________________
( ६२ ) अभिधानराजेन्द्रः ।
एसणा
सा यथैते नपुंसकादपि निकृष्टाद्धिकामाददते इति । साधूनामम्युपरि जनस्य शृङ्का नयति तस्माद्यतेऽपि साधवो नूनमीदशा नपुंसकाः कथमन्ययाने सदनिका माजतोऽतिपरिचयं विदधते इति । संप्रति गुर्विणी बालवत्से श्राश्रित्य दोषापदयति ॥
गिने संप रा उ उतनेसमाथीए । बालाई सेडुग मज्जाराई विराहिला ।
गुब्विया निक्कादानार्थमुत्तिष्ठन्त्या भिकां दत्त्वा स्थाने उपवि शन्त्याश्च गर्ने तस्य संघट्टनं संचलनं भवति । तस्मान्न ततो ग्राह्यम् (त) रायसेन पयोजना (बासमिति) शिशुं भूमी मादी वा निशिष्य यदिदिदाति तर्हि तं बालं माजीरादयो विमालसारमेयादयो मांसण्डुकादिमांसमं शशशिर या कृत्या
येत् । तथा आहारखरएटितौ शुष्कौ हस्तौ भवतस्ततो निक्षां दया नया हस्तायां समाचस्य वासस्य पीमा भवेत् निम्
जानां मनन्तीं बाधिस्य दोषानाह ।
झुंजंती आयमणे, उदगं बोमी य लोगगरहा य । घुलती संसते, करम्म लिने भये रसगा ।
खानादात्री मिादायार्थगाचमनं करोति आमनेयमाणे उदकं विराध्यते । अथ न करात्याचमनं तर्हि लोके वोटिरिति कृत्वा गर्दा स्यात् तथा ( घुसुवंती ) दध्यादि मथ्नती यदि तदध्यादिसंसकं मति तेन सदस्यादिना जिसे करे तस्य भिकां ददत्यास्तेषां रसजीवानां वधो भवति ततस्तस्था अपि हस्तान्न कल्पते ।
संप्रति पेषणादिदोषानुपदर्शयति । दगीए संपणा, पीण कंडदलभजणे महणं । पिंनंतरंजलाई दिने लिये करे उदगं पेपणरूपमननानिग्रहणे उदकवीज संस्थात् तथादिपदानादानापोसिति तदा पिप्यमाणविद्यादायिन्याः सचित्ता अपि - स्तादौ लगिताः संवन्ति ततो निक्कादानाय हस्तादिप्रस्फोटने या महासंपर्कतस्तासां विना यति नि च दवा निकावयवखरष्टितौ हस्तौ जलेन प्रकाशयेत् । ततः पेषणे उदकषीजसंचना एवं करूननयोरपि यथायोगं नावनीयम् । तथा नर्जने निक्कां ददत्या वेलाल गनेन कमिलक्षिगोधूमादीनां दहनं स्यात् । तथा पिञ्जनं रुज्जनमादिशब्दात्क
प्रमर्दने च कुर्वती भिक्कां दत्वा निकावयवखर पिटती हस्तौ अनात् ततस्तत्राप्युदकं विनश्यतीति न ततो भिक्षा कल्पते ।
संप्रति पट्कायव्यग्रहस्तादिपञ्चकस्वरूपं गाथाद्वयेनाह । लोग अवस्थी, फलाइ मच्चाइ सजीवहत्यम्मि । पाएगाहण्या, संघट्टणसे सकाएणं ॥ खमाणी आरभये, मज्जधयइ सिंचए किंचि । उक्कायविरणमा बिंद उडे फुरफुरंते ॥
इह सा षट्कायव्यग्रहस्ता उच्यते यस्या हस्ते सजीवं लवणमुदकमग्निर्वायुपूरितो वा वस्तिः फलादिकं बीजपूरादिकं मत्स्या दयो वा विद्यन्ते ततः सा यद्येतेषां सजीवलवणादीनामादानं
Jain Education International
एसणा
