________________
गाम
।
बट्टागारविएहिं रुपयो पुत्र बेढितो तरुबरेहिं तेको काम, घरगं कासवं विती ॥
(०६७) अभिधानराजेन्ड: ।
यद्यपि ग्रामः स्वयं न समस्तथापि यदि रुचकतया शैलवत् वृत्ताकारण्यास्थतैः वृक्षर्वेष्टितस्तदा रुचकसंस्थितः । यस्तु ग्राम एव त्रिकोणतया निदिष्टः, वृक्का वा त्रयो यस्य बहिः प्रयत्र : स्थिताः एकनो द्वौ अन्यनस्त्वेक इत्यर्थः। पब उजयथाऽपि काश्यपसंस्थितः काय पुनस्सं
यत्रं भवत्येवमयमपि प्रामः । इति भावितानि सर्वापयपि संस्थानानि ।
अथ को नयः किं संस्थानमिच्छति ? इति भाव्यतेपढमे सपडछेदं, प्राकासव समग कोट्टिमं तड़ओ । नाणि हिपति वा सहनया तिमि इच्छति ॥ प्रथमोऽत्र नैगमनयः सपदच्छेदलकणं संस्थानं प्रतिपद्यते । ग्रहोप्येवमेव मन्यत इत्यत्रवान्तर्भाव्यते । व्यवहारस्तु भित्तिसंस्थानादारभ्य श्राकाश्यपसंस्थानं मन्यते । तृतीय ऋजुमां कामानां या साद भूमिकानां यत् संस्थानं तन्मन्यते । त्रयस्तु शब्दनया ज्ञानिनमधिपति वा ग्रामसंस्थानं स्वामित्वे नेच्छन्ति । नव्या
मंगविसंगहियो तिमि नियमा मिनादिजा कासव, अमंगो वेति संडा ॥
',
नैगमो द्विधा सांग्राहिको सांग्रहिकश्च । संग्रहणं संग्रहः, सामान्यमित्य प्रयोजनमतिसहि सामान् पगमपर इत्यर्थः । तद्विपरीताऽसग्रहिकः । तत्र यः सांग्रहिकः स नियमात्रिविधमुत्तानका वाङ्मुखसंपुटकभिन्नं सपूर्ण वा खण्डं वा मल्लकम् । तस्य यत्पटहच्छेदलक्षणं संस्थानं तन्मन्यते । अम फस्तु मितिसंस्थानमा कृत्या यावकाश्यपसं स्थानमेतानि सर्वाण्यपि छूले, प्रतिपद्यत इत्यर्थः । संग्रहव्यव हारी महिपोरेय नेगमपोर्यथासंख्यमन्तपनीयादिति न पृथक् प्रपद्येते ।
निम्मा घर व शुभिए, तओ दुहणा वि जात्र पार्वति । नाहिस्सा इस तु तृतीयसूत्रक्रमप्रामाण्येन ऋजुसूत्रः । स ( निम्म त्ति ) मूलघरात स्तुपका उपल णत्वात् कटकानां. कुट्टमानां वा यत्संस्थानं माले घा, भूमिकादाय संपादनार्थमत्र कुट्यमाने घणा मुरा कर्द्धमुक्किप्यमाना यावद्राकारातलं प्राप्नुवन्ति तावन्मर्याद कृत्य यत्संस्थानमेतत्स
प्रत्येकं ऋजु मन्यते । तथा ज्ञानिनो ग्रामपदार्थशस्य, प्रामाधिपतेवा यत्संस्थानं तदेव शब्दनयस्य ग्रामसंस्थानतयाऽभिप्रेतमिति गतं सव्यग्रामद्वारम् ।
प्रथ जूनादिग्रामभैदान नाययनिचउदसविडो पुण भये नूनम्गामो तिहा उ आतोज्जा । सोतादिदियगामी, तिविहा पुरिसा पिउग्गामो || भूताः प्राणिनस्तेषां प्रायः समः स चतुर्दशविधः । तथाचाह
दियमिव सचियर पदिय समितिचक । पज्जताऽअज्जचा नेणं चचदस ग्गामा ||
Jain Education International
गाम
केन्द्रियाद्विविधाः सूक्ष्माबाद
