________________
एसणा
(११), अभिधानराजेन्द्रः
सुप्रभृततकयादिकमपि । श्रपराह्णे च समागता जननी उपविश्य भोजनाय प्रणिता निपुत्रिका देहि दि विसायोत् दत्तः समस्तप्योः साधवे खात् शोभनं कृतवती । मुफान मे देहि सा प्राह मुझ अपि साधवे सर्वे प्रदन्ताः । एवं यत् यत् किमपि सा याचते तत्तत्सर्व साधवे दत्तमिति । ततः पर्यन्ते काञ्जिकमात्रं यावत्तदपि बालिका प्रणति साधवे दत्तमिति । ततः साऽजिनवाकिका रुष्टा सती पुत्रिकामेति किमिति स्वया सर्व साधने दस ते स साधुर्भूयो भूयो याचते ततो मया सर्वमदायि ततः सा साधोरुपरि कोपावेशमाविशन्ती सूरीणामन्तिकमगमत् । अवकथञ्च कमपि साधुसन्तं यथा जवीयो यः साधुि त्रिकायाः सकाशात् याचित्वा याचित्वा सर्वमोदनादिकमानीतवानिति । एवं तस्यां महता शब्देन कथयन्त्यां शब्दश्रवणतः प्रतोऽपि च परंपरया नृषामिति ज्ञाताध सर्वैरपि साधुवृतान्तस्ततो विद्यति तेऽपि कोपावेशिक साधूनामवर्णवादम, नूनममी साधुवेषविकस्विनश्चारजटा श्व सुन साधुसा इति ततः प्रवचनादापनोदाय सूरिभिस्तस्याः सर्वजनस्य व समकं स साधुर्निभतस्योपकरणं च सकलमागृह्य सर्वजनैर्निष्काशितः । तत एवं तस्मिन्निष्काशिते श्राविकायाः कोपः शममगमत् । ततः सूरीणां कमाश्रमणमादायोतवती जगवन् ! मा मनिमित्तमेष निष्काश्यतां कमस्वैकं ममापराधमिति । ततो भूयोऽपि यथावत्साधुः शिकयित्वा प्रेषितः
सुगम नच (उदाहपओचारनका इति) सो हस्ततो लोकस्य प्रद्वेष नावतश्चारजा श्व बुएनका अमीन साधव स्त्पपर्णवादः । यत एवं बामणे दोषास्ततो बालाज प्रायमिति ।
संप्रति स्थविरदायकदोषानाह । मेरो गलालो. कंपणहत्यो पनि वा देतो ॥ अपहुत्तिय चित्तं, एगयरे वा उजयओ वा । श्रत्यन्तस्थावरो हि प्रायो गल्लल्लालो भवति । ततो देयमपि घस्तु नालया खरण्टितं जवतीति तग्रहणे लोके जुगुप्सा । तथा कम्पमानहस्तो नवति । ततो हस्तकम्पने चशब्दोऽयं वस्तु जूमौ निपतति तथा च पजीवनिकायविराधना | स्वयं वा स्थविरो ददत् निपतेत् तथा च सति तस्य पीका भूम्याश्रितषम्जीनिकाय विराधना च । श्रपि च प्रायः स्थविरो गृहस्याप्ररस्वामी भवति ततस्तेन दीयमानेन प्रचुर एष इति विधिन्त्य गृहे स्वामित्वेन नियुक्तस्य चित्तं प्रद्वेषः स्यात् । स च एकतरस्मिन् साधौ गृहे वा यद्वा उभयोरपीति । मत्तोन्मत्तावाश्रित्य दोषानाह ।
प्रवास भाणओ, वमणं असुइ ति लोगगरहा य । पंतावणं च मत्ते, वमणत्रिवज्जा य उम्मत्ते । मतः कदाचिन्मत्ततया साधोरालिङ्गनं विदधाति भाजनं वा जिनसि । यद्वा कदाचित्पीतमासवं ददानो वमति वमंश्च साधुसाधुपानं वा खरपटयति । ततो लोके जुगुस्सा धिग् इमे साधalsagar ये मत्तादपीत्थं भिक्कां गृहन्तीति । तथा कोऽपि मतो मदवशनिर्वज्ञतया रे मुएक ! किमत्रायात इति ब्रुवन् घातमिति चिचाति तवं यतो मतेऽपायादयो दोषास्तस्मान्न ततो ग्राहाम येन त एवालिङ्गनादयो दोषामपि तस्मात्ततोऽपि न ग्राह्यम् ।
