________________
गहण अनिधानराजेन्द्रः।
गहण च, नाबो मैथुनाभिलाष उत्पयेत, मिथ्यात्वं वा तत् दृष्ट्वा क- च गिएहति,ते एवमाहंसु-ता राहणं देवे चंदं सूरं च गेएहचिच्छेत् । एते नाबुदके निर्ग्रन्थी गृह्णतो दोषा उक्ताः।
माणे वुद्धं तेणं गिरिहत्ता बुद्धतेणं मुयति , बुद्धतेणं अथ नावुदके पोपरि वा तारयतो दोषानाह
गिठिहत्ता मुझतेणं मुया, मुच्छतणं गिएिहत्ता बुअंतो जले वि एवं, गुज्जंगफास इच्चपिच्चंते ।
कंतेणं मुयश, मुरतेणं गिएिहत्ता मुमनेणं मुयति, मुच्चेज व आपन्ना, जा होउ करेज वा हावे ।।
वामभुयंतेणं गएिहत्ता वामनुयतेणं मुयति, वामनुअन्तर्जन्ने अपि जवान्यन्तरेऽपि गच्छन्तीं गृह्णत एवमेव दोषाः |
यंतेणं गिरिहत्ता दाहिणनुयंतेणं मुयति, दाहिणजुयंतणं मन्तव्याः, तथा गुह्याङ्गस्पर्श मोह दियात् । उदिते च मोहे यदीच्छति, नेच्छति वा तत उन्नयथा दोषाः । यद्वा स नदी
गेएिहत्ता वामनुयंतेणं मुयति, दाहिणनुयतणं गेएिहत्ता णमोहः तां जलमध्ये मुश्चेत । आपना यस्माद्भवेद्, करोतु वा
दाहिणनुयतेणं मुयति । तत्थ जे ते एवमासु-ता पत्थि णं हावान्मुखविकारानिति । कारणे तु नौबुदके लेपोपरि वा अव. से राहुदेवे जेणं चंदं सूरं च गेएहति ते णं एवमाहंसुतारणम, उत्तारणं वा कुर्वन् यतनया गृह्णीयादवलम्बेत ।। तत्य णं खलु इमे पणरस कसिणा पोग्गमा पसत्ता । तं भथ ग्रहणालम्बनपदे व्याख्याति
जहा-सिंघामए । जढिलए २ खतए खरए ४ अंजणे ५ सव्वंगियं तु गहणं, करेंति अवझवणेगदेसम्मि। खंजणे ६ सीलए ७ हिमसीअलेज केझासे ए अरुप्पजह सुत्तं तासु कयं, तहेव वतिणो वि वतिणीए ॥ भे १० पणे ज्जए ११ तरपवरए १२ कविझए १३ पिंगलप्रणं नाम सर्वाङ्गीण करायां यद् गृह्यते, अवलम्बनं तु तदु- ए १४ राहुए १५ । ता जता णं एए पसरस कसिणा च्यते-यदेकस्मिन् देशे बाह्नादौ ग्रहणं क्रियते । तदेवं यथा |
पोग्गमा सया चंदस्स वा सूरस्स वा लेसाणुबंधचारिणी तासु निग्रंथीषु सूत्रं सूत्रत्रयं कृतम्। किमुक्तं नवति?-यथा निग्रंन्धो निर्ग्रन्श्याः कारणे ग्रहणमवसम्बनं वा कुर्वन्नाझामतिकाम
जवंति, तया ए मणुस्सलोगे मणुस्सा वयंति-एवं खलु राहू तीति सूत्रत्रयेऽपि भणितं तथैवार्थत इदं द्रष्टव्यम, तिनोऽपि
चंदं वा सूरं वा गेएहति । साधोरपि दुर्गादौ पङ्कादौ नावुद कादौ वा प्रपतन्त्या वतिन्याः
कथं केन प्रकारेण भगवन् ! त्वया राहुकर्म राहुक्रिया आख्याकारणे ग्रहणमवलम्बनं वा कर्त्तव्यम् ।
ता इति वदेत् ? । एवमुक्ते भगवान् तद्विषये द्वे परतीर्थिकप्रकया पुनर्यतनयेत्यत पाह
तिपत्ती, ते उपदर्शयति-(तत्येत्यादि) तत्र राष्ट्रकर्मविषये ख
ल्विमे वे प्रतिपत्ती प्रइते-" तत्थेगेन्यादि" तत्र तेषां द्वयानां जुगलं गिलाणगं वा, असदुं अमेण वा वि अतरंतं ।
परतीथिकानां मध्ये एके परतीथिका एवमाहुः-'ता' इति पू. गोवालकंवुमादी, संरक्षण एालवफाद।।
