________________
( ६० ) अभिधानराजेन्द्रः
एसणा
।
जत्य यो थोत्रा उ होइ किं । जइ तं तु समुक्वितं योवानारं दलइ अन्नो । यत्र तु भङ्गे स्तोकं तुशब्दाद्वदुके च संहृतं भवति तदपि शुष्के शुष्कं कल्पते अथवा शुष्के आई बाराम्दारा मुष्कमा आई वा तदा तत् ग्राह्यं न शेषम् । कुत इत्याह (जर इत्यादि) यदि तत् अदेयं वस्तु स्तोकाभारं बहुभाररहितमन्यत्र समुत्पत्ये तद्ददाति तर्हि तदाई कल्पते नान्यथा बहु । किंच संहियमाणं बहु भारं भवति । ततः शुष्के शुष्कमित्यादिषु चतुर्ष्वपि मङ्गेषु प्रत्येकं स्तोके श्लोकमिति । प्रथमतयो भङ्गी कन्येन द्वितीयचतु थी तत्र दोषानाह
उनले निक्लेवे, मलायम्पिकमाहो । श्रावयत्तं वोच्छेउ, छक्कायवदो य गुरुमत्ते । मदति नाजने प्रभूतादेववस्तुभारयुक्ते गुरुमात्र उत्पादद्यमाने (निचले दाया पीमा भवति । तथा सध्वयं न परपीकां गणयतीति निन्दा तथा तद् जाजनं कदाचिदुष्णजक्तादिभृतं स्यात्ततस्तस्योत्पाटने कथमपि तस्य च विधिनाशो दाव्याः साधोर्वा दाहः स्यात् । तथा मुएकस्य भिकादानायोरपाटितमिदं भ्रमत्तः कदाचिदरुपजायते ततस्तत्र द्रव्यस्य द्रव्यवच्छेदः । तथा मत्ति भाजने अनेसमध्ये स्थिते कादरी सर्वतो विसर्पति पारिस्थित पृथिवीयः दिविनाशः। यत एवमेते दोषास्ततः स्तोके प
केवमितिको सानदेह यो योवं ब्डं, सुकेनं तु आइन्नं ।
बहुयं तु अणाइन्न, कमोसो का स्तोके स्तोकम उपलक्षणमेतत् । मदुके वा स्तोकं यन्निसिं तदपि शुके शुष्कं कल्पते एव ततः । शुष्के आई तुशब्दात् श्राकम आई च तत् भवति । श्राचीर्ण कल्पते इति भाषः । यत्तु बहुकं स्तोके बहुके वा संन्हियते तत् अनाचीर्णे कुत इत्याह । स बहुकसंहारः कृतदोषोऽनन्तरगाथायामुक्तदोष इति कृत्वा, उक्तं संहृतद्वारम् । अथ दायकद्वारं गाथापङ्केनाह । बाले बुढे मत्ते, उन्मत्ते वेविए य जरिए य ।
ए पगरिए, श्रारूढे पानयाहिं च । इत्यम् निपलय, निहत्यपाए । तेरासिगुब्विणी बालवच्चजुंजंति फसुर्लेती ॥ भजंतीय दीप कती चैव तह व पीसंती | दिर्जतं । सेवंती, कन्नंति य मद्दमाणी य । छक्कायवग्गहत्था, समरणडा निक्खिवित्तु ते चैव ॥
योगात संपती रती य ॥ संसत्तेण यदव्दे, वित्तहत्था य वित्तमत्ता य । उव्वर्त्तती साहा - रणं व दिती य चोरियं ॥ पाडुमियं व ववंती, सपच्चवाया परं च उद्दिस्स । आजोगमानोगेश दलती बज्न शिजाए ॥
नादौ या वर्जनीया इति क्रियायोगः । तत्र बाल्लो जन्मतो कास्यान्तर्वत ? वृद्धः सप्ततिवर्षाणां मतान्तरापेक्षया घर्षणां वा उपरिवर्ती २ मत्तः पीतमदिरादिः ३ उन्मन्तो तो ग्रहगृहीतो वा ४ वेपमानः कम्पमानवशरीरः ॥ ज्वरितो
Jain Education International
एसपा ज्वररोगपीरितः ६ श्रन्धश्चक्षुर्विकः ७ प्रगति सत्कुष्ठः आरूढपाडुकयोः काष्ठमयोपानहोः । । तथा हस्तान्डुना करविषयका १० निगमेन च पादविषयद्रोहमचव प
