________________
गरिहा
य,
एतानि या विष्परिणामपदाणि सेहस्स | वहिणियप्पाला, कुब्वंति णिज्जुया केई ||
पतानि चानन्तरोक्तानि श्रन्यानि च अव्यक्षेत्रकालभावा: शस्य विपरित इस मनोङ्गाहारादि दानियाले मनोनुकूले प्रदेश स्थापयति कालतो- वेलायामेव भोजयति । भावतः - तस्थाकर्षणार्थं हित मधुरमुपदेशं ददाति के उपकृतिः कैतवार्थ प्रयुधमाकाराच्छादनं प्रधाने ते तथाचा विपरिणामपदानि कुर्वन्ति
( ०५२) अभिधान राजेन्द्रः ।
भ०
Jain Education International
गल
जस्स वा गरुगीयते, जा इत्थी जस्त साहुस्स । माचलपुहियादिया भव्वा सा गरुगी भवति । नि० चू० १० ।
गरुय - गुरुक-पुं० । ' गरुत्र' शब्दार्थे, प्रा० १ पाद । गस्यणिपश्य गुरुकनिपतित
प्रश्न० ३ श्राथः द्वार ।
गरुयत्त गुरुकत्व - न० । 'गरुअत्त' शब्दार्थे, भ० १ श० ६ ० ।
तन्वीतुल्येषु " ६ । २ । ११३ | इति गरुवी-गुर्वी खो०] । अन्त्यञ्जनस्योकारः । प्रा० २ पाद गुरुत्वविशिष्टायां, गर्भव
उपसंहरनाद
एएमामायरं, कप्पं जो अनिचरे बोजे । थेरे कुलगणसंधे, चाउम्मासा भने गुरुगा || एतेषामव्याहतादिद्वारकलापप्रतिपादितानां कल्पानामन्यतरकल्पं विधाय आचार्यादिलोभदोषतोऽतिश्चरेत् श्रतिक्रामेत, तं सम्यग् ज्ञात्वा कुलगणस्थविरं कुलादिसमवायेन वा तस्य पा वत् तं शक्रमाकृष्य चत्वारो माला गुरुकास्तस्य प्रायश्चित्तं दातव्यम् । श्रथ स्थविरैः समवायेन वा भणितोऽपि तं शक्रं न समर्पयति ततः कुलगण संघबाह्यः क्रियते । धृ० ३ उ०नि००। (गह संयमोऽगसंयम इति 'कालासवेलिय' शब्देऽस्मिन्नेव जा पृष्ठे उक्त राज्यकरणे "जिंदग
"
1
च गडा" । श्रोष० । मृपावादभेदे गर्दा तु त्रिधा । एका साव व्यापारप्रवर्तिनी । यथा क्षेत्रं कृषेत्यादि । द्वितीया अप्रिया काणं काणं वदतः । तृतीया श्राक्रोशरूपा । यथा श्ररे बान्धकिनेय ! इत्यादि । धर्म० २ अधि० । दश० । गरुअ--गुरुक - पुं० । “ गुरौ के वा" । ८ । १ । १०६ । गुरौ खार्थे के सति आदेतो वा भवति गुरुप्रा० १ पाद | अधःपतन हेतावयोगोलकादिगते स्पर्शे, अनुe | वज्राविद् गुरुस्पर्शप प्रा० १ पर गरीबास, पा०६ रुल-गरुडव्यूहन गरुडासैन्यरचनायाम, जं० २ । चित्र | महाशिलादिके, झा० १ ० १ ० । “गुरुयं जपति” गुरुकं वादरं स्वस्य जिह्वा छेदनाद्यर्थकम्। प्रश्न० ३ श्राश्र० द्वार। (गशब्दे प्रयमभागे १५८ पृष्ठेऽस्य दण्डकः ) गरुप्रविश्य - गुरुकनिपतित- न० । विद्युदादिगुरुकद्रव्यनिपातजनितध्वनी, प्रश्न० ३ आश्र० द्वार । गरु-गुरुकस्व-१०
,
वक्ष० । प्रश्न० |
गरुलावास - गरुमावास-पुं० | देवकुरुषु गरुडजातीयस्य वेणुदेवाऽभिधानस्याssवासे, स०८ सम० ।