र्षवत् । अस्ति,णमिति वाक्यालंकारे। स राहुनामा देवो,यः चयुगलं नाम-बालो वृकश्च, तद्बा, अपरं ग्लानम, अत एवास- न्द्र सूर्य वा गृहाति ॥१॥अत्रोपसंहारः (पगे पुण एवमाइंस) एके विष्णुं दुर्गादिषु गन्तुमशक्नुवन्तम; अन्येन ग्लानत्वयर्जनका. | पुनरेवमाहुस्ता इति पूर्ववत् । नास्ति स राहुनामा देवो यश्चन्द्रं रणेन अतरन्तमशक्तं, गोपालं कम्बुकादिपरिधानपुरस्सरं, ना-| सूर्य वा गृहाति। तदेवं प्रतिपत्तिद्वयमुपदर्य संप्रत्येतद्भावनार्थलबद्धा, संयती, श्रादिग्रहणादनालवद्धाऽपि संरक्रति गृह्णाति, माह-(तत्थेत्यादि ) तत्र ये ते वादिन पवमाहु-अस्ति सराअवलम्बते वा इत्यर्थः । वृ० ६ उ०1 नं।
दुनामा देवो यश्चकं सूर्य वा गृहातीति त पवमाहुः त एवं निग्गंथे निग्गथि णावं आरुहमाणे वा श्रोरुहमाणे चा।
समतनावनिकां कुर्वन्ति-( ता राह णमित्यादि ) ता इति पूर्व
वत् राहुदेवश्चकं सूर्य वा गृह्णन् कदाचित् बुध्नान्तेन गृहीत्वा णाइक्कमइ । खेत्तइत्तं दित्तइत्तं जक्खाइ8 उम्मायपत्तं उनस
पुनान्तेनैव मुञ्चति, अधोभागेन गृहीत्वा अधोजागेनैव म्गपत्तं साहिगरणं सपायच्चित्तं भत्तपाणपमियाइक्खित्तं मुञ्चतीति नावः । कदाचित् बुध्नान्तेन गृहीत्वा मूर्द्धान्तेन मु
भट्ठजायं निग्गये निग्गंथिं गिएहमाणे वा अवलंबमाणे ञ्चति,अधोभागेन गृहीत्वा उपरिभागेन मुश्चतीत्यः । अथ वा. चाणाकमइ ।
कदाचित मूर्फान्तेन गृहीत्वा वुध्नान्तेन मुश्चति । यदि वा-म. (नावमारूहमाणे त्ति) प्रारोहयन् (प्रोरुहमाणे त्ति) अवरो
पन्तिम गृहीत्वा मूर्द्धान्तेनैव मुञ्चति । भावार्थः प्राग्वत् दयन्नुत्तारयन्नित्यर्थो नातिकामतीति । तथा वितं नष्टं रागभ
भावनीयः । अथ चा-कदाचित् वामनुजान्तेन गृहीत्या सापमानैश्चित्तं यस्याः सा । स्था० ५ ठा०२ उ०।
धामभुजान्तेन मुश्चति । किमुक्तं भवति?-वामपान गृहीत्वा (कित्तचित्तादीनां व्याख्या स्वस्वस्थाने ) चन्द्रसूर्योपरागे,
घामपाश्वेनैव मुञ्चति । यदि बा-वामनुजान्तेन गृहीत्वा द.
क्विण तुजान्तेन मुञ्चति । अथ वा-कदाचित् दकिणचजान्तेन पश०४०। प्रा० चू०।
गृहीत्वा वामभुजान्तेन मुश्चति, यद्वा-दक्किण तुजान्तम गृहीत्वा ता कहं ते राहुकम्मे आहिता ति वदेजा।तत्य खलु श्मा- दक्विणनुजान्तेन मुश्चति इति। भावार्थः सुगमः। (तत्थ जे ते इ. तो दोपमिवत्तीतो परमत्तातो। तत्थेगे एवपासु-ता अस्थि त्यादि ) तत्र तेषां द्वयानां परतीथिकानां मध्ये ये ते धादिन एणं से राहुदेवे, जे णं चंदिमं सूरं च गेएहति १ । एगे पुण
वमाहुः-यया नास्ति स रादुदेवो यः चन्; सूर्य वा गृह्णाति, ते
एव माहुः-" तत्थ णं" इत्यादि । तत्र जगति णमिति वाक्याएवमाईमु-ता एत्थि णं से राहुदेवे, जेणं चंदं सूरं च गेएहति।
लङ्कारे, इमे वक्ष्यमाणस्वरूपाः पश्चदश घेदाः कृत्स्नाः पुशलाः तत्य जे ते एवमाइंस-ता अस्थि णं से राहदेवे जे ए चंदं सरं प्रजातियथेत्यादिना तानेव दर्शयति-एते यथा संप्रदायवैवि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org