________________
(०६२) अभिधानराजेन्डः।
गहण रुपेन प्रतिपत्तव्याः-" ता जता णं" इत्यादि । ततस्तदा ण- | राह आगच्छमाणे घा०४ चंदलेस्सं आवरेत्ता एं पच्चोमिति वाक्यालङ्कारे, एते अनन्तरोदिताः पञ्चदश भेदाः कृत्स्नाः
सकर, तदा ण मणुस्सलोए मणुस्सा बदात-एवं सल्लु समस्ताः पुजलाः ( सया इति ) सदा सातत्येन इत्य
राहस्स णं चंदे बंते, एवं जया णं राहू आगच्छमाण वा० पः। चनस्य वा सूर्यस्य वा लेश्यानुबन्धचारिणः चन्ऽसूर्यविम्बगतप्रभानुचारिणो भवन्ति । तदा मनुष्यलोके मनुष्या जाव पारयारमाण वा चंदोस्त अहे सपक्खिं सपबदन्ति यथा एवं स्खलु राहुश्चकंवा सूर्य या गृह्णातीति । ०। मिदिसिं पावरेत्ता णं चिट्टर, तया ण मस्सलोए मपुत्सा प्र०२०पाहु०।
वदंति-एन खलु राहुणा चंदे पत्थे, एवं खलु राणा रायगिडे जाव एवं वयासी-बहुजणे णं नंते ! असमझ- चंदे पत्थे। स्स एवमाइक्खइ० जाव एवं परूवेश्-एवं खलु राह चंदं (मिच्छं ते एवमासु त्ति) इह तवचनमिथ्यात्वम, अप्रामागेएहइ एवं ख०२, से कहमेयं भंते ! एवं । गोयमा ! |
णिकत्वात्कुप्रवचनसंस्कारोपनीतत्वाच्च । ग्रहणं हि राहुन
न्द्रयोर्विमानापेतं, न च विमानयोग्रासकप्रसनीयसंभवोऽस्ति, जान से बहुजणे अमममस्स० जाव मिच्छं ते एवमाइंसु ।
आश्रयमात्रत्वानरभाबनानामिव । अथेदं गृहमनेन प्रस्तमिति अहं पुण गोयमा ! एवमाइक्खामि० जाव परूवेमि-एवं
दृष्टस्तद्यवहारः, सत्यं, स बस्वाचाद्याच्गदकभावे सति, खलु राहुदेवे महिष्हीए. जाव महेसक्खे वरवत्यधरे वरमय- नान्यथा, आच्छादननावेन च प्रासविवक्षायामिहापि न धरे वरगंधधरे वराभरणधारी, राहुस्स णं देवस्स णव णा. विरोध इति । अथ यदत्र सम्यक तदर्शयितुमाहमधेजा परमत्ता । तं जहा-सिंघाडए जमिलए खत्तएं खरए
(अहं पुणेत्यादि । (खंजणवमा ति) वजनं दीपमाधिका
मलस्तस्य यो वर्णस्तद्वदाभा यस्य तत्तथा (साउयवमाभ त्ति) दद्दुरे मगरे मच्छे कच्चभे काहसप्पे । राहुस्स एणं देव
(लारपंति)तुम्बकं, तहापकायस्थं ग्राह्यमिति । (प्रासरास्स पंच विमाणा पणत्ता । तं जहा- कएहा नीला लो- सिवमा त्ति ) भस्मराशिवर्णाभ, ततश्च किमित्याह-(जदाहिया हालिदा मुकिवा । अत्यि कालए राहविगाणे रणमित्यादि) (आगच्चभाणेव त्ति) गत्वाऽतिचारेण ततः प्रतिखंजणवामा पएणते, अत्थि नीलए राहुबिमाणे लाउ.
