________________
गमेपिता
गयविक्रम
सुम्बा " ॥ ८ | ४ | ४४२॥ अपभ्रंशे गमेर्धातोः परयोरेपिशु-पप्पि गयचरणमलण- गजचरणमलन-न० । हस्तिपादैः पीडयित्वा इत्यादेशयोरेकारस्य लुग् वा भवति । इति सोपानावपक्षे "गंग गमेपिणु जो मुश्रइ, जो सिवतित्थ गमेप्पि" प्रा० ४ पाद । गमेस- गवेष था अन्वेषणे अ-रा०म० सेद् "गवेथे दुल्ल-ढंढोल-गमेस - घत्ताः ८ ४ १८६॥ इति गवेषेर्गमेसाऽऽदेशः। गमेस- गवेषयते " प्रा० ४ पाद ।
प्राणनाशने, स० ।" अ य गयचक्षणमल पणिम्मदिया की - रंति " प्रश्न० ३ माश्र० द्वार । गयजहिपद्वाण- गजजूधिकस्थान-१० वर्ष तिष्ठ ति तादृशे स्थाने, माचा० २ ० ११३० | गयजोव्वण- गतयौवन-त्रि अतिकान्तद्वितीययसिद्ध प्राय इत्यर्थः । पं० व० १ द्वार |
1
I
गम्यधम्म- गम्यधर्म पुं० लौकिक धर्मभेदे, स च यथा दक्षिणामाया उत्तरापथे पुनरगम्या दश० अ० ग्राम्यधर्म-पुं० [प्राम्यस्प प्राकृतम्य दाजिकादयमः । व्ययाये, मैथुन, वाच० ।
गणगड-गगनगति-पुं०
बसवनगर पसिगगनमण्डअनुप
दर्श
K
( ८४२ ) अभिधानराजेन्द्रः ।
गम्ममाण - गम्यमान - त्रि० । गम्-कर्मणि यक्, शानच् । “ग मादीनां द्वित्वम्" | ८ | ४ २४६ । इति कर्मणि अन्त्यस्य द्वित्वम् । प्राप्यमाणे, प्रा० ४ पाद ।
गम्यागम्य विभाग गम्यागम्प विजाग - पुं० । गम्यागम्ये लोसेवन परिहाररूपः विषयनियमने “गस्यागम्यविभागं, त्यक्त्वा सर्वत्र वर्तते जन्तुः” । पो०४ विव गय - गज-पुं० । स्त्री० । गजभेदे, अच् । हस्तिनि, तं० । दश० । पिं० | प्रब० । श्र० । " सायं सत्तमं गश्रो " । अनु० । गजसुकुमाले, अन्त० ३ वर्ग ।
- त्रि० । व्यवस्थिते, स्था० १० ठा० औ०। स्थिते, मनोगतं गतमनसि स्थितमिति । उ० १ श्र० । झा० आ० म० । प्राप्ते, उत्त० १६ अ० । सूत्र० । श्रातु० । प्रवृसे सूत्र० १ ० १ अ० १ ० । प्रविष्ट, स्था० ४ ठा० १ उ० । प्रतीते, समाप्ते, पतिते, बाच० । जावे क्तः । गमने श्राचा० १०३ म० । ० प्र० । रा० । सविलाससंक्रमणे, चं० प्र० २० पाहु० । जी० । गद-पुं० । श्रच् । रोगे, मेघध्वनौ, कुष्ठे, विषभेदे, न० | बाच० । गयंक - गजाङ्क - पुं० | दिक्कुमारेषु श्र० । गायक - गजकर्ण - पुं० । श्रभाषिकद्वीपस्य परतो ऽन्तये, तद्वास्तव्ये मनुष्ये च । जी० ३ प्रति० | प्रब० । उत० | स्था० । नं०] । कर्म० । प्रज्ञा० । ( ' अन्तरदीव ' शब्दे प्र० प्रा० ८९ पृष्ठे प्रदर्शित ) नात मनुष्ये च सूत्र० २५०
१ अ० | प्रब० ।
