________________
( ६४ ) अभिधानराजेन्द्रः ।
एसपा
पीसंती निष्पिट्टे, फासं वा फुरणे असंसत्तं । करण असंखचनी, तिथे वा जा अयोवखलि ॥ उब्वट्टे प्रसंस- तेण वि लिए न घट्टे । पिंजणपणे व पच्छाकम्मं जहा नत्थि ॥
तीनपरिसमाप्ती प्रासुकं वापि यदि ददाति तर्हि तस्या हस्तात्कल्पते । तथा फुसुकरणे असंसक्तं दध्यादि मन्यस्याः कल्पते। तथा कर्तने या अ
खरस्तिहस्तं कृन्तति । इह काचित् स्वस्यातिशयस्वेदत्ता पनोदाय शंखचूर्णन हस्ती जहां खरटयित्वा कृन्तति तत उच्यते शंखचूर्णमिति अथवा चूर्णमपि शंखचूर्णमपि अग्रहस्तात्कृन्तन्ती या ( श्रवोक्स्खलिणी) श्रभुक्षाशी लानां जलेन हस्तौ प्रक्षालयतीति भावः । तस्या हस्तात्कल्प्यते । तथा उद्वर्त्तनेन कापतोले (असंसण या विधि) असंसनागृहीतकापसेन हस्तेनोपलहिता सती यदि तिष्ठति ल्लियत्ति ) श्रधिकान् कार्पासिकानित्यर्थः । न घट्टयति तदा तद्धस्तात्कल्पते । पिञ्जनप्रमर्द्दनयोरपि पश्चात्कर्म न भवति । तथा प्राह्यमिति ।
सेसेसु य परिवचरखे, न संजय कायमहामाई । परिवक्वस्स अभावे, नियमाउ घ्जवे तदग्गहणं ॥ शेषेषु कायेषु ( काय गहणमाईसु ) षङ्कायव्यग्रहस्तादिषु प्रतिपक्ष उत्सर्गापेक्षयाऽपवादरूपो न विद्यते न संभवति ततः प्रतिपक्षस्याभावो नियमात् नवति । तथा ग्रहणमिति । उक्तं दायकद्वारम् । अथोन्मिश्रद्वारमाह ।
सचिचे अधिचे, मीसगउम्मीसम्म चहगो ।
इतिए पटिसेटो, परमे गम्भिथान ||
इह यत्रोन्मिश्यते ते द्वे अपि वस्तुनी त्रिधा । तद्यथा सचिसे अचित्ते मिश्रे च । तत उन्मिश्र के मिश्रकतश्चतुर्भङ्गी अत्र जातावेकवचनं ततस्तिस्रवन्तीतिवेदित प्रथ मा सचितमिदायां द्वितीया सवितापिय तृतीया मिश्राचित्त पदाभ्यामिति । तत्र सचित्तमिश्रपदाभ्यामियं सचित्ते सचितम्। मधेसभितम् । सविते मिश्रम् । मिषे मिश्रमिति । द्वितीया त्वियं । सचित्ते सचित्तम । अचिते सचित्तम्। सचित्ते प्रतिम अवि अवितमिति तृतीया मधे मिश्रम, अ अचित्ते मिश्र, मिथे अचित्तम, अचित्ते अचित्तमिति । तत्र गाथापर्यन्ते तुशब्दस्यानुतसमुच्चयार्थत्वादायायां चतुङ्गकार्या सकलायामपि प्रतिषेधः विशेषतुर्तङ्गीध्ये प्रत्येकमादित्रिके श्रादिमेषु त्रिषु भङ्गेषु प्रतिषेधश्वरमे तु भङ्गे नजना वक्ष्यमाणा । अत्रैवातिदेशं कुर्वन्नाह । जद चैव य संजोगा, कायाणां हओ य साहरणे | तह चैव य उम्मीसे, होइ विसेइमो तत्थ ।। यथा देवाः प्रारद्वारे कायानां पृथिवकास चिता चित्त मिश्रनेदनिनानां स्वस्थानपरस्थानायां संयोगप्रङ्गाः प्रदर्शिता द्वात्रिंशदधिकचतुःशत संख्याप्रमाणास्तथैवोन्मिश्रेsपि उन्मिश्रद्वारेऽपि दर्शनीयास्तद्यथा । सचित्तः पृथिवीकाया सचित्तपृथिवीकार्य ममद्वारेऽपि दर्शनीयास्त द्यथा सचित्तः पृथिवीकाय: सचित्ता काय उन्मिश्रे इत्येवं स्वस्थानपरस्थानापेक्षया शित्संयोगासं योगाः सचित्तमिश्रपदाच्यां संवित्ताचित्तपदाच्यां मिश्राचित्त
