________________
(०६५) गहणोग्गह अन्निधानराजेन्डः।
गाढतिक्खग्गणह गहणोग्गह-ग्रहणावग्रह-पुं० । अपरिग्रहस्य साधोः पिण्डवस- | गहिया-गृहीत्वा-अध्य० । उपाहायेत्यर्थे, “गहिया हु भन्नयपतिवस्त्रपात्रग्रहणपरिणामे, प्राचा० २ श्रुः ७ अ० १००। जायक्वालादिणो बहवे" सूत्र. १ श्रु० ४ अ० १२० । गहंदंड-ग्रहदण्ड-पुं० । दएमा श्व दण्डास्तिर्यगायताः श्रेणयः, गहियानहप्पहरण-गृहीतायुधप्रहरण-त्रि० । गृहीतानि श्राग्रहाणां मङ्गलादीनां त्रिचतुरादीनां दण्डा ग्रहदण्माः । भ० ३ | युधानि शस्त्राणि प्रहरणाय परेषां प्रहारकरणाय येन स तथा । श० ६ उ० । दगमाकारव्यवस्थितेषु ग्रहेषु, जी० ३ प्रति०। अथ वाऽऽयुधान्युत्केप्यशस्त्राणि खनादीनि, प्रहरणानि तु केगहन-ग्रहण-नाधारणे, पैशाच्यां णस्य नः । “कथं तापसे प्यशस्त्राणि नागचादीनि, ततो गृहीतानि आयुधानि प्रहरणाबेसगहनं कतं"।प्रा०४ पाद ।
नि येन स तथा । सायुधप्रहरणे, भ०७ श०६०। महभिन्न-ग्रहनिन-न० ग्रहविदारिते नक्कत्रे, विशे० प्रा० गहिर-गजीर-त्रि० । 'पानीयादिष्वित्'।८:१।१०१॥ इति दस्थः। मा यन्मभ्यं ग्रहो विनिय निर्गच्छति । जीत ।“गहभिन्नं च
| प्रा०१पाद । अलब्धमध्ये, प्रज्ञा०२ पद । “गहिरहसियगीयबजये सत्त नक्खचे"द०५०ग्रहभिन्ने शोणितोमारः। व्य०
णचणरई" गंभीरेषु हसितनर्तनेषु रतिर्येषांते । जी०३ प्रति०। १ उ०॥६०व०
गहीरिय-गाम्नीर्य-न० । “स्याद् भव्यचैत्यचौर्यसमेषु यात्" गहमसल-ग्रहमशल-न० । मुशलाकारव्यवस्थितेषु प्रहेषु, ८।२।१०७। इति संयुक्तस्य यात्पूर्व इद | असम्धस्तापत्वे, मी. ३ प्रति० । ग्रहाणाम यतासु श्रेणिषु च । भ० ३| प्रा०५ पाद । श०७०।
गहेत-गृहीत्वा-मव्य । उपादायन्यथे, “जति णं पुब्वमरीगहर-देशी-गृध्रे, दे० ना०३ वर्ग।
सरोसं, समुग्गरे तेसुप्पले गहेतुं" सूत्र० १ श्रु०५०२०। गढ़वा-गृह पति-पुं० । गृहस्वामिनि, वृ०१ उ०।
गा-गै-धा० गते, "भ्यागो गौ" ॥४॥६॥ इति गाऽऽदेशः। गहबई-देशी-ग्रामीण, शशिनि च । दे० ना०२ वर्ग।
'गाइ-गाइ । गायति'! प्रा०५ पाद । गहसिंघाडग-ग्रहशनाटक-न० । ग्रहाणां शृङ्गाटकफलाकारेणा- | गाय-गीत-न० । कृते गाने, “सुछु गाश्यं सुछ वाश्यं सुधन
ऽवस्थाने, भ०३ श०७ उ० । ग्रहयुग्मे च । जी० ३ प्रति। | चियं" आव० ४ ०। गहसम-ग्रहसम-न० । प्रथमतो वंशतन्यादिनिर्यः स्वरो गृही-गानुच्छोलण-गात्रोत्तोलन-न० । अधावने, स्था० . तस्तत्सम गीयमानं ग्रहसमम । स्था०७० । स्वरसाम्येन | ग०३००। गाने, स्था०७०।