रायकरेणु - गजकरेणु-राजकमभिकाया ० गयकलन - गजकलन- पुं० हस्तिशावके, रा० । गयगय-गजगत-त्रि००।
गयग्गपय-गजाग्रपद - चा० २ ० ३ ०
इ-न० | स्वाभिधेयतां प्राप्ते दशार्णकूटे, आ
Jain Education International
गयणमएस-गगनमएल पुं० [स्वनामस्यान गरराजे वर्श०
गयदंत- गजदन्त-पुं० । करिदन्ते, रा० ज्येष्ठाया गजदन्त संस्थानम् । जं० १ वक्ष० ।
गयदंतसमाण - गजदन्तसमान त्रि० गजदन्ताकारे, रा० गयपंति - गजपरिक स्त्री०कमव्यवस्थित हस्तिसमूहे, २०१६
श०६ ४० ।
गयपतिया - गतपतिका - स्त्री० । विधवायाम, औ० ।
गयपुर- गजपुर-न० कुदेशप्रधाननगरे हस्तिनापुरे, प्रा० १० प्रथ० । भाव० । कुरुजनपदाने नगरे यत्र बहुपुत्र मनसुतः श्रेयानासीत् । प्रा० म० प्र० । प्रज्ञा० । “ गयपुरं च कुरु" सूत्र० १० ५० १४० ।
"आकरः सर्ववस्तूनां, देशोऽस्ति कुरुनामकः । समुद्र इव रत्नानां गुणानामिव सज्जनः ॥ १ ॥ पुरं पुरं तत्र महोर्मिभिः। सदैव नर्मदा जज्ञे, नूनं या दृश्यतेऽधुना ॥ २ ॥ तत्र बाहुबलेः पुत्रः, सौम्यः सामप्रभो नृपः । चित्र पद्मा हितानन्दः, शूरस्तीवः प्रतापवान् ॥ ३ ॥ स्तनयस्तस्य यौवराज्यदाऽऽस्पदम् । श्रीमत्यद्यापि विश्वश्री - क्रोडान्तर्यद्यशः शिशुः " ॥ ४ ॥ श्रा० क० ( 'इरिथणावर' शब्दे तत्कल्पो वक्ष्यते ) गयमाइ - गजादि - त्रि० । हस्तिप्रभृतौ उत० ३६ श्र० । गयमारिणी - गजमारिणी स्त्री गुच्छ भेदे प गयमुद - गजमुख- पुं० । शष्कुलीकर्णस्य परतोऽन्तद्वीपे उत्त ३६ श्र० । ('अंतरदीव' शब्दे प्र० भागे ८६ पृष्ठे निरूपितः ) अनार्यदेशभेदे, तद्वासिनि मनुष्ये च । प्रब० १४० द्वार गयलक्खण- गजलकुल २० दस्तिपरिज्ञानात्मकार्या पञ्चत्रिंशत्कलायाम, जं० २ वक्ऋ० | सूत्र ० | झा० | कल्प० । स०| गयवर - गजवर - पुं० । गजेन्द्रे, " गयबरकरसरिसपीचरोक "
जपतोत्पतिः शैलस्यैवम
गर्व दशार्णस्य तु शक्रः समागतः ॥ १८ ॥ गजेन्द्रारूढ एवाथ, त्रिः प्रादक्षिणयत्प्रम् । ततो दशास्ये तत्पदान्युत्थितान्यगं ॥ १०५ ॥ देवानुभावास्थातोऽथ गजेन्द्र इत्यसी । सस्मिन्महामुनिमेकं प्रत्यास्याय दिवं यदी" ॥२०॥ भा० क० गयविकम-गजविक्रम पुं० मतगजीकायाम, पूर्वाषाढाचा अ० चू० । प्राच० ० म० ।
”
।
गजविक्रमः स्थानम् । जं० १ वऋ० ।
कल्प० २ कण 1
गयवरपत्थंव-गजवरमार्थयमान
मतङ्गजान् प्रार्थयमा मे तुमारोऽभिमत शके तच्छीले प्र
३ आश्र० द्वार ।
For Private & Personal Use Only
www.jainelibrary.org