Jain Education International
।
एसणा
संप्रति वेपितज्वरितावाश्रित्य दोषानाह । बेवियपरिसमाया, पासे वत्यु भेज्ज भाणनेओ वा । एमेत्र य जरियम्मिवि, जरसंकमणं च अड्डाहो ।
पितासु दातुः सकाशाद्भिकाग्रहणे देयवस्तुनः परिसातनं भपति या पार्श्वे साहस देषितो देयं वस्तु पेित् यद्वा येन स्थाल्यादिना भाजनेन कृत्वा निकामानयति तस्व भूमी निपाते भेदः स्फोटन स्वात् एवमेव त्वरितेऽपि दोषा नावनीयाः । किंच ज्वरिताग्रहणे ज्वरं संक्रमेण साधोर्भवेत् । तथा जने उडाहो यथा अहो अमी आहारलम्पटा यदित्थं स्वरपीमितादपि भिक्कां गृहन्तीति ।
अन्धगलत्कुष्ठावाश्रित्य दोषानाद । उड्डाहकायपणं, अंधे नेओ य पासछुहणं च । तोसी संकपणं गलितभिसभिमदेव || अन्धाद्भिक्षाग्रहणे उड्डाहः । स चायमहो अमी श्रदरिका यदन्यानि दातुमभिहन्तीति । तथा घोऽवश्य पादाभ्यां पापजीवनिकायाविति तथा सोष्ठादौ स्खलितः सन् भूमौ निपतेत् । तथा च सति भि कादाना थोत्पाडिती तस्थान्यादिभाजनः । तथा स देयं वस्तु पार्श्वे भाजनबहिस्तात् प्रतिपेददर्शनात् तस्मादन्धादपि न ग्राह्यम् । तथा त्वग्दोषनि किं विशिष्टे इत्याह । गलितं भूमिमात्यादन्यत्यासेन पयोजना सा चैवं भृशमतिशयेन गलितमपतं रुचिरं च दिनभित्र स्फुटितो देहो यस्य स तथा तस्मिन् तद्दोषसंक्रमणं कुष्ठन्याधिसंकान्तिः स्यात् तस्मात्ततोऽपि न ग्राह्यम् ।
संप्रति पाकारूढादिचतुष्टयदोषानाह । पाठदुरुपद बद्धे परियार अनुसिा य । कर चित्रा खिसा तेवि य पायम्मि पद च ॥ पाटुकारूढस्य भिक्कादानाय प्रचलतः कदाचिद्दुः स्थितत्वात् पतनं स्यात् । तथा बके दातरि भिकां प्रयच्छति परितापो दुःखं तस्य भवेत् तथा (अति) तत्र पुरीपोत्सजन तस्याशौचकरणासंभवात् । ततो निकाग्रहणे लोके जुगुप्सा यथामी अनुचयो यदेतस्मादप्ययुचित्वयुक्तात् भिकामाददते इति । एवं निकरेsपि निक्कां प्रयच्छति लोके जुगुप्सा तथा इस्ताज्ञाचेन शौचकरणासंभवात् तथोपणं तेन हस्तानाने येन कृत्वा भाजनेन निक्कां ददाति यद्वा देयं वस्तु तस्य पतनमपि नवति । तथा च सति षजीवनिकायव्याघातः । एत एव दोषाः यदि विच्छिन्नपादे दारिद्रयाः केवलं पादानायेन तस्य निक्कादानाय प्रचलतः प्रायो नियमतः पतनं पातो भवेत्तथा च सति भूम्याश्रितकीटिकादिकसत्वव्याघातः । संप्रति नपुंसकमधिकृत्य दोषानाह । आपरो भयदोसा, अभिक्खगहणम्मि खोजश्णनपुंसे । लोक गुंग संका, परिसया नूणमेण वि ।। नपुंसके निक्कां प्रयच्छति आत्मपरोजयदोषः । तथाहि नपुंसादभीक्ष्णं निक्काग्रहणे प्रतिपरिचयो भवति भतीच परिचयाच तस्य नपुंसकस्य साधोर्वा क्षोभो वेदोदयरूपः समुपजायते। ततो नपुंसकस्य साधुनिङ्गाद्यासेवनेन द्वयस्यापि मै घुमसेवया कर्मबन्धः । अभीक्ष्णग्रहपशब्दोपादानाच्च कदाचिदेवमाह। परिचयाभावात् तथा लोके गु
For Private & Personal Use Only
www.jainelibrary.org