________________
(७३) गलई अन्निधानराजेन्डः।
गवसणा गई-गसकी-खी । अनन्तजीववनस्पतिभेदे, प्रज्ञा० १ पद । गवक्खजाल-गवाजाल-न० । गवाक्षाकृतिरत्नविशेषदामगवंतणयण-गलन्नयन-न० । गलन्ती नयने यत्र तद् गलनय- समूहे, जी. ३ प्रतिः। जं० । रा० । जानकोपेते गवाक्षे नम् । करनयने, तं०।
च । औ०। गलग-गलक-पुं० । करावे,प्रश्न १ आश्रद्वार । मत्स्ये.वाच।
गवच्च-गवच्छ-पुं०। आच्छादने, राम गलगवखुर्जावण-गझकवलोल्लम्बन-न०। ७ त०। कण्ठे हठात
गवच्चिय-गवच्छित-त्रि० । गवच्छ पाच्छादनम् । गवघ्याः सं. वृकशाखादावुदन्धने, प्रश्न० १ आश्र द्वार।
जाता पश्चिति गवच्छिताः । प्राच्छादितेषु, राजिं० । “कि
एह सुत्तसिकगवच्चिया"। जी० ३ प्रति० । मनग्गह-गलग्रह-पुं० । गलहस्तदायके, कल्प० ३ कण ।
गवय-गवय-पुं० । गवाकृती, प्रश्न०१आश्र द्वार । वृ० । नि. गलत्य-किप-धाला प्रेरणे, तुदा० सक्-अनिट् । “विपेगलत्थाइ च । वत्तकण्ठे, अनु० । वनगवे, नं०। प्रश्न । “गां दृष्ट्वा यम
ख-सोल्ल-पल-णोख-रह-इन-परी-घत्ताः"।८४।१४३।। रण्येऽन्यं, गवयं वीक्षते यदा । भूयोऽवयवसामान्यइति क्विर्गवत्थादेशः। 'गलत्थर, ग्विई विपति । प्रा०४ पाद। तुलकरकम् ।" स्था०४ ग०३ २०। प्रशा। गलत्थलिग देशी-क्षिप्ते, दे० ना० २ वर्ग।
गवल-गवल-न० । मादिषे शृङ्गे, औ० । उपा। जी । गलरव-गलरव-पुं० । गलेनाब्यक्तशब्दरटने, आव०४०।। प्रा० मा प्रज्ञा । जं। रा० । प्रश्न । अन्तामा० । उत्त। गललग्गुक्खित्त-गलसग्नोस्किप्त-त्रि० । गलं वमिशं तत्र लग्नः | गवलगुलिया-गवलगुटिका-स्त्री० । माहिषङ्गस्य निाधडतकर विद्धत्वात्, उक्तिप्तो जनाद्धतः। ततः कर्मधारयः। ब- रसारनिर्वर्तितायां गुटिकायाम् , जं०१ वक्षः । जी० । रा०। मिशेन विके जलादुन्नीते, झा०१ श्रु०१० अ०।
गवालिय-गवालीक-न० । गोविषयेऽनृते, अल्पक्षीरां बहुक्कीगललाय-गललात-त्रि० । करनात्ते, औ० । “गलं ललाम | रां बहकीरां वा अल्पकारामित्यादि वदति, ध०२ अधि। गल लायवरभूमणाणं" औ०।
प्रश्नः। श्राचा निचू । उत्त। गलि-गनि-त्रि० । गलत्येव केवलं न तु बहति गच्छति पति गवास-गवाश्व-न० । गौश्च अश्वश्च "गवाइवानृतीनि च"
गतिः । उत्स०१ अादर्धिनीते. उत्तराखल.स्था ।२।४।११ । श्त्येकवद्भावस्तथारूपता च । गोघोटकयोः, १०१ उ०। भाचा०।
सम्म ३ काण्ड । गलिअं-देशी-स्मृती, दे० ना० २ वर्ग।