तदपि भ्रमणभिक्षादानार्थ भूम्यादी निक्षितं तहिं न कल्पते । तथा अवगाहनानामादयस्तेषां पञ्जीवनिकायानां पादे संघट्टनं शेषफावेन हस्तादिना संमनं संघट्टनमारनमाणा कुश्यादिना भूम्यादि खनन्ती । अनेन पृथिवीकायारम्न उक्तः । यद्वा मज्जन्ती युद्धेन जलेन स्नान्ती अथवा धावन्ती शुकेनोदकेन वाणि प्रक्षालयन्ती यदि वा किञ्चित्यादिकं संवती ते नाकायारम्नो दर्शितः । उपलक्षणमेतत् ज्वलयन्ती वा फूत्कारेण वैश्वानरं वस्त्यादिकं वा सचित्तवातभृतमितस्ततः प्रक्षिप
एतेनाद्विवास्तुसमारम्भ उक्ता तथा शोकादेदविशार कुर्वती । तत्र छेदः पुष्पफलादेः खण्डनं विशरणं तेषामेव एडनां शोषणायन्मोचनाम् । श्रादिशब्दात्तन्दुलमुदीनां शोधनादिपरिग्रहः । तथा बिन्दन्ती षष्ठान् त्रसफायान् | मत्स्यादीन् फुरफुरन्ते इति पोस्फूर्यमाणान् पीडयोद्वेल इत्यर्थः । अनेन सकायारम्न उक्तः । इत्थं पजीवनिकायमारजमाताया हस्तान कल्पते ।
संप्रति षट्कायव्यग्रहस्त इति पदस्य व्याख्याने मतान्तरमुपदर्शयति ।
कायगत्या केई कोलाइकन्नलहवाई । सिकत्वगगुफाणि य, सिरम्मि दिन्ना वज्जति ।
केचिदाचार्याः षट्कायव्यग्रहस्तेति वचनतः कोबादीनि वदरादीनि श्रादिशब्दात्करीरादिपरिग्रहः । (कन्नलयाइति ) कर्णे पिनानि तथा सार्थकपुष्पानि शिरसि दत्तानि वर्जयन्ति । हस्तग्रहणं हि तस्य पदस्य विशेषो पुरुपपादः ।
न्ने जति दस वि, एसणदासेसु नत्थि तग्गहणं । ते न वचं भन्ना, शुगणं दायग्रहणो व
श्रन्ये त्वाचार्यदेशी प्रणन्ति । यथा दशस्वपि शङ्कितादिषु एपणदोषेषु मध्ये तडणं षट्कायव्यग्रहस्तेत्युपादानमस्ति तेन कारणेन लोकादियुक्तदर्श निकाग्रहणं न वर्ज्य तदेतत्पाणीयो यत आह नएयते श्रत्रोत्तरं दीयते । यत्तु दायकग्रहणादेषणादोपमध्ये पट्कायव्यवस्तेत्यस्य प्रयं विद्यते तत्प्रमुच्यते न तड्रहणमिति ।
संप्रति संसक्तिमद्दात्र्यादिदोषानाद । संसज्जिमंदि देने, संसमदन्यलिनकरमना । संचार बतान, खिप्ते व ते देव ||
संसक्किमति संसक्तिमद्रव्यवात देशे मएमले संतिमता इव्येण लिप्तः करो मात्रं वा यस्याः सा तथाविधा दात्री भिक्षां ददती करविग्नान् सत्वान् हन्ति । तम्मात्सा वर्ज्यते तथा मइतः पिठरादेरपवर्तनं संचारः । सुचनात्सूत्रमिति संचारिमत्कीटादिसत्वव्याघातः इदमुक्तं भवति महत्पिठरं यदा तदा वा नोत्पाटयते नापि यथा तथा वा संचार्यते महत्त्वादेव किंतु प्रयोजनविशेषोत्पत्ती सत्ता की टिकादयः सत्वाः संभवन्ति । ततो यदा तस्पिनरादिकमुर्त्य किंचिद्ददाति तदा तदाश्रितजन्तुव्यापादः । एते च दोषा उत्पाट्यमानेऽपि महति पिठरादौ । तत्रापि हि भूयो निक्षिप्यमाणे हस्तसंस्पर्शतो वा संचारिमत्की टिकादि सत्वव्याघातः । अपि च तथाभूतस्य महत उत्पाटने दातुः पीडाऽपि भवति । तस्मान्न तदुत्पाटनेऽपि भिक्षा कल्पते ।
For Private & Personal Use Only
www.jainelibrary.org