________________
(२५) गवेसणा अमिधानराजेन्डः।
गहण लवनानि स्वाभाविकानि, किं त्वस्माकं बन्धनाय केनापि धूर्ने- मतोः"16।२।१५ए । इति मतोः स्थाने इरादेशः । मर्वयुक्ते, न कृतानि कटानि, यत एवं नलवनान्यतिप्रदान सरस्यो | प्रार२ पाद । वाऽतोचजलसंभृता वर्षासु संनयम्ति,नेदानी प्रीष्मकाले 'अपगम-ग्रस-धा। अदने, "ग्रसेघिसः" ।४।२०४। प्रसेधिस अवीरन्-प्रत्यासनविन्यपर्वतनि:रएप्रवाहत एवं सरस्थो भृता इत्यादेशो वा भवति । घिसन, गसई' असति । प्रा०१ पाद । नवनानि चातिप्ररूढानि, ततो नामुनि कृटानि । तदयुक्तम । अन्यदाऽपि हि खलु निर्जरणान्यासीरन् , नचैवं कदाचनाप्य
गह-ग्रह-पुं० । ग्रह अच्। अनुग्रहे, निर्वन्धे, प्रादाने, ग्रहणे, स्वीतिजलभृताः सरस्योऽभूवन् ।
कारे, अनेछ । रणोद्यमे, मलबन्धे, वाच० । गीतस्य नरकेपा. तथा च तदर्थसंग्राहिकामेव नियुक्तिकारो गाथां पठति
रम्भरसविशेधे, दश०२ . । गायें, तात्पर्ये, आचा०१
श्रु० ३.३० । “गहाणुमेो सरीरमिति" स्था०१ ठा० विश्यमेयं गयकुमाएं, जयारोहंति नलवणा।
१ उ० । कर्मणो बन्धे, दश० ४ ० । ज्योतिष्कभेदे रावादी, अन्नया वि करंति दहा, न पण एवं वहूदगा। प्रश्न० २ प्राथ. द्वार । स्था० । (ग्रहाणां सोऽप्यधिकारो विदितमेतत् गजकुलानां यदारोहन्ति अतिशयेन प्ररूढानि जब
'जोइसिय' शब्द)(अङ्गारकादयो नावाः केत्वन्ता अधाशोत्यन्ता न्ति नवनानि तस्मानामूनि स्वाभाविकानि। अथ निझरणवशा-1
महाग्रहाः स्वस्थाने) देवं प्ररूढानि । तत आइ-अन्यदापि हुदा करन्ति, न त्वेवं कदा- गहकबोल-राही, दे० ना०२ वर्ग। चनापि बहुदकाः सरस्योऽभवन् , तस्माद् धूर्तेन केनाप्यमूनि | गहगजिय-ग्रहगर्जित-न० । प्रहसंचालनादौ गर्जितानि स्तकूतानि कूटाननि मात्र ययं यासिए । पचमुक्ते यैस्तद्वनःप्र. नितानि ग्रहगर्जितानि । भ० ३ २०६०। प्रहचारदेतुकेषु तिपन्नं ने दीर्घकाल वने स्वेच्छाविहारसुखभागिनो जाता ,यैस्तु गजितेषु, जी. ३ प्रतिः । नकृनं ते बन्धबुनुकादिदुःख मागिनः । इहावि गजयूथाधिपते-गहगण-ग्रहगण-त्रि० । ग्रहसमूहे, " गहगयदिप्पंतरिक्खतानल वनसदोषनिदोषरूपतया परिभाविता व्यगवेषण, दाष्टी.