गाजय-गव्यत-न० । द्विधनुःसहस्रप्रमाणे केत्रे, प्रज्ञा०१ पद । गहाय-गृहीत्वा-श्रव्य० । मादायेत्यर्थे, दशा० ७ ० ।। "चहत्थं पण धन, उनि सहस्सा गाउयं तसि"प्रव०३ रा।सूत्र०।
५४ द्वार । जी।भ० । अनु० । स्थ: । कोशद्वये च, ओघ.। गहावसच-ग्रहाऽपसव्य-न० प्रहाणामपसम्यगमने,प्रतीपगममे, गागर-गागर-पुं० । स्त्री० । परिधानविशेष, जं० ३ वक। भ०११ श०१०।
प्रश्न०। मत्स्यभेदे च । प्रज्ञा० १ पद । गहिअ-देशी-वक्रिते, दे० ना०५ वर्ग।
गागलि-गागनि-पुं० । पिठरस्य यशोमतीकुक्किसम्जूते पुत्रे, यो गहिश्रा-देशी-काम्यमानायां स्त्रियाम, दे०मा०५ वर्ग। दि पृष्ठचम्पायां प्रव्रजभ्यां शालमहाशालाभ्यां राज्ये था
पितो गौतमान्तिके प्रवजितः केवली भूत्वा सिद्धः। सत्स०१० गहिय-गृक-त्रि० । अभ्युपपन्ने, “प्रायाणसोयं गहिए वाले "
अ० प्रा०० प्रा० मा०चा ती०। (इति 'प्रज्जमाचा०१ श्रु०४०४००।
वर' शब्दे प्र० भागे २१६ पृष्ठे उक्तम) गृहीत-त्रि०। ग्रह क ईट् । “पानीयादिग्वित्" ।।१।
गागेज-देशी-मथिते, देना०२ यर्ग। १०१। श्तीकारस्य -हस्वः । प्रा०पाद । उपास्ते, प्रा००१
गागेजा-देशी-नवपरिणीते, दे० ना.२ वर्ग। प्र० प्रा०म०। अस्पर्शनत उपाते,भ०१३ श०७ उ०। राजपुरुषैबंद्धे, प्रश्न: ३ आश्र द्वार । स्वीकृते, औ० । सूत्रः। गाढ-गाद-न । गाह-क्तः । अतिशये, दृढे च । वाच । अहिनाशाते, वाच० "वयारियं ति वा प्रहीतंति वा प्रागमि. विषमुचिकादिषु, ग०२ अधिः । अत्यर्थे,प्रश्न०१माश्रद्वार। यंति वा गहितं ति वा एगहा" उत्त०२०।
प्रोगसूत्राप्रत्यर्थमुपनीते,सूत्र. १६०५१०१३० निविसे, गहियट्ठ-गृहीतार्थ-त्रि० । गृहीतः स्वीकृतोऽर्थो मोकमार्गम्पो । मं०।वाढे, भ०१श०२३० । अप्रीतिकरणे, व्य० २० । पेन स गृहीतार्थः । सूत्र०२ श्रु०७ अ० । परानिमायग्रहणतः ।
| बहुमस्थितिके, उत्त.१९ अा अत्यन्ते, कल्प०२कण। (का० १० १०) अर्थावधारणात् (न.३श.५० गाढगिलाण-गाढग्नान-त्रि० । सन्निपाताभित्रूततया तीवादशा.) अवधारिततस्वे, दर्श।
तुरे, पञ्चा० विव०। गहियवक्क-गृहीतवाक्य-त्रिभसर्वत्रास्वनिता,ग०१अधिः। गादतिक्खग्गणह-गाढतीक्ष्णाग्रनख-त्रिण गाढमत्यन्तं तीक्ष्णाश्राचा०। सपादेयवचने, प्रवचनकथनयोग्ये, तस्य हि स्वल्प- नि अग्राणि येषामेवंविधा नखा यस्य स तथा । प्रतितीदनखे, मपि वचन महार्यमिव प्रतिभाति । प्रव११ द्वार ।
कल्प०२क्षण।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org