गविट्ठ-गवेषित-त्रि०1 गवेषणयाऽऽप्ते, व्य०४ उ०। गलिगद्दह-गलिगभ-पुं० । अविनीते रासभे, " जारिसा म-गवेधा-गवेधका-स्त्री० । चारणागणस्य चतुर्थशास्त्रायाम् , म सीसामो, तारिसा गलिगद्दहा । गद्धिगद्ददे चश्त्ता णं, दर्द
| कल्प०८ कण। पगिएहए तवं" ॥ उत्त० २७ अ०।
गवेजग-गवेलक-पुं० । स्त्री०। गावश्चैलकाश्चोरणिका गवेल. गलिय-गलित-त्रि० । वीनूय करिते, कल्प०४ कण । वाच। काः। गवारभ्रेषु, करणिकेषु च । स्था०७ ग०। का० । अनु०॥ गझियस्स-गलिताइच-पुं० । दुविनीततुरगे, उत्स० १० गवत-गवेष-धा० । अन्वेषणे, चुरा० । गवेषेर्दुदुच-ढंढोल-गगलोई-गुडुची-स्त्री० । “उतो मुकुलादिवत्" । ८।१ । १०७ ।
मेस-घत्ताः"1८।४।१८६ गवेषेरेते चत्वार आदेशा वा
भवन्ति । दुंदुख्लश, ढंढोबइ, गमेसर, घत्तइ. गवेस । इत्यादेरुतोऽत् । प्रा०१ पाद। " ओकूष्माएडी-तूणीर-कर्पूर
प्रा०४ पाद। स्थूल-ताम्बूल-गुडूची-मूल्ये"।।१।१२।। इति कारस्य बोकारः । प्रा०१ पाद । वही विशेषे, प्रव०४ द्वार । ध०।
गवेसइत्ता-गवेसयित-त्रि० । अन्वेष्टरि, “ सम्म गवेसस्ता भगाउदा-देशी-दस्तेन गलग्रहणे, ज्ञा० १ श्रु००
वर" स्था०४०२ उ०।।
गवेसग-गवेपक-त्रि० । अन्वेषके, उत्त० १४ अ० ! "अवि तुट्ठो गन्नप्फोम-देशी-ममरुके, दे० ना०५ वर्ग ।
नविरुको उत्तमट्टगवेसओ" उत्तमार्थ गवेषकः मोवाऽनिगरमसूरिया-गल्लममूरिका-स्त्री लघुरूपे गहापधाने,जीता लाषी । उत्त०२५०। गलोझपाणिय-न० । गमुकजले, "पुसिंदो पुण उवयारवाजिएणं गरमा-मावेषण-न। गवेष्यते अनेनेति गवेषणम् । मागणागल्लोद्यपाणिपणं राहवेति" । नि० चू०१ उ० ।
दृय सद्भतार्थविशेषाभिमुखे व्यतिरेकधर्मपरित्यागतोऽन्वगव-गो-पुं०ास्त्री०।मृगादौ पशी, सूत्र०१७०३०३०।। यधर्माध्यासालोचने, न० 1 का०
यधर्माध्यासालोचने, नं०1शा० । पिं०। प्रोघ०। यथा स्थावोले, को।
'णावेव निश्चेतव्ये इह शिरःकण्डूयनादयः पुरुषधर्मा न घ. गवख-गवाक्ष-पुं० । वातायने, जी०३ प्रति०। प्रश्न । गोमु.! टन्ते । औ०।
याम, इन्द्रवारुण्याम, शाखोटे, अपराजितायाम, गवाही गवसण्या-गवपणता-स्त्री०। गवेषणस्य जावो गवेषणता। शक्रवारुण्यां, गवाको जाबके कपौ। है। वाचः।
"हायाम, नं। गवक्खकरणाइ-गवाककरणादि-नं० । वातायनरचनाप्रभृति-गवेमणा-गवेषणा-स्त्री० गवेषण गवेषणा । पि० । अनुपनत्यके पा० १३ विव।
मानस्य पदार्थस्य सर्वतः परिभावने, पिं०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org