________________
(४०) गयसुकुमाल
अभिधानराजेन्सः । कमनीयोऽनिलषणीय इत्यर्थः। सर्वनयनकान्तस्तं (सुकुमाल त्ति) कमरजाधियोजकम् ( अपुवकरणं ति) अष्टमगुणस्थान'सुकमालपाणिपायमित्यादि' वर्णको दृश्यः यावत् सुरूपमिति ।। कम [ अणते ] इह यावत्करणादिदं दृश्यम्-"अणुत्तरे नि(गयतालुयसमान) कोमलत्वरक्तत्वाभ्यां (रिवब्वेय इत्यादि) ब्वाघाए, निरावरणे कसिणे परिपुम्मे त्ति" सिद्धे इह यावत् ऋग्वेद-यजुर्वेद-सामवेदा-धर्वणवेदानां साङ्गोपाङ्गानां सा-| करणात् "बुके मुत्ते परिनिए त्ति" दृश्यम् । [गीतं गंधवनिरको धारकः, पारग इत्यादिवर्णको यावत्करणाद् दृश्यः। "व-| नाए ति] गीतं सामान्यं,गन्धर्व तु मृदङ्गादिनादसंमिश्रमिति । झुम्"ि इत्यत्र बहीभिः कुब्जिकाभिः, यावत्करणावद् वामान- [अडचम्गपहगरवंदपरिक्खित्ते ] भटानां ये चटकरप्रकरा कानिः चटिकाभिः परिक्तिप्ता इत्यादिवर्णको दृश्यः। (जहा मेहो। विस्तारवत्समूहास्तपां यहन्दं तेन परिक्षिप्तः [पहा रथगमणामहोलियावच्छ ति ) यथा प्रथमे ज्ञाते मेघकमारो मालां पिध-| | पत्ति] गमनाय संप्रधारितवानित्यर्थः। ( जुम्म ) यह यावत् क. यत्युरस्येवमयमपि, केवलं तत्र मात्रा तं प्रतीदमुक्तम्, एतास्तव रणात् ( जराजजरियदेहं श्राउरं फुसियं) बुभुक्तिमित्यर्थः । भार्याः सदृग्वयस्यः सरशराजकुवेन्यः तायदेताभिः सार्फ 'पिवासियं मुबलं ति' अष्टव्यमिति । (महमहालयाउ त्ति) विषयसुखमित्यादि तदिह न वक्तव्यम, अपरिण।तत्वात् । त. महन् महत इष्टिकाराशेः सकाशात् (बहुकम्मनिउजरत्थं मा. स्य कियद वक्तव्यं हि (जाव वट्टियकुल ति) वं जातो | हिज्जे दिन ति) प्रतीतम् [चिति नेएणं नि] श्रायुःकयेण भयाउस्माकमिटः पुत्रो नेच्छामस्त्वया वियोग सोदु, ततोऽतुलान् दध्यवसानोपक्रमेणेत्यर्थः। [ तन्नायमेयं अरहय ति] नदेवं क्षातृय भोगान् यावद्वयं जीवाम इत्यत आरज्य याव- नं सामान्येन, एतद् गजमुकुमारमरणमर्हता जिनेन (मुयमय दस्मासु दिवं गतेस् परिणतवयाः वद्धिते कुलवंशे तं कुकार्य ति ) स्मृतं पूर्वकाले ज्ञातं सत् कथनावसरे स्मृतं भविष्यति, निरपेकः सन् प्रवजिग्यतीति ( खेलासवा ) इह यावत्कर- विज्ञातं विशेषतः सोमिलेनैवमभिप्रायेण कृतमेतदित्यवमिति णात् 'सुकासवा सोरिणयासवा' यावत् अवश्यं विप्रहातव्यः। शिष्टुं कृष्णवासुदेवाय प्रतिपादितं भविष्यतीति [सियपवित्र (आवित्तए त्ति ) श्राख्यातुं, जणितुमित्यर्थः । (निक्सममां सपडिदिसं ति] सितपकं समानपाव सममेवेतरपार्वतया जहा महाबबस्स त्ति) यथा भगवत्यां महावयस्य निष्क्रमणं रा- सप्रतिदिक समानप्रतिदिक्तया अन्यार्थमभिमुख इत्यर्थः । ज्याभिषेकशिविकारोहणादिपूर्वकमुक्तमेवमस्यापि वाच्यम् । कि. अभिमुखागमने हि परस्परं समावेव दक्विणचामपाश्वोः भवतः। मित्याह-[ जाव तमाणाए तदा जाव संजमा त्ति] तस्य प्रव- एवं विदिशावतीति। "एवं खलु जंबू समणेणं० जाय जगवया जितस्य किल भगवान् उपदिशति स्म-"एवं देवाणुप्पिया!चि- संपत्तेणं अहमरस अंगस्म अंतगमदसाणं तच्चस्स वयस्स ट्रियन्वं निसीयव्वं कुयष्ट्रियव्वं भुंजियन्वं भासियध्वं एवं उदाए
श्रट्ठमस्म अज्झयणस्स अयम पएणत्ते ति वेमीति" निगममहार पाणेहिं भूपहिं जीवहिं सहिं संजमेस्सं संजामियब्धं मनम्। अन्त०४ वर्ग। संथा। श्रा०म० । श्रा०चू०। प्रा०क०। अस्सिचणं अटु नो पमायेयवंतपण से गयसुयमाले अणगार
गया-गदा-स्त्री० । धातुपाषाणमयगोलकाग्रके सकुटविशेषे, भगवंतं अरहंतरिम्नमिस्स अंतिए इमं एयारूवं धम्मियं उ.
