________________
(12) अभिधानराजेन्द्रः |
एसपा
संप्रति साधारणं चोरितं वा ददत्या दोषानाह ॥ साधारणं तत्य दोसा जहेब सिहे । चोरिए गहणाई, भयए सुहाइ वा देंते ।। बहूनां साधारणं यदि ददाति तर्हि तत्र यथा प्राक् अनिसृष्टे दोषा उक्तास्तथैव षष्याः । तथा चीर्येण नृतक कर्मकरैः स्नुषादौ वा ददति ग्रहणादयो ग्रहणबन्धनतामनादयो दोषा प्रक्रयातस्मात्ततोऽपि कल्पते। संप्रति प्रानृतिकास्थापनादिद्वार यदोषाना ||
न
पाहुम विष दोसा तिरिउरूमहे तिला अवाया । धमियमाई उचियं परप्परं संवि थे वापि ॥ प्रानृतिकाञ्चाञ्चल्यादिनिमित्तं संस्थाप्य या ददाति निक्कां तत्रदोषाः प्रवर्तनादयः। संप्रत्यपायेति द्वारम् । अपायास्त्रिविधा तद्यथामित
सर्पककाच विविधानामप्यपायानामन्यतममपाय - का संज्ञावयन् ततो निकां गृह्णीयात् " परंचोद्देशेति" ॥ यदुकं तथा धार्मिका पर साधुकापेटिकप्रतिनिमित्तं यत्स्थापितं तत्परस्य परमार्थतः संबन्धीति न तद् गृह्णीयात् । तग्रहणे श्रदत्तादानदोषसंभवात् । यद्वा परसत्कं मुञ्चति परस्य ग्लानादेसर पदातित स्वयमादातुन कल्पते असादानदोषात् किन्तु यस्मैलानाय दापितं तस्मै नीत्वा दातव्यं स चेन्न यो दाप्याः समानीय समणीयम् । यदि पुन रेयं दात्रीत यदि खानादिको नाति तर्दि स्वयं प्राह्ममिति तर्हि ज्ञानाद्यग्रहणे तस्य कल्पत इति ।
संप्रत्यानो गानानोगदायकस्वरूपमाह । कंपापणीय, याचते कुएइ जाणमाणो वि । एस दोसे विक, कुरणइ उ प्रसढो अ यातो ॥ सदैवैते महानुभावा यतयोऽन्नप्रान्तमशनमश्नन्ति तस्मात्क
तेषां शरीराभाय पुरादीनामित्येवमनुकम्पया यदि वा मयेतेषामनेपणीयाग्रहण नियमनङ्गो भक्तव्य इति प्रत्यनीका
या जनानपि तान् यथाकर्मादिरूपानेपणादोषान् करोति द्वितीयः करोत्यजमानो ऽशवभावम् । तदेव व्याख्यानयति चस्वारिंशदपि बालादिद्वाराणि ॥ संप्रति यदुक्तं "परसि दायगाणं गहण केसि वि होइ भश्यव्वमित्यादि" तयाचिख्यासुः प्रथमतो बालमाश्रित्य भजनामाह ॥
भिक्याम अविस- वासेण दिजमाणम्मि । संदिट्ठे वा गहणं, अइबहुयवियाझणे पुन्ना । मातुः परोके निक्कामात्रे बालेन दीयमाने अविचारणा कल्पते इदं न वेति विचारणाया अपि नावः किंतु ग्रहणं भिक्काया भवति । तदुपले माने कि प्रभूतं ददाति विद्या रणे सति अनुपातमात्रादिकमुत्कलना प्रयति तदा प्राह्यं नान्यथा । संप्रति स्थविरमत्तविषयां जजनामाह । थेरप धरयरंते, परिए अत्रेण दटसरीरे था । व्यत्तमत्तस, अवि वा असागरिए ।
स्थविरो यदि धनुर्भवति परपति सि ) कम्पमानो यदि अन्येनवितो वर्तते स्वरूपेण वातरशरीरो भवति तईि ततः कल्पते । यथा अव्यक्तं मना यो मत्तः सोऽपि च यदि श्राकोऽ विश्वापरवशश्च भवति । तस्मादेवंविधान्मत्तात् तत्र सागरिको न विद्यते तर्हि कल्पते नान्यथा । उन्मत्तादिचतुष्कविषयां जजनामाह ।
Jain Education International
भुजगदिनाई - ददाहो बेचिए जरम्मि सिवे । अपरियं तु दो देवं धमेण वा धरियं ।
