________________
एसणा अभिधानराजेन्यः ।
एसणा एवं द्विकादिसामान्ये भ्रात्रादिद्विकादिसाधारणे देयवस्तुनि संस्तरेण अशक्तौ अल्पलेपं गृहन् पानमेव गाथाद्वयेन विवृणोति यद्यकस्य कस्यचिद्ददामीत्येवं भावः परिणमति शेषाणान्नैतत् आयंवित पारणए, उम्मासनिरंतरं तु खविजणं । तद्भावतोऽपरिणमतां तद्भावापेक्षया देयतयाऽपरिणतमित्यर्थः ।
जइ न तर छम्मासे, एगदिणुस्मं तो कुण । अथ साधरणानिसृष्टस्य दातृनावपरिणतस्य च कः परस्परंप्रतिविशेषः उच्यते साधारणानिसृष्टं दायकपरोकत्वे दातृभावापरि
एवं एकेक्कदिणं, आयंबिलपारणं वेऊण । णतं तु दायकसमकत्वे इति । संप्रति गृहीतविषयं नावापरि- दिवसे दिवसे गिएहउ, आयविझमेव निह्येवं । णतमाह।
यदि सर्वकाले कृपणं कर्तुमशक्तस्तहि षण्मासान्निरन्तरं क्षएगेण वा वि तेसिं, मणम्मि परिणामियं न इयरणं ।। पयित्वा पारण के आचाम्नं करोतु । यदि पएमासानुपवस्तुं न तं पि हु होइ अगेज,सब्जिनगा सामिसाढू य॥
शक्नोति तत एकदिनानं तु करोतु । एवं षण्मासावधिरेकैकएकेनापि केनचित् अग्रेतनेन पाश्चात्येन वा एषणीयमिति मन
दिनं परित्यज्याचाम्लेन पारणकं तावत्करातु यावच्चतुर्थमेवमप्यसि परिणमितं न श्तरेण द्वितीयेन तदपि भावतोऽपरिणतमपि
शक्ती प्रतिदिन निर्लेपमाचाम्नमेव गृह्णातु । कृत्वा साधूनामग्राह्य शङ्कितत्वात्कबहादिदोषसंनवाच्च । संप्र
जइ से न जोगहाणी, संपए से व हो तो खमओ। ति द्विविधस्यापि नाचापरिणतस्य विषयमाह(सभिलंगेत्यादि)
खमणतरण आयं-विलं तु निययं तवं कुणा । तत्र दातृविषयं नावापरिणतं जातृविषयं स्वामिविषयं च प्र- यदि (से) तस्य साधोः संप्रति दात्री एप्यति वा कालेन होतृविषयं जावापरिणतं साधुविषयम् । उक्तमपरिणतद्वारम् । योगहानिः संप्रत्युपेकणादिरूपसंयमयोगभ्रंशो न भवति तर्हि संप्रति सिप्तद्वारं वक्तव्यं तत्र विप्तं यत्र दध्यादिद्रव्यलपो गति भवानुकपकः परमासाद्युपकर्ता तत्र च कपकमानानामे कैकदितच्च न ग्राह्यम्।
नहान्या पूर्वोक्तस्वरूपाणामनन्तरं यावत्परमासावधिरुपोऽयं कघेत्तव्बमलेवकम, सेवकडे माई पच्चकम्माई ।
रोतु पवमप्यशक्ता नियतं सदैव प्राचाररूपं तपः करोतु केवसं न य रसगेहि पसंगो, श वुत्ते चोयगो भणइ ।।
संप्रति सेवार्तसंहननानां नास्ति तादृशी शक्तिरिति न तथोपदेइह साधुना सदैव ग्रहीतव्यमझेपकृत् बचनकादि मा नूवन्
शो विधीयते । पुनरपि पर आह॥ लेपकृति गृह्यमाणे पश्चात्कर्मादयो दध्यादिलिप्तहस्तादिप्रकाल
हिट्ठावणिकोसलगा, सोवीरगत्तरभोयणो माया । नादिरूपा दोषाः आदिशब्दात्कीटिकादिसंसक्तवस्त्रादिप्राञ्छना- जति विजयंति तहा, किं नाम जईन जाति ।। दिपरिग्रहः । अतो लेपन्न ग्रहीतव्यम् । अलेपग्रहणे गुणमाह । अधोवा मम ये महाराष्ट्राः कोशलकाकोशलदेशोद्भवाः सदैन च सदैवालेपकृतो ग्रहणे रसगृहिप्रसङ्गो रसात्यवहारबाम्प- व सौवीरकक्तरमात्रनोजिनस्तेऽपिच सेवार्तसंहननास्ततोयदि ट्यवृद्धिस्तस्मात्तदेव साधुभिःसदैवान्यवहार्यम्। एवमुक्ते सति तेऽपीत्थं यापयन्ति यावज्जीवं तर्हि तथा सौवीरकमात्रभोजचोदको नणति ।