स. । प्रश्न । प्रहरणविशेषे, रा० । झा० । वासुदेवादीनां वएस सम्म एमिच्नए, पमिच्नमाणाए तह गच्चन,तद चिट्ठर, तह
कौमोदकी नाम गदा । प्रव० २१२ द्वार । पाटलवृक्के, वाच० । निसीय,तह कयहर, तह भुंजर तद भास, तह उहाए पाहि ४संजमणं संजमशत्ति जंचेव दिवसं पवश्य" इत्यादि गजसुकु
गया-स्त्री० । गयो गयाऽसुरो गयनृपो वा कारणत्वेनास्त्यमारमुनेः प्रतिमाप्रतिपत्तिनिधीयते, तसर्व नारिष्टनेमिना स्था अच् । पिएमदानमुख्यतीर्थे, वाच०। तपदिष्पत्वादविरुष्म, इतरथा प्रतिमाप्रतिपत्तावयं न्यायो यी-जानीक-न। कुम्जरकटके, उत्त०२८ अ० । यथा-"पडिवज्झइ पयानो संघयणधिरजुनो महासुत्तो पमिमाश्रो जावियऽपासमं गुरुणा अग्णाओगच्छे थिय निम्मानो५ गया गामि (ण)-गतानुगामिन्-
त्रिगतमनुगच्छति, दर्श०। जापुबा दसभव असंपुणो नवमस्स तह बत्थु होइ जहमो सुया-गयादियोसरण-गजाद्यपसरण-न। प्रयत्नविशेषलकणे गभिगमोत्ति" (सिं पम्भारगतेणं ति) ईषद् वनसेन, यावत्तिक- जामवशिविकाप्रभतिज्यो देवावग्रहगमनप्रवणेभ्योऽवरतरणे, रणात पतत् द्रष्टव्यम्-"बग्घारियपाणी" प्रलम्बनुज श्त्यथः। | ०१२ विव०। "अणिमिसाणयणे सुक्खपोग्गलनिवद्धदिछी" (सामिधेयस्स ति)। समित् ( समिहाश्रा ति) इन्धनकाधिक
गयारोहण सिक्खा-गजारोहणाशक्षा-स्त्री० । हस्त्यारोहणासमूलान् दर्भान (कुमति)दर्भाग्राणीति (पत्तामोम्यं च ति) च्यासलक्षण कलाभदे, स०। शाखशाखाशिवामोटितपत्राणि, देवताऽर्चनार्धानीत्यर्थः। (अ-गयावाय-तापाय-त्रि0) अपायरहिते,निरपाये,षो० ११ विव०। दिदोसपश्यं ति) दृष्ट दोषः चौर्यादिः यस्याः ला तथा सा चासो पतिता च जात्यादेवहिष्कृता इति दृष्टदोषपतिता,न तथे
गयाहर-गदाधर-पुं० । कौमोदक्या गदाया धारके वासुदेवे, त्यदृष्टदोषपतिता अथवा न दृष्टदोषे एतत्यदृष्टदोषपतिता (काल
सत्त० ११ अ०। वत्तिणि त्ति) काले नोगकात्रे यौवने वर्तत इति कालवर्तिनी गर-गर-पुंध गरयत्याहारं स्तमायति कार्मणं वा गरा मोघः। (विष्यजाहित्ता)विप्रहाय (फुल्लियकिसुयसमाणेति) विकसित काव्यसंयोगजे विषविशेषे, यो वि० । “ अणेगाणं उवविपलामकुसुमसमानान्, रक्तानित्यर्थः । खादिगङ्गारान खदिरदा. सवाणं णिगरो अकालघायगो गरो जणति " नि००१ रुविकारभूनानगारान्, (कभरणं ति) 'कप्पउज्जत्रा' इत्यत्र उ० । अनुष्ठानभेदे, द्वा०। यावतकरणात बढ़व एकार्थाः, विपुलास्तीवाः, चएमा प्रगाढाः। 'कढी कशा इत्येवं बकणा प्रष्टव्याः। (अप्पदुस्समाणे त्ति)
दिव्यजोगाऽजिलाषेण, गरः कालान्तरे क्षयात् ॥१॥ पन्, प्रहषम गच्चान्नत्यर्थः । ( कम्मरयविकिरणकरं) दिव्यनोगस्यानिन्नापः ऐहिकभोगनिरपेकस्य सतः स्वर्गसु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org