नामकर्मोदय[वर्त्तिनः सूक्ष्मा, व दरनामक मौदयवर्त्तनो बदराः। द्वीन्द्रियाः कृम्यादयः, त्रिन्द्रियाः- कुन्धुपिपीलिकादयः, चतुरिन्द्रियाःभ्रमरादयः। पञ्चेन्द्रिया द्विविधाः- संज्ञिनः, असंज्ञिनश्च । संज्ञिनःगर्म जति मनुष्याः, देवनारकाश्च । असंज्ञिनः:- संमूद्दिमास्तिर्यइमनुष्याः। एते च स्वयोग्य पर्याप्तिभिः पर्याप्ता वा स्युर पर्याप्ता
पर्याप्तिर्नाम शक्तिः सा चाहारशरीगेन्द्रियप्राणातिपात भाषा मनःपर्याप्तिमदात् षोढा । तत्र यथाशक्त्या करणजूनया भुक्तमाहारं खलु रूपरसतया करोति सा श्राहारपर्याप्तिः । यया तु रनमाहारे धानुरूपतया परिणमयति सा शरीरपर्याप्तिः । यया धातुरूपया परिणमितादाहारादीन्द्रिय प्रायोग्यद्रव्याण्युपादायैकपादन्द्रियरूपतया परिणमध्य स्पशदिविषय परिज्ञानमतिमा इन्द्रपति यया पुरु सभाषामनः प्रायोग्यानि दलिकान्यादाय यथाक्रममुच्द्वासरूपतया भाषात्वेन मनस्त्वेन वा परिणामय्यात्रम्य च मुञ्चति सा क्रमेण प्राणातिपातपर्याप्तिः, भाषापर्याप्तिः, मनः पर्याप्तिः । एता
चाकमा
येग्मनुष्यान्तानां पञ्च संशिपञ्चान्द्रयाणां च षट् जवन्ति । एवं पूर्वोका सापि भेदाः पदमनाथ तुद्दशत्रिवो नूतग्रामः ॥ प्रतोद्यग्रामस्तु विधा- पजग्रामो म ध्यमग्रामो, गान्धारग्रामच एतेषां च स्वरूपमनुयोगद्वारशास्त्रा दमेयामः श्रोत्रादीनामिन्द्रियाणां समुदायास
सम्पूर्ण धनुखकेन्द्रियाश्रममेद्विशि तुरिन्द्रियैनइति पितृयामस्तु विविधाः पुरुषाः । तद्यथातियोपुरुष मनुष्यदेवयत॥ तिम्पारन बीमा पितिविद्धमिच्छति । नाणात जावे, जो व तेर्सिसमुपती ॥ तिथे पोनि अन देवाखियो नरा मनुष्य यांत मातृप्रायमपि विधिवमिति पूर्वग्यः । किम
योगार्थ तथा चारकोश सूमा मेडिया "इत्या दि । तथा जा भिक्खुणी पिउभ्गामं विश्नवेश्" इत्यादि । भावनामतया ज्ञातव्याः । के पुनस्ते ? । उच्यते
"
तिस्थगरा जिल चउदस, जिने संविग्ग वह असंवि चन्द्रस, सारुविच सण-परिभाषामो ॥ तीर्थकरी अर्हन्तः सामान्य के वञ्जिनः अवधिमनःपर्याय जिना वा चतुर्दशपूर्विणो दशपूर्विणश्च प्रतीताः (भिन्ने नि ) असंपूर्णदशपू वैधारिणः संविग्ना उद्यतविहारिणः, असं विग्नस्तद्विपरीताः सानिमा शिरसो
6
"
नः पश्चात्कृतविशेषाः, ( वय त्ति ) प्रतिपन्नापुव्रताः श्रावकाः, (मणाचा अविरत सम्यग्रर्थः प्रतिमा भविम्बानि एष सर्वोऽपि दर्शनादिना मात्र पर हम युकं तीर्थकरान ज्ञानादिरत्नत्रय संपत्समन्वितानां भावप्रामत्वं, ये पुनरसंविग्नादयस्तेषां कमियात्यते नैव दोषः । तेषामधि धोकं धर्ममाकप तस्तेषामपि भाषामत्यमुप
यथावस्थितपणाकारियां पार्श्वतो सम्यग्दर्शनादिलाभ उदयते पद्यत एवेति कृतं प्रसङ्गेन ।
।
For Private & Personal Use Only
www.jainelibrary.org