उन्मतोमा महगृहीतादिः स चेत्र चिक प्रति तदा तद्धस्तात्कल्पते नान्यदा । वेपितोऽपि यदि दृढस्तो भवति न हस्तेन गृहीतं किमपि तस्य पतति तदा तस्मादपि कल्पते । ज्वरितादपि ग्राह्यम् । ज्वरे सिवे सति। अन्धोऽपि यदि देयं वस्तु अन्य पुत्रादिना ददाति स्वरूपेण था यदि वा सपाश्धोऽन्येन विधृतः सन् देयं ददाति तर्हि ततो ग्राह्यं नान्यथा पूर्वोदोषप्रसङ्गात् त्वम्योचादिपम्यविषय जनामाद
मंझपमुत्तिकुडी, असागरिए पाउया गए अयले ।
कमट्ठेसवियारे, इयारविच्छे असागरिए ।
एसणा
け
For Private & Personal Use Only
समलानि वृत्ताकारहद विशेषरूपाणि प्रसृतिर्नादिविदारणेऽ पिचेतनाया असंभवासरूपो वः कुष्ट रोगविशेषः सोऽस्यास्तीति एमलप्रसूतिकुष्ठी स चेदसागारिके सागारिकानावे ददाति तर्हि ततः कल्पतेोषकृतिः सागारिके या पश्यति पाकादोऽपि यदि जवत्यचत्रस्थानस्थितस्तदा कारणे सति कल्पते । तथा कमयोः पादयोर्यो यदि विचार इतश्चेतश्च पीरामन्तरेण गन्तुं शक्तस्ततो बद्धादपि तस्मात्कल्पते । इतरस्तु य इतश्चेतश्च गन्तुमशक्तः स चेदुपविष्टः सन् ददाति न च कोऽपि च तत्र सागारिको विद्यते तर्हि ततोऽपि कल्पते हस्तबस्तु निक्कां दातुमपि न शक्नोति तत्र प्रतिषेध एव न भजना उपलकणमेतत्। तेन निरोपे यदि सागारिकाभावे दान कल्पतेपादप सागरिकासंपाते प्रयच्छति ततस्ततोऽचिपते । नपुंसकादिक विषय भजनामाह । पिंग अप्परसंवी, बेलायजी विपरिषरमवं । उक्तिमावाए, अकिंचिलग्गे ठवंतीए || नपुंसको यदि प्रतिसेवी लिङ्गायना सेवकस्तहिं ततः क ल्पते तथा श्रपन्नसत्वाऽपि यदि (वेलन्ति ) सूचनात्सूत्रमिति न्यायात् वेला मासप्राप्ता न भवति । नवममासगर्भी यदि भवसत्यर्थः स्थविकल्पिकः परिहायां । द्विपाया दस्तात्स्थविरकल्पिकानामुपकल्पते इति द्रष्टव्यम्। तथा वापि वालवत्सा स्तन्यमात्रोपजीविशिशुका सा स्थविरकल्पिकानां परिहार्या न ततः स्थावरकल्पिकानामपि कल्पते किमपीति भावः । यस्यास्तु बाल श्राहारेऽपि लगति तस्या हस्तात्कल्पते । स हि प्रायः शरीरेण महान् भवति ततो न माजीरादिविराधनादोषप्रसङ्गः । ये तु भगवन्तो जिनकल्पिकास्ते मूलतपवनसत्वां बालवत्सां च सर्वथा परिहरन्ति । एवं भुजानाभर्जमानादलन्तीष्वपि भजना भावनीया । सा चैवं भुञ्जाना अनुसती याद्यापि न कवलं मुख प्रतिपति ताव दस्तात्करपते । भर्जमानाऽपि वत्सचितं गोधूमादिकलिके क्षिर्मचारितमन्यच नोऽद्यापि हस्तेन गृह्णाति अ न्तरे यदि साघुरायातो भवति सा ददाति तर्हि कल्पते । तथा दलयन्ती सचित्तमुद्रादिना दल्यमानेन सह घर मुच्यती अत्रान्तरे व साधुरायातस्ततो यद्युतिष्ठति अचेतन मुद्रादिकं दलयति तर्हि तद्धस्तात्कल्पते । कएमयन्त्याः कएकनायोत्पाटितं मुशलं न च तस्मिन् मुशले किमपि काञ्ज्या बीजं लग्नमस्ति अत्रान्तरे च समायातः साधुस्ततो यदि सानपाये प्रदेशे मुशले स्थापयित्वा भिकां ददाति तर्हि कल्पते पिषम्यादिविषयां भजनामाह ॥
www.jainelibrary.org