________________
(०६०) अभिधानराजेन्द्रः।
गहण पहन्यात्, तति उपहनने गृहन्नातिक्रामति, कारणिकत्वात्। नि- निन्धीं गृह्णन्तीं दृष्ट्वा कोऽपि मिथ्यात्वं गच्छेत् अहो! मायाझारणत्वे तु दोषाः। यदाह-"मिच्चत्तं उड़ाहो,विराहणा फास- विनोऽमं अन्यद्वदन्ति अन्यश्च कुर्वन्ति, स्मृतिकरणं वा भुक्तभोभावसंबंधो। पडिगमणाई दोसा, जुत्तानुत्ते य नायब्वा" ॥२॥ गिनो जवति । श्रनुक्तनोगिनस्तु कुतूहलं.ततश्च संयमाधिराधना, स्था० ५ टा०२ उ०।
स्पर्शतश्च जावसंबन्धो जवनि । प्रतिगमनादयो दोषा शुक्ता. निगए निगयि दुग्गंसि वा विसमंसि वा पव्वयंसि वा
नामभुक्तानां वा साधुसाध्वीनां ज्ञातव्याः ।
अथ विषमपदं व्याख्यातिपखलमाणिं वा परडमाणिं वा गिएहमाणे वा अवलंब
तिविहं च होति सिम, तमि सावय मणुस्सविसमं वा । पाणे वा नाइकमड़ । निग्गंथे निम्गथि सेयंसि वा पंकसि वा
तंसि वि सो चेव गमो, णावोदग ते य जतणाए । पणगंसि वा उकसमाणिं वा उद्ज्कमाणिं वा गिराहमाणे वा अलंयमाणे वा नाइकमइ ।।निग्गंथे निग्गंथि नावं आ
त्रिविधं च भवति विषमम्-भूमिविषम, श्वापदविषम, मनुष्य
विषमं च । नूमिविषमं नाम गर्तपाषाणाद्याकुलो भूभागः। श्वारुजमाणि वा० नाइक्कम।
पदमनुष्यविषमे तु श्वापद मनुष्यजुर्गवन्मन्तव्ये । अत्र नूमिअस्य सूत्रत्रयस्य संबन्धमाह
विषमेणाधिकारः, पर्वतपदं तु प्रतीतत्वात् न व्याख्यात, सो पुण दुग्गे लग्गे-ज कंटओ लोयण म्मि वा अणुगं ।
तस्मिन्नपि विषमे पर्वते वा निर्ग्रन्थी गृह्णतश्चतुर्गुरुकप्रायश्चि
त्तादिरूपः स एव मगो भवति, यो दुर्गे भणितः। तथा नावुदके इति दुर्गसुत्तजोगो, थझा जन्नं चेयरे दुविहे ॥
नौकादौ च वक्ष्यमाणस्वरूपे निर्ग्रन्थी गृह्णतो निष्कारणे त यः पूर्वसूत्रे पादे प्रविएः कण्टको, लोचने बाऽणुकं प्रविष्टमुक्तं, एव दोषाः। (जयणाए त्ति) कारणे यतनया दुर्गादिषु गृढीस कण्टकस्तश्चागुकं दुर्गे गच्छत प्रायो लगेत, अतो दुर्ग- यादवलम्बेत वा । यतना चाग्रतो वक्ष्यते । सूत्रमारज्यते, इत्येष धर्गसूत्रस्य योगः संबन्धः। धुर्ग च स्थलं,
प्रस्खलनप्रपतनपदे व्याचष्टेततः स्थलाजनं जवतीति कृत्वा दुर्गसूत्रानन्तरमितरस्मिन् द्वि.
