________________
गवेसणा अभिधानराजेन्द्रः।
गवसणा ____संप्रति गवेषणाया नामादीन भेदानाद
पुरा वि वाया नायंता, न उणं पुंजकपुंजका ॥ नाम उवणा दविए, भावम्मि गवसणा मुणेयचा । विदितं प्रतीतमेतत् कुरङ्गाणां यदा यस्मात श्रीपर्णी सीदति, दवम्मि कुरंग गया, जग्गम नप्पायणा नावे ॥ ७ ॥ धातूनामनेकार्थत्वातू न फलति,तस्मान्नेदानी फलानि संभवन्ति, (नामं ति) नामगवेषणा, स्थापनागपणा, एते च एषणे सप्र.
संभवन्तुचा तथापिकथं पुजकपुञ्जकाकारेण स्थितानि । वापञ्चं स्वयमेव जावनीये । ऽव्ये द्रव्यविषया,भावे भावविषया च।
तवशाद,ननु पुराऽपि वातावान्ति स्मन पुनरेवं पुजकपुजकाः सत्र द्रव्यविषया आगम-नोभागमभेदात् द्विधा । तत्रागमतो ग.
फलानामभवन् । तस्मात् कूटमिदमस्माकं बन्धनाय कृतं वर्त
ते, इति मा यूयमेतेषामुपकएउमगमत । एवमुक्ते यैस्तद्वचः प्र. वेषणा शब्दार्थज्ञाना,"तत्र चानुपयुक्तः अनुपयोगो द्रव्यम" इति
तिपन्नं ते दीर्घजीबिनो बनेषु स्वेच्चाविहारसुखभागिनश्चाऽजयबचनात् । नोआगमतस्त्रिधा- इशरीर-जव्यशरीर-नश्यति
न्त, यस्त्वाहारलम्पटतया तद्वचनं न प्रतिपन्नं,ते पाशबन्धादिः रिक्तभेदात् । तत्र शरीरभव्यशरीररूपे व्यगवेषणे ए
खागिनोऽभवन् । इह यद् यूथाधिपतेः श्रीपीफलसदृशमोदपणे इब भावनीये । शरीरनव्यशरीरव्यातिरिक्तगवेषणा स.
कद्रव्यसदोषत्वानर्दोषत्वपर्यालोचनं सा व्यगवेषणा। इह निचित्तादिषव्यविषया। तत्र कुरङ्गगजा उदाहरणम् । तथा चाह
युक्तिकारेण "पसत्य अपसत्यस्यमाओ" इति प्रतिपादयता दा(दवम्मि कुरंगगया ) व्ये-द्रव्यविषयायां गवेषणायां
टन्तिकोऽन्यथः सूचितो अष्टव्यः। स चायम-यथाधिपतिस्था. कुरता मृगाः, गजा हस्तिनो दृष्टान्ताः । भावे नायविषया
नीया प्राचार्याः, मृगयूथस्थानीयाश्च साधवः,तत्र ये गुरुनियोगवेषणा । ( उगमउपायण त्ति ) सूचनात्सूत्रमिति न्याया
गत प्राधाकमादिदोषदुष्टाहारपरिहारिणस्ते प्रशस्तकुरकोपमा बुद्गमोत्पादनादोषविमुक्ताऽऽहारविषया ।
जएण्याः, ये स्याहारलाम्पट्यतो गुर्वाशामपाकृत्याऽधाकर्मायमुक्त-दवम्मि कुरंगगया' इति तत्र कुरङ्गादृष्टान्तं गाथा- दिपरिभोगिनो बनूवुः, ते अप्रशस्तकुरसहशा वेदितव्याः। प्र. द्विकेनाऽभिधित्सुराह
त्राथें च कथानकमिदम-हरन्तो नाम संनिवेशः, तत्र यथाग
मं विदरन्तः समिता नाम सूरयः समाययुः । तत्रच जिनदत्तो नियसत्तु-देवि-चिनस-जपविसणं कणगपिट्ठ-पासणया।
नाम श्रावक श्रासीत् । स च जिनवचनात्साधुभक्तिपरीतचे. दोहन दुबल पुच्छा, कहणं आणा य पुरिसाणं ॥८॥ ता दानशौएमः कदाचिसाधुनिमित्तं भक्तमाधाकर्म कारिसीवन्निसरिसमोयग-करणं सीवनिरुक्खहेतुस् । तवान् । सूरयश्च सर्वमपि तं वृत्तान्तं कथञ्चित्परिझातवन्तः ।
ततम्तैःसाधवस्तत्र प्रविशन्तो निवारिताः। यथा-भोः साधवः! आगमण कुरंगाणं, पसत्य अपसत्थउवमाओ ॥१॥