रागणाण मज्झे" कल्प० ३ कण । न्तिकयोजना तु पूर्ववत् स्वयमेघ भावनीया । तदेवमुक्ता न्य
4 गहगणोरुणायग-ग्रहगणोरुनायक-पं०। प्रहगणस्य ग्रहसगवेषणा। सांप्रतं नावगवेषणा कर्तव्या, सा चोझमोत्पादनाशुखाऽऽहारविषया। पिं०। एवणागवेषणाशब्दावेकार्था। पञ्चार
मूहस्योरु महान् नायको यः स तथा । सूर्ये, कल्प० ३ कण । १३ विव० । प्रोघ० । पंचू । व्यतिरेकधर्मालोचने, और गहचरिय-ग्रहचरित-म० । ज्योतिष्क ज्योतिःशास्त्रे, व्यः । गन-गर्व-पुं० । अनुशये, अनु० । माने, प्रव० २१६ घार ।
| ०। तत्परिशनि. स०७३ समः । शौरमीये, न. १५ श० १ उ । श्राचा । तदात्मके गौणमो.|
गहजुरू-ग्रहयुक-न । अन्यस्य ग्रहस्य मध्येनेकस्य गमने,
जी०३ प्रतिः । ग्रहयोरेकनक्षत्रे दक्विणोत्तरेण समश्रोणितयाहनीयकर्मणि, स०५२ सम० ।
ऽवस्थाने, भ० ३ २०६ उ.1 गन्धिय-गर्वित-त्रि० । अभिमानिनि, कल्प० ३ कण ।
गहण-गहन-न० । गह-ल्युट "कृच्छगहनयोः कषः" । ७।२। अथगर्वितमाह
१२ । इति (पाणि) सूत्रनिदेशात, पृषो० वा -हस्वः । 'गह' पुरिसम्मि दुन्विणीए, विणयविहाणं न किंचि आइक्खे।।
गहने, ल्युट् वा । निर्जयप्रदेशे, अरण्यक्षेत्रे, आचा० २ श्रु० ३ न वि दिज आचरणं, पलियत्तियकन्नहत्थस्स ।।
4.३ उ० । धवादिवृतः कटिसंस्थानीये, सूत्र०१ श्रु०३
अ०३ 30। अतिशयेन गुपिले, नं० । आव। स्था। व्य० । ह यः श्रुतमधीयानः तदवलेपादेव च दुविनीतो भवन्नु ।
वृक्तगहरे, विण। प्रश्न । श्रोघ० । वननिकुजे, दश० ८ पलभ्यते, तादृशे पुरुषे विनयविधानं कर्म विनयनोपाय आचा
अ.। वृक्षवल्लीलतावितानवीरुत्समुदाये, ज०१ श. १ उ० । रादिश्रुतजातं, किश्चिदपि स्तोकमपि नाऽऽचक्कीन, यतो नापि
सूत्रः। गदनमिव गहनम् । परश्यामोहनाय वचनजाले, भ. नैव दीयते श्राभरणं कुएमलकङ्कणादिकं परिकर्तितकर्णहस्त
१७. श. ५ नः । तदात्मके गौणमोहनीयकर्मणि, स. ५२ स्य पुरुषस्य । एवं श्रुताचरणमपि विनयविकलाङ्गस्य जिनव
सम० । गहनमिव गहनं दुर्लक्यान्तस्तन्त्रत्वात् विशतितमे चनवेदिना न दातव्यम् ।
गौणालोके, प्रश्न २ आश्र० द्वार । अथाऽस्यैव सविशेषमपात्रताख्यापनार्थमाह
ग्रहण-न० । पुं० । गृह्यते ऽवगम्यते शब्दादरों ऽनेमहवकरणं नाणं, तेणेच उ ने मदं समुवहति ।
नति ग्रहणम् । दर्शने, स्था०२ ठा० १ उ० । गृह्यते इति कणगभायणसरिसा, अगदो विविमायते तेसि ॥
ग्रहणम् । कृत "बहुलम" 1५1१।२। इति (हैम वचनात् क
मण्यनट् । शब्दषयसमूहे, श्रा० म०प्र० । वाग्व्य निकुरम्बे, मार्दवं माननिग्रहस्तकरणं तत्कारकं ज्ञानं तेनैव ज्ञानेन ये
विशे। गृह्यते अनेनेति ग्रहणम् । आक्केपके,गृह्णाति इति ग्रहणम। सुर्विदग्धा मदमहङ्कारं समुद्वहन्ति। कथंन्ता ऊनकभाजनसशा
बहुलवचनात्कर्तरि ल्युट् । ग्राहके, गृह्यते इति ग्रहणम् । कर्मणि असंपूर्णमृद्घटादिनाजननुल्याः, यथा किल तत् नमनमायते
ल्युट । गृह्ये, उत्त० ३२ अ०।"रूवस्त चक्न गहणं वयंति" तथैतेऽपि पुरधीतविद्याअवतया निजपाएिकत्यगर्वाध्माता य.
विशिष्टेन हि रूपेण चक्षुराकिप्यते तद्वदन्त्यभिदधति तीदपि तदपि अपन्तस्तिष्ठन्ति। तेषामगदोऽपि विपापहारमप्यौषधं कृतः, अनेन रूपचक्षुषोाह्यमादकनाव उक्तः । तथा च-न विषायते विषरूपतया परिणमते । गतं गर्वितद्वारम् । वृ० १उ०। ग्राहकत्वं विना ग्राह्यत्वम, नापि प्राह्यत्वं बिना ग्राहकत्वम् । गम्बिर-गर्ववत-त्रि० । "पारिवडोनाल-वन्त-मन्ते-सेर-मणा उत्त३ भ० । 'प्रह' भावे ल्युट् । बालोचने, विशे० । प्रारमनो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org