________________
भयं वा गेएहत ) पाच मति अहवासवर्ग
(६३) गहा अन्निधानराजेन्डः ।
गहोसणा रत्ते वा विरचे वा जव । तामेव मुक्तपक्खस्स बदंसे- प्राचार्य माह-"अञ्चत्य नहि तमसा-निभूयते अंससी विमाणे २ चिइ । तं जहा-पढमाए पढमं भागं० जाव
सुज्ऊतो । तेण न वदृच्छे प्रो, गहणे उ तमो तमोबहुलो नि" ॥२॥
(तत्थ ण जे से पवेत्यादि । वायालीसाप मासाणं) सार्कस्य प. परमेसु पपरसमं भागं चरमसमए चंदे रत्ते भवड,
पत्रयोस्योपरि चन्छस्य लेश्यामावृत्य तिष्ठतीति गम्यं, सूर्यस्याप्रवसेसे समए चदे रत्ते वा विरचे का जव । तत्थ प्येवमुत्कृपतयाऽटचत्वारिंशता संवत्सराणामिति । न. १५ णं जे से पन्धरादू से जहागणं गएडं मासाणं उको- श०६ उ०। सगमा "ससिणो वा रविणो वाजत्रा गहणं तु सेणं वायालीसाए मासाणं चंदस्स, अमयानीसाए
दोर एगस्स। तहमा तं सब्वोस,ताण नेयं मणु अलोए" ॥७॥ संवकराण सूरस्स ॥
मं० । निर्जनस्थाने, दे० ना०२ वर्ग । [काविहे पमित्यादि ] यश्वस्य सदैव सन्निहितः
गहणकप्प-ग्रहणकल्प-पुं० । सूत्रार्थोजयप्रदणप्रकारे, निया सञ्चरति स ध्रुवराहुः । माह च-" किएहं राहुबिमाणं,
दाणिं गहणकप्पणेनिच्चं देण होइ अविरहेयं । चउरंगुलमप्पत्तं, देहा चंद- सुतऽत्थतदुभयाणं, नत्ती बहुमाण विणयमच्छरं । स्स तं चरर ति" ॥१॥ यस्तु पर्वणि पौर्णमास्यमावस्ययो
उकुमुणिसेज्जअंजन्नि,गहितागहिताणि य पणामो ३८८ अन्द्रादित्ययोरुपरागं करोति स पर्वराहुरिति ॥ [ तत्थ णं जे
"सुसं मत्थं उनयं वा गेण्हते भत्ती बहुमाणा अट्टाणाति,वि. से धुबराहू इत्यादि] [पाडिवए त्ति प्रतिपद प्रारभ्येति शेषः।
णओ पबंजियम्बो (बोरं ति)आश्चर्य मन्यते-अहो! श्मेपञ्चदशभागेन स्वकीयेन फरणनतेन पञ्चदशभागम [चंद
सु सुतस्थपदेसु परिसा अविकला जावा जंति । अहवा-श्रास्स लेस्सं ति] विभक्तिव्यत्ययाचन्द्रस्य लेइयायाश्चन्द्रबिम्ब
श्वर्यभूतं विनयं करोति तिचनायसंपनो भोसि पि संवेग सम्बन्धिनमित्यर्थः । श्रावृण्वन् २ प्रत्यहं तिष्ठति ॥ [ पढमाए
जणंतो अत्थे णियमा संणिसिज्जं करेति, सुत्तेवि करेति। वायत्ति ] प्रथमतिथौ [पारसेसु ति] पञ्चदशसु दिनेषु अमावस्थायामित्यर्थः। “पम्परममं भागं श्रावरित्ता ण निहात्ति" या.