Jain Education International
एसा
पदायां च प्रत्येकं चतुर्भङ्गीति द्वादशनिर्गुणिता जातानि चत्वारि शतानि द्वात्रिंशदधिकानि न तु संहिते सम्मिश्रे । सविश्वादियस्तुनः सविना दिवस्तुनिपान्नास्ति परस्परं पिसे पः । अत आइ तत्र तयोः संहृतोन्मित्रयोर्भवति परस्परमर्थविशेषे वक्ष्यमाणः । तमेवाह ।
दायव्वमदायव्वं च, दोइ दव्वाइ देइ मीसाई । श्रवणकुबाई, साहरणतया गेहूं ॥
दातव्ये साधुदानयोग्यमितरददातव्यं राज्य समि बादिवी ते द्वे अपि द्रव्ये मिश्रयित्वा यद्ददाति यथोदनं कुषितेन दध्यादिना मिश्रयित्वा तत उन्मिश्रे एवंविधमुन्मिश्रवकणमित्यर्थः । संहरणं तु यद्भाजनस्थमदेयं वस्तु तदन्यत्र वाणि स्थगनिकादौ संहृत्य ददाति । ततोऽयमनयोः परस्परं विशेषः द्वितीयतृतीयचतुर्भङ्गी सत्कचतुर्भङ्गीभजनामाह ।
तं पिय सुक्खे सुक्खं, भंगा चत्वारि जहे व साहरणे । अप्पबहुए वि चहरो, तब आइमाइन्ने || यदि च तदचित्तं मिश्रयति तदपि तत्रापि शुष्के शुष्कं मिश्रितमित्येवं भङ्गाश्चत्वारो यथा संहरणे । तद्यथा शुष्कमुन्मिश्रं शुष्के शुभाईमा शुष्कमा आईमिति । तत पकैकस्मिन् न संहरणे व अल्पबहुत्वे अधिकृत्य चत्वारश्वत्वारो भङ्गाः । तद्यथा स्तोके के स्लोकं युकं तोकेके हुकम ति । एवं शुष्के मियादा के प्रत्येक चतुर्भी भावनीया सर्व संख्यया भङ्गाः षोमश । तथा तथैव संहरणे इष आचीसनाची कल्प्या कल्प्यमुन्मिश्रे ज्ञातव्याः । तद्यथा शुष्के शुष्कमित्यादीनां चतुङ्गानां प्रत्येक पो हो भने स्वोके स्तोकमुनि बटुल्
मादिदोषाचा स्तोके बहु बहु के बहुरूपी वी भट्टी ताकी तमादिदोषसंवाद शेषानुभाषा यथासंभवं संहरण श्व स्रष्टव्याः । उक्तमुन्मिश्रद्वारम् । इदानीमपरिणतद्वारमा ||
अपरिणयं पिय दुविहं, दव्बे जावे य विहमिकेकं । दव्यमि होई व नायम्मि य होइ सजिलगा || अपरिणतमपि द्विविधं तद्यथा सव्ये द्रव्यत्वविषयं जाये नावत्वविषयं व्यरूपमपरिणतं भावत्वमपरिणतं चेत्यर्थः । पुनरप्येकैकं दानुगृहीतुसंबन्धान] द्विधा तथा इन्यापरिणतं दातु सत्कंच एवं भावापरिणतमपि । तत्र व्यापरिणतस्वरूपमाह । जीवन अगिए, अपरिहार्य परिणयं गए जीवे । दितो दद्दी इस अपरा परिणयं सेव ॥ जीवत्वे सचेतनत्वे विगते अष्टे पृथिवीकायादिकं अव्यमपरितमुच्यते गते तु जीवे परिणाम हान्यो पदधिनी । यथाहि परिएं दधिज्ञायमा परिणतमुच्यते दुग्धभावे वायथिते अपरिचतमेवं पृथिवीकायादिकमपि स्वरूपेण सजीवं सजीवत्वात्परिष्टमपरिणतमुच्यते जीवन च विप्रमुक्तं परिणतमिति । ते च यदा दातुः सत्तायां वर्तन्ते तदा दातृसत्कं यदा तु ग्रहीतुः सत्तायां तदा ग्रहीतृसत्कमिति । संप्रति दातृविषयं जात्रापरिणतमाह । दुग्गमाइ सामनं, जइ परिणम तत्य एगस्स । देमित्ति न सेसा, इय परिणयं भावओो एयं ॥
For Private & Personal Use Only
www.jainelibrary.org