________________
गर
खवाऽछाल कणः, तेनानुष्ठानं गर उच्यते, कालान्तरे भवान्तरपोषनाशेनाऽनर्थ संपादनात् गरो हि कुइ न्यसंयोगजो विषविशेषः, तस्य च कालान्तरे विषमविकास प्रा दुर्जयतीति यापेक्षा जनितमतिरिष्यते मोनया पेक्ायामध्य धिकस्य बनवत्वादिति संभावयामः । द्वा० १३ द्वा० । यो विं० । बबादिकरणानामन्यतमे, जं० ७ ० । उत्त० । त्रिशे० । श्रा० म० । आा० चू० । सूत्र० । रोगे, दूध्ये, निगरणे
च । वाच० ।
(८४६)
अभिधानराजेन्द्रः |
गरक्षिगाव- गरलिकावरू त्रि०मितिले नि०० १३० ॥ गरहंत-गईमाण- त्रि० । निन्दति सूत्र० १ ० १ श्र० २ उ० । गरढ़ापा गईणा स्त्री० [परसममात्मदोषोद्भावने म० १७० ३४० परलोकानां पुरतः स्वदोषप्रकाशने, उत्त० । गराए णं भंते ! जीवे किं जणयइ १ । गरहण्याए अपुरेकारं जणय, अपुरेकारगर हां जीने अप्पमस्येहिंतो जो गेहिंतो नियचे, पसरये व परिवहन, पसत्यनोगपडिय य णं णगारे अनंतघाइपज्जवे खवेइ || ७ || सामायिए भंते! जीवे किं जड़ है। सामायिए सावळजोगविर जण्यड़ || G ।। चब्बीसत्यएणं भंते ! जीवे किं जाय ? । चडवीसत्थएणं दंसणविसोहि जणयइ || ए || बंद एवं जंते ! जीवे किं जणय १ । वंदणएवं नीयागोयं कम्म खये, दागो कम्मं निबंध सोहणं च प्रपमिह
1
फलं निम्नने दाहिणावं पणं जाय ।। १० ।। परिक्रमणं भंते! जीने किं जणय १ । पमिश्रणेणं यच्चाणि पिइ, पिडियाच्छिदे पुण जीवे निरुदास सवनचरिते अट्टसु पत्रयणमायासु उवउत्ते अपुहते सुप्पपिडिए बिरह ||११|| काउस्सग्गेणं ते! जीचे किं जणयह फाउस्सोणं तीयमुपपादितं विसो विषपायच्छित्ते य जीवे निव्वुयहियए हरियजरो व् जारवहे पसत्थज्झाणोचगए सुहं सुद्देणं विहरइ ।। १२ ।। पञ्चकखाणं भंते ! जीवे किं जगह ? । पञ्चकखाणं आसवदाराई निरंज, पचक्खाणं इच्छा निरो नणय, इच्छा निरोहं गए य ां जीवे सन्वदव्वेसु विणीयत रहे सीए विहर ।। १३ ।।
।
कमियां परिभावयत् न निन्दामाषेण तिष्ठेत् किन्तु गमपि कुर्यादिति तामाह - ( गरिहया प्ति ) गर्हणेन परसमक्षमात्मनो दोषोभावनेन ( अपुरेकारं ति) पुरस्करणं पुरस्कारः, गुणवानयमिति गौरवाध्यारोपः, न तथाऽपुरस्कारोSassस्पदत्वं तं जनयति, श्रात्मन इति गम्यते । तथा चापुरस्कार प्राप्तोऽपुरस्कारगत सर्वत्रानो जीवा कदाचित कदभ्यवतीति वास्तेभ्यः कर्मदेतुभ्यो योगेभ्यो नितेन तान् प्रतिपत प्रशस्त योगांस्तु प्रतिपद्यते इति गम्यते ! ( पसत्थजोगे परिधन्ने य ति) प्रतिपप्रशस्तयोगो ऽनगारोऽनन्तावा
Jain Education International
२१३
गरदाया