णायरियइच्छाए वा सुणेति । नकुरुजित्ता रयहरणणिज्जास्यशेषः। एवं च यद्भवति तदाह चरिमेत्यादि] चरमसमये प
ए वा कयंजली एवं पुच्छमाणे वि सुतं पुणं कयकन्छभो
पढ़ति। जया पुण आलावयं मग्गंति तदा कयंजली कयप्पणामो शादश नागोपेनस्य कृष्णपकस्याम्तिमे काले कालविशेषे पाच
य। किं च-अंग सुयखंध अज्झयणं उद्देसगा भचिहिकारा कोरको भवति, राहुणोपरक्तो भवति, सर्पथाऽप्याच्छादित इत्यर्थः । अवशेषे समये प्रतिपदादिकाले चन्मो रक्तो वा,
सुतबके य गुरुणो दिसे समत्ते वा (गहिर त्ति) अवधारिएण विरक्तो वा भवनि; अंशेन राहुणापरक्तोऽशान्सरेण चानुपरक्तः,
अवधारिते वा सिस्सेण पणामो कायम्बो'। नि००१ मा पाच्गदितानाचादित इत्यर्थः [ तामेव त्ति ] तमेव चन्मने
गहाणगुण-ग्रहणगुण-पुंग। ग्रहणमौदारिकशरीरादितया प्रायज्यापश्चदशनार्ग शुक्लपक्षस्य, प्रतिपदादिग्विति गम्यते, उप
ता वा वर्णादिमत्वात् परस्परसम्बन्धनक्षणं वा तद्गणो धर्मों दर्शयन् २ पञ्चदशनागेन स्वयमपसरणतः प्रकटयंस्तिष्ठति । यस्य स तथा । गुणतः पुमनास्तिकाये, " गुण ओ गहणगुणे" (चरिमसमये त्ति) पौर्णमास्यां चन्द्रो विरक्तो भवति, सर्वथै- स्था० ५ ठा० ३ उ० । भ०।। य युक्तीभवतीत्यर्थः, सर्वथाऽनाच्छादितत्वादिति । चायं | महणजाय-ग्रहणजात-न। श्रोत्रेन्ष्येिण गृह्यमाणे भाषाजावार्थ:-षोमशभागीकृतस्य चनस्य षोडशा भागोऽवस्थित | व्ये, आचा०२ श्रु. ३ अ०३ उ० ('जाय' शब्देऽस्य व्याख्या) एवास्ते। ये चान्ये भागास्तत्र राहुः प्रतितिथ्यकैकं भागं गणदन-ग्रहणव्य-म०। ग्रहणप्रायोग्यकमेदलिके, क०प्र० कृष्णपके श्रावृणोति, शुक्ले तु विमुञ्चतीति । उक्तञ्च ज्योति
गहणता-ग्रहणता-स्त्री० । शिक्षणे, स्था० ० ठा। कररामके-"सोलसनागे काऊण, उमुबई हायवेत्थ पारस । सत्तियमेत्ते भागे, पुणो वि परिचई जारह" ति ॥ १॥ इह तु
गहणप्पगार-ग्रहणप्रकार-पुं० । परिच्छेदे, "परिच्छेद त्ति वा पोमशनागकल्पना न कृता, व्यवहारिणां षोमशभागस्थावस्थि- गहणप्पगारे त्ति वा एगहा" प्रा० ० १ ०। तस्यानुपजकणादिति संभावयाम इति । ननु चन्द्रविमानस्य गहणवग्गणा-ग्रहणवगेणा-स्त्री० । प्रहणप्रायोग्यायां वर्गणापञ्चैकपष्टिनागन्यूनयोजनप्रमाणत्वात राहुविमानस्य च ग्रहथि- | म, पं० सं०५द्वार । ( 'बम्गणा' शन्देऽस्य व्याख्या) मानत्वेनाईयोजनप्रमाणत्वात्कथं पञ्चदशे दिने चन्प्रविमानस्य गणविमा-गहन विदगे-पुं० । पर्वतैकदेशावस्थितवृकवमहत्वेनेतरस्य च लघुत्वेन सर्वावरणं स्यात् ? इति। अत्रोच्यते
। लीसमुदाये, सूत्र. २ श्रु०२ अभ“एगो पन्वतो बहुपदि यदिदं ग्रहविमानानामर्द्धयोजनमिति प्रमाणं तत्प्रायिकम्, ततश्च
पव्यतेहिं विगं" नि० चू० १०। प्राचा। राहोहस्योक्ताधिकप्रमाणमपि विमानं सम्नाव्यते । अन्ये पुनराहु-संघीयसोऽपि राहुविमानस्य महता तमिस्ररश्मिजालेन
गहणसिक्खा-ग्रहणशिक्षा-स्त्री। "विशुद्धमुपधानेन, प्राप्तं का. तदानियत इति । ननु कतिपया दिवसान् यावद् ध्रुवराहु
लक्रमेण च । योग्याय गुरुणा सूत्र, सम्यग्देयं महात्मना" ॥१॥ विमानं वृत्तमुपलभ्यते. ग्रहण इच कतिपयांश्च न तथेति
इत्युक्तलक्षणे. ('सिक्खा' शब्देऽस्य व्याख्या) ध०३ अधिक। किमत्र कारणम् । अत्रोच्यते-येषु दिवसेषु अत्यथै तमसा
| गहणी-ग्रहणी-स्त्री०। गुदाशये, तं.। ०। जी हातनिभूयते शशी, तेषु तद्विमानं वृत्तमाभाति, येषु पुनर्नान्निभू- | श्रियाम, दे० ना०२ वर्ग। यतेऽसौ विशुद्ध्यमानत्वासेषु न वृत्तमाभाति । तथाचोक्तंधिगहणेसणा-ग्रहणेषणा-स्त्री० । प्राहारग्रहणरूपे एषणाभेदे : शेषणवत्याम-"वट्टो कश्वय-दिवसे धुवराहणो बि- निच.१०।पि। मोघ । पश्चा०1 (बारहोषणा माणस्स । दीसा परंनदीसक, जह गहणे पचराहस्स" 'पसणा' शब्दे अस्मिन्नेव नागे ५३ पृष्ठे रन्या)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org