नेन किन्न यतयो मोक्तगमनकटिबहकका यापयन्ति तैः सुतराजइ पच्च कम्मदोसा, हवंति मा चेव भुंजन सययं । । मेव यापनीय प्रभूतगुणसंन्नवात् । अत्र सूरिराह॥ तवनियमसंजमाएं, चोयगहाणी खमंतस्स ।।
तिय सीयं समणेणं, तिय उएहं गिहीम तेणणुनायं । यदि लेपकृद्हणे पश्चात्कर्मदोषाः पश्चात्कर्मप्रभृतयो दोषा भव- तकाईणं गहणं, कठरमाईसु नझ्यव्वं ॥ न्ति ततस्तन्न गृह्यते तर्हि मा कदाचनापि साधुर्मुताम् । एवं हि त्रिकं वदयमाणं शीतं श्रमणानां तेन प्रतिदिवसमाचारकरणे दोषाणां सर्वेषां मूलत एवोत्थानं निषिकं भवति । सूरिराह हे तक्राद्यजावत श्राहारपाकासंभवनाजीर्णादयो दोषाः प्रापुष्यन्ति चोदक! सर्वकालं कमापयतोऽनशनतपोरूपं कपणं कुर्वतः सा- तदेवं त्रिकमुक्तं गृहिणां तेन सौवीरकमात्रनोजनेऽपि तेषामाहाधोश्चरमकानवे तपोनियमसंयमानां हानिर्भवति तस्मान याव- रपाकमावतो नाजीर्णादिदोषाजायन्ते ततस्तेषांतथा प्रयततामपि जीवं कपणं कार्यम्।पुनरपि परःप्राह यदि सर्वकालं कपणं कर्तु- न कश्चिद्दोषः साधूनांतूक्तनीत्या दोषास्तेन कारणेन तक्रदिग्रहणं मशक्तस्तर्हि षण्मासकपणं कृत्वा पारणकमलेपकृता विझुप्तम् । साधूनामनुज्ञातम् । इह प्रायो यतिना विकृतिपरिभोगपरित्यागेगुरुराह यद्येवं कुर्वन् तपःसंयमयोगान् कर्तुं शक्नोति तर्हि करोतु न सदैवात्मशरीरंयापनीयं कदाचिदेव च शरीरस्यापाटबे संयन कोऽपि तस्य निषेधः। ततो न्योऽपि चोदको छूते । यद्येवं तर्हि मयोगवृकिनिमित्तं वझायोमायचिकृतिपरिभोगः। तथा चोक्तं सूत्रे पएमासान् उपोष्याचाम्लेन जुङ्को न तेन तच्छनोति तत एकदिन- "अजिक्खणं निम्विगई गया य इत्ति" निर्विकृतिपरिजोगे च हान्या तावत्परिभावयेत् यावश्चतुर्थमुपेक्ष्याचाम्लेन पारणकं तकायेवोपयोगीति तक्रादिग्रहणं करादिषु घृतवटिकोन्मिश्रती करोति एव"मप्यसंस्तरेणत्ति" सदैवालेपकृतं गृहीयात्। अमुमेव मनादिषु ग्रहणं भाज्यं विकल्पनीयम् । वानस्वादिप्रयोजनोत्पत्ती गाथया निर्दिशति ।
कार्य म शेषकानमिति तेषां बहुलेपत्वात् गृद्धयादिजनकत्वाश्च । सितंति भाणिकणं, छम्मासा हायए चनत्थं तु।
अथ किं तत्रिकमित्यत आह ॥ आयंबिलस्स गहणं, असंथरे अप्पझेवं तु ।
आहार उवहि सेज्जा,तिनि वि उपहा गिहीण सीए वि। लिप्तं सदोषमिति नणित्वा असेपकृतनोक्तव्यं तीर्थकरगणधरैर- तिन्नि न जीरइ तेसि, नहउ जसिणेण आहारो॥ नुज्ञातमिति गुरुवचनम् अत्र चादक आह। यावजीवमेवननुलांन आहार उपधिः शय्या त्रीण्यपि गृहिणां शीतेऽपि शीतोऽपि उ चेतू यावज्जीवमनोजने न शक्नोति तर्हि परमासानुपोष्य आचाम्ले- ष्णानि भवन्ति ततो जीर्यते विग्रहमन्तरेणापि (सहमत्ति) अजयम तुङ्गा न चेदेवमपि शक्नोति ततएकादिनाऽपि हान्या तावदात्मा- तो बाह्यतोऽज्यन्तरतश्चोणेन तापेनाहारो जीर्यते । तत्रात्यन्तरो नं तोसयेत् यावचतुर्थमुपोष्याचाम्सस्य ग्रहणं करोतु एवमध्य-| नोजनवशात् बाह्यः शय्योपधिवशात् ॥
Jain Education International
.
For Private & Personal Use Only
www.jainelibrary.org