नूमी' असंपत्तं, पत्तं वा हस्य जाणुगादीहिं । विधे पङ्कविषये नौविषये च सूत्रे प्रारम्नः क्रियते । अनेन संबग्धनायातस्यास्य व्याख्या-निग्रन्धो निर्ग्रन्थीं उर्गेचा,विषम दा,
परिखलणं णायव्वं, परमण नूमीए गनहिं ।। पर्वते वा (पक्वलमाणि वत्ति) प्रकर्षण स्खलनगन्या गच्च
नूमावसंप्राप्तं हस्तजानुकादिनिःप्राप्तं वा प्रस्खलनं ज्ञातव्यम, न्ती भूमावसंप्राप्तां चा पतन्ती पतितुकामामित्यर्थः । (पण्डमा | भूमौ प्राप्तं सर्वगात्रैश्च यत्तत्पतनम् । रण व ति) प्रक्रर्षेण नूमौ सर्वैरपि गात्रैः पतन्ती ( गिएदमाणे व ___ अथवा वि दुग्ग विसमे, थद्धं जीतं व थेरो तु । ति) बाहादावने गिढन् वा (अवलंबमाणे यत्ति) अवलम्बमानो
सिचयंतरेतरं वा, गिएहतो होति निद्दोसो।। वाहादौ गृहीत्वा धारयन् , अथ वा गृहन् सर्वाङ्गीणं धार
अयबेति प्रकारान्तरद्योतकः,उक्तास्तावनिग्रन्थी गृह्णतो दोषाः, यन्नवलम्बमामो देशतः करेण गृहन् , साहयनित्यर्थः । नाति
परं द्वितीय एव दुर्गे विषमे वा तां स्तब्धां भीतां वा तार्थः कामति स्वाचारमाझा वा इति प्रथम सूत्रम । द्वितीयसूत्रमप्ये. घमेव, नवरं पङ्को नाम पङ्के पनके वा मजले यत्र निमज्जते,
स्थविरः, सिचयेन वस्त्रेणान्तरितामितरां वा गृहन् निर्दोषो भः यत्र वा पङ्कः कईमः,यत्र वा पनको नाम आगन्तुकप्रपतनहेतुभू.
वति । व्याख्यातं प्रथमसूत्रम् । तज्वरूपकद्देम पव, तत्र वा, उदकं प्रतीतं, तत्र वा (उकसमा.
संप्रति क्षितीयसूत्रं व्याख्यातिणि वत्ति) अपकसन्तीं पङ्कपनकयोः परिसन्ती (सपुज्क- पंको खलु चिक्खिल्लो, आगंतपय ओ दुओ पणो । माणि च त्ति)अपोह्यमानां वा उदकेन च। नीयमानां गृह्णन् सो पुण सजनो सेमो, सीतिज्जति जत्थ विहे वी ।। अत्रनम्बमानो वा नातिकामति । तृतीयसूत्रे निग्रन्थीनामेव नाम
पङ्कः स्ना 'चिक्खिल्ल' उच्यते,आगन्तुकप्रतनको द्रुतश्च पनको पसंतीला अवरोहन्ती वा गुडन् वा अवलम्बमानो वा नाति
यत्र पुनर्द्विविधेऽपि पड्के पनके वा 'सीजति' निमजते, स कामतीति सूत्रत्रयार्थः।
पुनः सजलः सेक उच्यते ! सम्प्रति भाष्यकारो विषमपदानि व्याचष्टे
पंकपणएसु नियमा, उगसण उज्कणं सिया सेए । तिविहं च होति मुग्गं, रुक्खे सावय मणुस्सदुग्गं वा । थिमियम्मिणिमजए भा, सजले सेए सिया दो वि ॥ णिकारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा ।।
पङ्कपनकयोनियमादपकसनं इसनं भवति,सेके तु 'उदुज्ज' त्रिविधं च भवति दुर्गम् । तद्यथा-वृतदुर्ग,स्वापददुर्ग, मनु-| अपोहनं पानीयन हरणं स्यात, स्तिमिते तु तत्र निमजनं नवभ्यर्ग च । यवृक्षरतीव गहनतया दुर्गमम, यत्र वा पथि वृक्षः त्। सजले तु सेके द्वे अपोदननिमज्जने स्याताम् । पतितस्तद्वकम् । यत्रव्याघ्रसिंहादीनां भयं तत् श्वापददुर्गम।
अथ तृतीयं सूत्रं व्याख्यातियत्र म्लेच्छबोधिकादीनां मनुष्याणां भयं तन्मनुष्यपुर्गम् । एतेषु त्रिवपि पुगेषु यदि निष्कारणां निग्रन्थी गृह्णाति, अवलम्बते
ओयारण उत्सारण, अत्थरण च मुग्गहे य सतिकारो। था, चतुर्गुरु, प्राचादयश्च दोषाः।
वेदो व दुवेगयरे, अतिपेलण नाव मिच्चत्तं ॥
कारणे निर्ग्रन्थीनामवतारयन्नारोपयेत्,उत्तारयेद् च,यश्चास्तमिच्चत्ते सतिकरणं, विराहणा फासनावसंबंधो ।
रणं च दुर्घहे वा करोति, सदा स्मृतिकारो तुक्तभोगिनो भूयो पडिगमणादी दीसा, नुत्ताजते य ऐयव्वा ।।
भवति, छेदो वा नखादिनिर्द्धयोरेकतरस्य भवेत् । प्रतिप्रेरणा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org