यर्थ गताः सन्तः कराणामिनि व्युत्पत्या, असते वा बुद्ध्यादीन गुणानिति व्युत्पत्या
सूर्य अस्तमयति तृणादिभारकं बद्धाः पुनरायान्ति, एतावत्
क्षेत्र ग्रामः ॥ वा पृषोदरादित्यान्निरुक्तविधिना ग्रामः । वृ० १ ०। रा०। व्यक। जी०। प्रश्न । दशा । नि०चू० । आचा० । अनु०। परसीमं पि वयंति दु. मुछतरो भणति जा ससीमा नु। उत्तः । पा० । प्राचुर्येण प्रामधर्मोपेतत्वात् करादिगम्यो चा
उजाण अवत्ता वा, उकोलंता उ सुखयरो॥ ग्रामः । श्राचा०२ श्रु०१.२ उ० करवति, कल्प०४ क्षण। जनपदास्यासिते, श्री० । जननिवासलकणे, अए०१८ अट।
शुद्धतरो नैगमो नणति-यद्यपि गवां गोचरक्षेत्रादासन्नतरं मनिवेशविशेष,प्रइन ३ आश्रा द्वार । भ० । ज्ञा०। कएटकथा
चूभागं तृणकाष्ठाहारका व्रजन्ति, तथापि ते कदाचित्परसोमाटकावृते जनानां निवासे, उत्त०२०। सूत्र।
ममपिवजन्ति, तस्मान्तावान् ग्राम उपपद्यते! 'अहं ब्रवीमि-या
बत स्वा आत्मीया सीमा पतावान् ग्रामः। ततोऽपि विशुरुतरः ग्रामगदनिक्केपमाद
प्राह-मैवम । अतिप्रचुर के ग्राम इति बोचः, किंतु यावस. नामं उवणा गामो, दव्यग्गामो अनूतगामो य । स्यैव ग्रामस्य संबन्धी कूपः तावद् ग्राम शति । नतोऽपि विशु
२१७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org