________________
(५१) गरिहा अनिधानराजेन्द्रः।
गरिहा ब्वोत्ति"॥ सम्यग्दृष्टस्तुपयुक्तस्य भावगर्हेति चतुळ, गहणीय. नाणे दंसणचरणे, सुत्ते अत्थे य तदुभये चेव । भेदानाबदुप्रकाराबासा चेह करणापेकया विविधोक्ता। तथा
अह होति तिहा गरिहा, कायो वाया मणो वा वि ।। चाह-(मणसा वेगे गरिहात्ति) मनसा चेतसा, वाशब्दो विकल्पार्थोऽवधारणार्थो वा । ततो मनसैव, न वाचेत्यर्थः । का
साने दर्शने चारित्रे चेति त्रिविधा गहीं भवति । तत्र ज्ञानगर्दा योत्सर्गस्थो दुर्मुखसुमुखानिधानपुरुषद्वयनिन्दितोऽननिष्ठुतस्त
नाम-ननु पवितनैव किं तदीयन ज्ञानेन । दर्शनगर्हा नु मिथ्यारमिहुचनोपलब्धसामन्तपरिभूतस्वतनयराजवार्तो मनसा समारब्ध
नास्तिकप्रायोऽसौ। चारित्रगर्हा-सातिचारं चारित्रोऽचारित्रोपुत्रपरिजवकारिसामन्तसंग्रामो वैकल्पिकप्रहरणक्षये स्वतीर्थकग्र
वाऽसौ। अथवा-सूत्रे अर्थे तदुजये चेति त्रिविधा गहीं। तत्र सूत्रं हणार्थव्यापारितहस्तसंस्पृष्टलुपिकतमस्तकस्ततःसमुपजातपश्चा.
तस्य शङ्कितस्खलितमर्थ पुनरवबुध्यते । यद्वा-अर्थ नायबुध्यते सापानसज्वालाकलापदन्दह्यमानसक कमेन्धनो राजर्षिः प्रसन्न
सूत्र पुनरागच्छति । चन्नयमपि वा तस्याविशुद्धं न जानाति वा चन्छ श्व एकः कोऽपि साध्वादिर्गहते जुगुप्सते, गामिति ग
किमपीति ३॥ अथ वा कायवागमनोभेदात् त्रिधा गही। तत्र म्यते । तथा वचसा वा वाचा,अथवा वचसैवन मनसा,भावतो
कायगा-तेषामाचार्याणां शरीरं हुण्डादिसंस्थान, विरूपं था। दुश्चरितादिरक्तत्वाज्जनरञ्जनार्थ गहाप्रवृत्ताकारमर्दकादिप्रा.
वाग्गा -मन्मनं काहनं वा ते जल्पन्ति । मनोगर्दा-न तेषां यसाधुवत् एकोऽन्यो गहते इति । (अथवा मणसा बेगे गरिह तथाविधमूहापोहपाटबं तथा ग्रहणसामर्थ्यमिति । अधषा त्रित्तिइह अपिच संनावने, तेन संजाव्यते अयमर्थोऽपि-मनस्यै
विधा गर्दा भवति। को गर्हते, अन्यो वचसेति । अथवा मनसाऽपिन केवलं वचसा
प्रकारान्तरेण गहामेवाहएको गहते, तथा वचसाऽपि न केवलं मनसा एक इति, पवयसि आम कस्म, ति सकासे चामगस्स निदिहो। स एव गर्हते, उभयथाऽप्येक एवं गर्हत इति भावः। - आयपराधिगसंसी, उवहणति परं इमेहिं तु ॥ न्यथा गर्हावैविध्यमाह-(अहवेत्यादि) अथवेति पूर्वोक्तद्वैविध्य- कोऽपि शैक्षकेणापि साधुना पृष्टः-प्रव्रजसि त्वम् । स प्राहप्रकारापेकया द्विविधा गर्दा प्रज्ञप्तेति । प्रागिव अपिः संभावने । आमम् । कस्य सकासे इति पृष्टः सन् भूयोऽप्याह-अमुकस्य तेन अपि दीघो वृढती अमां कालं यावदेकः कोऽपि गते ग. समीपे । पवं निर्दिष्टे उक्ते स साधुरात्मानं परस्मादधिकं ईणीयम, आजन्मापीत्यर्थः। अन्यथा वा दीर्घत्वं विवक्तया भाव- शंसितुमाख्यातुं शीलमस्य श्त्यात्मपराधिकशंसी परमेभिः नीयम,आपेक्षितत्वात दीर्घन्दस्वयोरिति । एवमपि -हस्वामल्पां| वचनैरुपहन्ति । यावदेकोऽन्य इति । अथ वा दीर्घामेव यावद्,-हस्वामेव याव
तत्यथादिति व्याख्येयम, अपेरवधारणत्वादिति । एक एव वा द्विधा