गरुलासण- गरुमासन- न० । श्राखनभेदे, जी० ३ प्रति० ॥ जं० ॥ येषामासनानामधो गरुडा व्यवस्थिताः । रा० । गरुलोववाय-गरुमोपपात पुं०
भूकमपथ्ये कह ये भंते ! जीवा गरुयत्तं हव्यमाच्छति १ । गोयमापाचामुखा दिया मेरा परीसह-कोह मारा-माया लोड पेज- दोस- कलह अग्नक्खाण-पेसुन -रति-श्र रति परपरिवाद माया-मांस मिच्छा सणसणं एवं गोयमा ! जीवा गरूयतं हन्यमागच्छंति" भ० १ ० ६ उ० । ० ० क गुरु कथं या सधुक जीवा गच्छतीति 'कम्म' शब्दे श्रस्मिव भागे २४४ पृष्ठे उत्तम ) गरा - गुरुकाय - घा० अगुरुर्गुरुर्नवति, गुरु- क्यइ । श्रगुरोर्गुरोरिवाचरणे, "क्यो यलुक्" । ८ । ३ । १३८ । क्यङन्तस्य यत्रोपः । ' गरुआ । गरुआ श्रर' । प्रा० ३ पाद । गरुई - गुर्वी स्त्री० । 'उतो मुकुत्रादिष्वत्' । ८ । १ । १०७ । इत्यादेरुतोऽत्वम् । प्रा० १ पाद ज्येष्ठायाम, पञ्चा० ६ विव० । 'जा
शेषे पाल्प रावर्तकस्य साधोर्गरुडो देव उपतिष्ठते । स्था० १० वा० ॥ व्य० । गल-गल-पुं० [० १०द्वारा० सर्जर वाद्यभेदे, वाच० । वभिशे, न० । शा० १४० १० श्र० । विपा० । प्र० । दश० ।" गलकाल कलोहदंमवर उदरवस्थिपडीपरिपीलिया तथा गल इव वडिशामेव घातकत्वेन यः स गलास वासी काल लोहदसमश्य काय ते उपज बस्ती देशे पृष्ठ पृष्ठे 66 गलगवलापरिपीडिता ये ते तथा। प्रश्न० ३ श्राश्र० द्वार बलणमारणाणि " गलस्य कण्ठस्य गवलस्य शृङ्गास्थावलनं च मोटनम् । अथवा गतस्य वनादावलनं मारणं चेति तानि च । प्रश्न० ९ श्राश्र० द्वार । नाशे, विघ्ने च। श्राचा० १ श्रु० १ ० १ ० । विशे० ॥ श्र० म० ।
+
"
"
स्याम, वाच० ।
गरुन्न-गरुम - पुं० । “मो लः " || १ २०२ । इति मस्य लः प्रा० १ पादराम पराजे वेणुदेवे " सूत्र० १ ० ६ श्र० । पञ्चकूटशाल्मलीषु, पञ्च गरुडाः देवास्था० १० डा० मानुषोत्तरपर्वतस्य ध्ये
णं रयणकृडा गरुलस्स वेणुदेवस्स " द्वी० । गरुडलानत्वात् सुपर्णकुमारे भवनपतिविशेषे, स०५२ सम० श्र० । ० ॥ भ० । कल्प० । जं० प्रश्न० । रा० । शा० ।
1
" गरुलायततुंगनाथ गरमस्वायता दीर्घा व अकुटिला मुद्दा उन्नता नासा नासिका येषां ते गरुमायतदीर्घतुङ्गनासाः । प्रज्ञा० २ पद | जी० । स्था०| 'महापउमरखस्स' अरिष्टोत्त रदेवे, स्था० २ ठा० ३२० ॥ गरुलकेन- गरुरु केतु-पुं० । गरुरुध्वजे वासुदेवे, स० । गुस्ल गोविंदवाइ(ए) - गरुडगोविन्दवादिनपुं० इन्द्रभूतिना समं वीरान्तिकं गते वादिनेदे, कल्प० ६ क्षण । गरुलज्झय-गरुरुध्वज-पुं० । गरुडालेख्य रूप विहङ्गोपेते ध्वजे, " श्रहसयं गरुलज्जयाणं " रा० । वासुदेवे, प्रा० म० प्र० । देवे, स० ।
For Private & Personal Use Only
अविश्य शब्दार्थे,
।
,
www.jainelibrary.org