निवर्तमानः कृष्णवर्णादिना विमानेनेति शेषः । (गच्छमाणे ध
त्ति) खनाबचारेण चरन् , एतेन च पदद्वयेन स्वानाधिकी पवमाने पमत्ते, अत्थि णं लोहिए राहुविमाण मंजि
गतिरुक्ता । (विउध्वमाणे व त्ति) विकुलणां कुर्वन् (परियाटुवएणामे पणते, अस्थि पीतए राहुविमाणे हालिदवाणाने रेमाणे व ति) परिचारयन् कामक्रीमां कुर्वन् , एतस्मिन् द्वयेपरमत्ते, अत्यि मुक्किल्लए राहुचिमाणे जासरासिवमाने प- इतित्वरया प्रवर्त्तमानी विसंस्थुलचेष्टया स्वविमानमसमञ्जसं मात्ते । जदा णं राहू आगच्छमाणे वा गच्छमाणे वा
चलयति, पतञ्च द्वयमस्वाभाविकविमानगतिग्रहणायोक्तमिति ।
(चंद लेस्सं पुरच्छिमेणं पावरेत्ता णं ति) स्वविमानेन चन्द्रविविनम्बमाणे वा परियारेमाणे वा चंदलेस पुरच्छिमेणं
मानाचरणे चन्दीप्तेगवृत्तत्वाश्चन्द्रोश्यां पुरस्तादावृत्य ( पचपावरेत्ता णं पञ्चच्छिमेणं वीईवयति, तदा णं पुरचि- च्छिमेण वीवयह त्ति) चन्द्रापेकया परण याति इत्यर्थः। (पुरमेणं चंदे उवदंसेति, पञ्चच्छिमे णं राह, जदा णं राह | छिमेणं चंदे उवदंसह,पश्चच्छिमेणं राहु त्ति)राहपेकया पूर्वस्यां प्रागच्छमाणे वा गच्छमाणे वा विनव्यमाणे वा परिया- दिशि चन्छ आत्मानमुपदर्शयति, चन्द्रापेकया च पश्चिमायां रेमाणे वा चंदलेस्सं पञ्चच्छिमेणं आवरेत्ता णं पुरचि
राहुरात्मानमुदर्शयतीत्यर्थः। एवंविधस्वभावतायां च राहोश्व
न्द्रस्य यद्भवति तदाह-(जया णमित्यादि) "श्रावरमाणे" इत्यत्र मेणं वीईवय, तदा णं पञ्चच्छिमेणं चंदे उवदंसेति, द्विवचनं तिष्ठतीति क्रियाविशेषणत्वात् । (चंदे ण राहुस्स कुपुरच्छिमेणं राहू । एवं जहा पुरच्छिमेणं पञ्चच्छिमेण य ब्जी भिम सिराहोरंशस्य मध्येन चन्द्रो गत इति वाक्ये चन्छदो आलावगा भणिया तहा दाहिणेण य उत्तरेण य ण राहोः कुविभिन्ना इति व्यपदिशन्तीति । (पच्चोसका ति)
प्रत्यवसपति व्यावर्तते [वंते ति] वान्तः परित्यक्तः (सपदो भानावगा भाणियन्वा । एवं उत्तरपुरच्चिमेणं दाहिण
किस सपमिदिसंति)सपकं समानदिक् यथा भवति, सप्रपञ्चच्चिमेण य दो आनावगा भाणियब्धा । एवं दाहि
तिदिक यथाभवतीत्येवं चन्नवेश्यामावृत्यावष्टभ्य तिष्ठतीत्येणपुरच्छिमेणं उत्तरपञ्चम्मेिण य दो पालावगा जा- | वं योगः। श्रन आवरणमात्रमेवेदं वैनसिकं चन्द्रस्य राणा शियन्वा । एवं चेव० जाव तदा णं उत्तरपञ्चच्छिमेणं चंदे प्रसनम, न तु कार्मणमिति । उवदंति, दाहिणपुरच्छिमेषां राहू, जदा णं राहू आग
अथ राहो दमाहधमाणे वा गच्छमाणे वा विउबमाणे वा परियारमाणे | कतिविहे णं नंते राहू पम्पत्ते। गोयमा! दुविहे राहू परमचे। वा चंदलेस्सं आवरमाणे २ चिट्ठर, तदा ६ मणुस्सलाए तं जहा-धुवराहू य,पचराहू य । तत्य णं जे से धुवराद,सेणं मास्सा वदंति एवं खनु राहू चंदं गिएहश् । एवं जदा बहुलस्स पक्खस्स पामिवए पसरसतिजागे णं पसरसभाणं राहू आगच्छमाणे वा०४ चंदलेस्सं पावरेत्ता णं गं चंदलेस्सं आवरेमाणे २ चिट । तं जहा-पढमाए पासेणं वीईवयइ, तया णं मणुस्मलोए मणुस्सा वदंति- पढम भाग, वितियाए वितियं जागं जाव पसरसेसु पम्सएवं खल्नु चंदेव राहुस्स कुच्छी जिल्याए। एवं जदा एं। रसम जाग, चरमसमए चंदे रचे जबइअवसेसे समए चंदे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org