अवहुस्सुतावमुकं, अहउंदा तेसुवाधिसंसम्गि । कालभेदेन गर्हते, भावभेदादिति । स्था०५ ०१ न० ।
ओसामा संसग्गी, व तेसु एकेक्कए दुन्नि ।। तिम्रो गर्हाः
अहं बहुश्रुतः, सोऽबहुश्रुतः । अहं विशुरूपाउकः, स पुनरतिविहा गरिहा पन्नत्ता । तं जहा-मणसा वेगे गरहइ, व
विशुरूपाठ।। यद्वा-यथाच्छन्दास्ते आचार्यास्तैर्वा यथाच्छन्दै: यसा वेगे गरह,कायला धेगे गरह,पावाणं कम्माणं अ
सह ते गाढतरं संसर्गिणः,गाथायां तृतीयाथें सप्तमी । अवसन्ना
वा तैः सार्ध संसगिंणो वा, एवं पार्श्वस्थादायप्येकैकस्मिन् करणयाए । अहवा गरहा तिविहा पन्नत्ता । तं जहा-दीहं| वेदी द्वौ द्वौ दोषावेवमेव वक्तव्यौ । संगे अकं गरहइ,सहस्सं वेगे अद्धं गरहर, कार्य वेगे भय कायवाडमनोगहीमेव प्रकारान्तरेणाहपडिसाहर पावाणं कम्माणं अकरणयाए॥
सीसोकंपण हत्ये, काम दिसा अच्चि काइगी गरिहा । (दोहं वेगे श्रद्धं ति) दीर्घ कालं यावदित्यर्थः । तथा कायम | बेला अहो य हत्ति य, णामं ति य वायगी गरिहा ।। प्येकः प्रतिसंहरति निरुणकि,कया?-पापानां कर्मणामकरणतया | शीर्षकम्पन,हस्तविनम्बन, कर्णमोटनम,अन्यस्यां दिशि स्थानहेतुभूतया, तदकरणेन तदकरणतायै वा तेभ्यो गईते, कायं|
म, अक्विनिमीलनम् अनिमिषलोचनस्य वीक्षणमवस्थानम, पषा वा प्रतिसंहरति तेभ्योऽकरणतायै । स्था०३ ग०१०।। सर्वाऽपि कापिकी गर्दा। यत्तु यस्यां वेलायां नाम न ग्रहीतव्यम ज्ञानदर्शनचारित्रगहीं। अथ त्रिविधां गही व्याचिख्यासुस्त- अहो कष्टं हाहाकारकरणं नाम च तस्य कदापि न ग्रहीतव्यमिस्वरूपं तावदाह
त्यादिभाषणम्, सा वाचिकी गही। सीसो कंपण गरिहा, हत्थ विसंविय अहो य हकारो।। अह मानसिगी गरिहा, सूइज्जति ऐत्तवत्तरागोहिं। वेला कमा य दिसा, अवत्तु णाम ण घेत्तव्वं ॥ धीरत्तणेण य पुणो, अनिणंदइ णावि तं वयणं ।। गही नाम शक्केण पृष्टः सन् शीर्षाऽऽकम्पनं करोति, हस्तौ वा अथानन्तरं मानसिकी गर्दा-मनसि तमाचार्य जुगुप्सते । धुनीते, विलम्बितानि वा करोति, हस्तावोष्ठौ वा बिलम्बयतीत्य- कथमेतत् ज्ञायते ?, इत्याह-नेत्रवक्त्रयोः संबन्धिनो ये रागा थः। यद्वा-ब्रवीति-अहो प्रत्रज्या,हाकारं वा करोति-हा हा कष्टं मुकुलनविनायी जवनादयो विकारास्तैः सूच्यते मानसिकी यदेवं नष्टो लोकः (वेल ति) नामापि तस्य न वर्तते अस्यां। गर्दा इति, भणिते साध्धिदं कृत्यमेतद्भव्यानामित्यादिवचोभिर्न बेलायां ग्रहीतुमिति, कर्णी वा तदीयनामग्रहणं स्थगयति, यस्यां। तदीयं वचनमभिनन्दते, धीरतया वा तूपीकमास्ते, एवमन्यतवा दिशि स तिष्ठति तस्यां न स्थातव्यामिति ब्रवीति । सपलक-1 रस्मिन् गहाप्रकारे कृते तस्य शङ्का नवति-अवश्यमकार्यकारी जात्याद क्विणी वा निमीत्रयति । यद्वा-नामापि तस्य निरत्रपैन | स प्राचार्यादिः संभाव्यते, न चामी साधवोऽलीकं भाषन्ते, ग्रहीतव्यम् । मतः आस्तामेतद्विषयं पृच्छादिकमिति ।
अहमपि तत्र गत आत्मानं नाशयिष्यामीति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org