नदर्शने हेतुं शीलं येषां तेऽनन्तघातिनस्तान् पर्यवान् प्रस्ता बाद् ज्ञानावरणादिकर्मणः, तदूघातित्वलक्षणान् परिणतिथिशेषान्पयति यति पर्ययाभिधानं तद्रूपतय यस्य विनाश इति स्थापनार्थम उपलणं चैनमुक्ति प्रः सर्वप्रयासस्य मासिक प्राप्तिरेव फलत्वेन प्रष्टव्या ॥ ७ ॥ आलोचनादीनि सामायिकवत एव तत्रतो भवन्तीति उच्यते-सामायिकेनोक्तरूपेण सदावद्येन वर्तत इति सावद्याः कर्मबन्धदेतवो योगा व्यापाराः ज्यो विरतिरुपरमः सावययोगदिना जनयनिनद्वन्या सहितस्यय सामावि
कार्यकारणभावासंभव इति वाच्यम्, केषुचित तुल्या वृच्छायादिवत् कार्यकारणभावदर्शनात् एवं सर्वत्र भावनीमसामायिकं च प्रतिकामेन तत्तारः स्तोतव्यान तेच स्वतस्तीर्थकृत पचति तस्तवमादधतुर्विंशतिस्त
नियतीकीर्तनात्मकेन दर्शनं सम्य तस्य विशुकिस्तदुपघातिकर्मापगमतो निर्मलीभवनं दर्शनविवृद्धिस्तां जनयति ||९|| स्तुत्वाऽपि तीर्थकरान् गुरुचन्दनक पूर्वि तत्याने पशिने तदाह यन्दनापित ममकुलोत्पतिनिधनं कर्म कृपयति
रूपेण
त्रं तद्विपरीतरूपं निबध्नाति । सौभाग्यं च सर्वजनस्पृहणीयतारूपमप्रतिहतं सर्वत्राऽप्रतिस्खलितमत एवाझा यथोदितप्रतिरूपा फलं प्रयोजनमाहाल निर्वर्तयति हि प्राय देवकपदयसंभवादादेववाक्याभि ति । दक्षिणावं चानुकूलभावं च जनयति, लोकस्येति गम्यते । तन्माहात्म्यतोऽपि सर्वः सर्वावस्थास्वनुकूल एव भवति ॥१०॥ पतगुणास्थिनेवापिर्थे
पूर्वपश्चिमयोस्तु तदाऽपि प्रतिकमितयमिति प्रतिम समाद्प्रतिश्रमाचे प्रतीपनिवर्त सानां प्राणातिपातनिवृत्यादीनां पापती राणि व्रतच्छिद्राणि पिदधाति स्थगयति, अपनयतीति यावत् । तथाविषय के समीप पुनर्जी निरुद्धाश्रवः, सर्वथा हिंसाद्याश्रवाणां निरुत्वात् । अत एवासमं सबलस्थानेरकर्युरीकृतं च तथाऽ प्रच नमातृकासु उपयुकोपधानवाद त पचादिद्यमानं पृथक्त्वं प्रस्तावात् संयमयोगेभ्यो वियुकत्वस्वरूपं यस्यासाव पृथक्त्वः सदा संयमयोगवान् श्रप्रमत्तो वा, पाठान्तरा तथा सुप्रणिहितः सुष्ठु संयमे प्रणिधानवान्, पाठान्तरतो वा सुष्ठु प्रणिहितान्यसन्मार्गात प्रच्यात्य सन्मार्गे व्यवस्थापितानीन्द्रियाण्यनेनेति सुप्रणिहितेन्द्रियो विहरति संयमाध्वनि या [[ति ॥ ११ ॥ चत्र बानीको
श
तमाह- कायः शरीरं, तस्योत्सर्ग श्रागमोतीत्या परि त्यागः कायोत्सर्गः तेनातीतं चेह चिरकालभावित्वेन प्रत्युत्प मिव प्रत्युपासनकालावितात्प्रय समुपचारात् प्रायश्चित्तरं सानोपनयांत विशुपति जो नि स्वस्थीकृतं हृदयमन्तःकरणमस्येति निर्वृतहृदयः क इव (श्रो हरियत्ति ) अपहृत्योपसारितो भर इति भारो यस्मात्स तथा इतिक्रमः। ततो भारं तीजादेराकृतिगण स्वात् कप्रत्यये भारवही वाहीकादिः स इव । जारप्राया हि श्र तीचाराः वतः तदुपनयने अपहृतजरभारवह इव निर्वृतहृदयो
For Private & Personal Use Only
www.jainelibrary.org