तत्र साधुनिमित्त श्राहारः कृतो वर्तते इति मा तत्र यूयं सुगम, नवरं भावार्थः कथानकादवसेयः । तदम्-विति- गच्छत । एवमुक्ते यैस्तद्वचः प्रतिपन्नम, ते आधाकर्मपरिजोगप्रतिष्ठितं नाम नगरं, नत्र राजा जितशत्रुः, तम्य भार्या पट्ट- जनितपापकर्मणा न बहा गुर्वाज्ञाच परिपाझिता, ततः शुद्धमहाराझी नाम्ना सुदर्शना, तस्याः कदाचिदापनसरवायाः राज्ञा शुद्धतरसंयमपवृत्तिमावतो मुक्तिसुखभागिनोऽभवन् । ये त्वासह चित्रसभायां प्रविष्टायाचित्रलिखितान् कनकपृष्टान् मृगान- हारनाम्पट्यता भावितं दापमनवगणय्याऽऽधाकर्मणि झपा वलोक्य तन्मांसभक्षणे दोहदमजायत । दोहदे चासंपद्यमाने व वमिशनिवेशिते मांसे प्रवृत्तास्ते कुगति हेत्वाधाकर्मपतस्याः खेदवशतः शरीरस्य दौर्बल्यमभवत् । तच्च दृष्ट्वा नृप रिभोगतो गुर्वाशाजनातश्च दीघतरसंसारजागिनो जाताः । तिः सखेदं तां पृष्टवान् । यथा-हा प्रिये! किमतीव शरीरे तव
सांप्रतं गजदृष्टान्तमाहदौर्बल्यमजायत। ततः सा दोहदमचकयत् । ततो राजा सत्वरं कनकपृष्ठकुरकानयनाय पुरुषान् प्रेषितवान् । तेऽपि च पुरुषाः | हत्यिग्गहणं गिम्हे, अरहोह भरणं व सरसीणं । स्वचेतसि चिन्तयामासुः-शह यस्य यत् वल्लभं स तत्रासक्तस्सन् अच्चुदएण नलवणा, आरूढा गयकुमाऽऽगमणं ॥ प्रमादभावं भजमानः सुखेनेव बध्यते, कनकपृष्ठानां च कुरङ्गा
हस्तिग्रहणं प्रया कार्यमित्येवं राश्चिन्ता, ततस्तद्ग्रहणाय जामिष्टानि श्रीपर्णीफनानि, तानि च संप्रति न विद्यन्ते, ततस्त
ग्रीष्मकालेऽपि पुरुषप्रेषणा, तैश्च सरसीनामरघट्टकैर्भरणं कृतं, च्छदृशान मोदकान् कृत्वा श्रीपर्णीवृकतलेषु च सर्वतः पुजक
ततोऽन्युदकेन नलवनान्यतिशयेन प्ररूढानि, गजकुलस्यागपुज्जकाकारेण विप्ल्या तेषां समीपे पाशान् स्थापयामः, इति तथैव कृतम् । ते च कनकपृष्ठा रुरवो निजेन यूथाधिपतिना सह
मनभिति गाथाऽकरार्थः । नावार्थस्तु कथानकादवसेयः। तथे. स्वेन्कृया परिभ्रमन्तस्तत्रागताः। यूथाधिपतिश्च श्रीपर्णीफला
दम-प्रानन्दं नाम पुरं, तत्र रिपुमर्दनो नाम राजा, तस्य नार्या कारान् पुजकपुजकाकारेण स्थितान मोदकानवलोक्य मृगानु
धारिणी, तम्य च पुरस्य प्रत्यासन्नं गजकुलशतसहसंकुलं तवान् । यथा-भो करवः ! युष्माकं बन्धनार्थमिदं केनापि धूर्तेन
विध्यमररायम् , ततो राजा कदाचित् गजबलं महाकृतं कूटं वर्तते, यतो न संप्रति श्रीपर्णीफलानि भवन्ति, न च
वलमित्यवश्यं मया गजा ग्रहीतव्या इति परिभाव्य गज
ग्रहणाय सत्वरं पुरुषान् प्रेषयामास । ते च पुरुषाश्चिन्तिसंजयस्यपि पुजकाकारण घटन्ते । अथ मन्येथास्तथाविधपरि. नुमद्वातसंपर्कतः पुरजकपुञ्जकाकारेण घटन्ते, तदयुक्तम, ननु
तवन्तो यथा-गजानां नलचारिरनीष्ठा, सा च संप्रति प्रीष्मकाले पुराऽपि वाता वान्ति स्म, न तु तथा कदाचनाप्येवं पुजकपु.
न संभवति, किं तु वर्षासु । तत श्दानोमरघट्टैः सरसीविभृमो,
येन नलवनान्यतिप्ररूढानि भवन्ति । तथैव कृतम् । नलवनप्रजकाकारेण जवन्ति स्म ।
त्यासाश्च सर्वतः पाशा मण्डिताः। इतश्च परिभ्रमन्तो यथातथा चैतदेव नियुक्तिकारः पति
धिपतिसहिता हस्तिनः समाजग्मुः, यूथाधिपतिश्च तानि वविश्यमयं कुरंगाणं, जया सीवानि सीयइ ।
नानि परिजाव्य गजान् प्रति उवाच-भोः स्तवेरमाः!नाऽमूनिन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org