कः १९ इस्ताभ्यां १२ पादाभ्यां वर्जितस्थितत्वात् ॥ १३ त्रैराशिको नपुंसकः १४ । गुर्वी आपन्नसत्वा | १५ | बाबवत्स शून्योपजीविविशिशुका १५ जुखाना जोजनं कुर्वती १६ फसुती दयादिमती | १७|भयन्तादिन कादि स्फोटयन्ती । १८ जन्ती घरट्टेन गोधूमादि चूर्णयन्ती २६ करमयन्ती च दुखले तरकुलादिकं एयन्ती। २० पिवन्ती शिक्ष या विशालका २१ जयन्ती पिजमेनादिकं विरलं कुर्वती । २२ सेवन्ती कार्पासं लोग्न्यिां बोग्यन्ती २३ कृन्तन्ती कर्त्तनं कुर्व्यती । २४ । प्रमृज्यन्ती त कसायां पौनःपुन्येन विरसं कुर्वती २५ पट्कायव्यग्रहस्ता पट्काययुक्तहस्ता२६ यथा श्रमणस्य भिकामादाय तानेव षट्कायान् मौ निविष्य ददती २७ तानेव बटुकायानवगाहमाना पादाभ्यां चालयन्ती | २० | संघट्टयन्ती तानेव षट्कायान् शेषशर रावयवेनैव स्पृशन्ती । २९ । श्रारभमाणा तानेव षटूकायान् विनाशयन्ती ३० । संसकेन दध्यादिना इव्येण त्रिप्तहस्ता खररिटतहस्ता | ३१ तथाऽनेनैव रूपेण भ्यादिमा संस तमात्रा | १२ |उद्वर्तयन्ती महत्पठरादिकमुद्वर्त्य तन्मध्याद्ददती ३३ साधारणं बहूनां सत्कं ददती ३४ तथा चोरितं ददती ३५
रादिनिमितं मूलस्थास्यामाकृष्य स्थगनाद ३६ संप्रत्यपाया संभाव्यमानापायादात्री ३७ तथा विवक्तिसाभुव्यतिरेकेण परमम्यं साम्यादिकमुद्दिश्य यत्स्थापित ३८ तथाऽऽभोगेन साधूना मित्थं न कल्पत इति परिज्ञाध्योपपस्या शुद्धं ददती ३ अथवा अनाजोगेनाशुद्धं ददती ४० सर्वसंपवा चत्वारिंशदोषाः महितादिद्वारे जमे अगर परसदावे" वादिन्थेन संसकादिदो पाणामनिधानेऽपि यद्भूयोऽन्यत्र संस से यह सिस्था [य] [सितमन्तापे" त्याद्यनिधानं तदशेषदायक दोषाणामेकपदर्श नार्थमित्यदोषः। संप्रत्येतेषामेव दायकानामपवादमधिकृत्य वर्ज नामविभागमा
एएस दायगाणं, गहणं केसि वि होइ भइयन्वं । फेसिपी तब्वरी जवग्गणं ॥
9
एतेषां बालादीनां दायकानां मध्ये केषाञ्चिन्मूलत धारज्य पञ्चविंशतिसंख्यानां ग्रहणं भजनीयं कदाचित्तथाविधं महत्प्रयोजनमुद्दिश्य कल्पते शेषकालं नेति । तथा केषाञ्चित्पट्कायव्य ग्रहस्तादीनां पञ्चदशानां हस्तादग्रहणं निकायाः तद्विपरीतेषु बासादिविपरीतेषु दरग्रहणं संप्रति बालानां हस्तादित भिकाया ग्रहणे ये दोषाः संभवन्ति ते दर्शनीयास्तत्र प्रथमतो बालमधित्य दोषामाह ॥
केहि पाहि ऊ दिने व नग्गहए पज्जतं । स्वतियमग्गणदिने, उड्डार्ट पउसचारणमा || काचिदभिनवा आकिका श्रमणेच्यो भिक्षां दद्यादिति निजपुत्रिकi ( अप्पाणिं (स ) संदिश्य भक्तं गृहीत्वा क्षेत्रं जगाम । गतायां तस्यां कोऽपि साधुः संघाटको निक्कामागतः तया च वाकिया सदन बितीर्थः सोऽपि संघामुख्य साधुस्तां बालिकां मुग्धतरामवगत्य लाम्पस्यतो भूयो भूय उवाच पुनर्देहि पुनदति ततस्तया समस्तोऽप्योदनो दत्तस्तत प
For Private & Personal Use Only
www.jainelibrary.org