________________
( ०४१ ) अभिधानराजेन्ः |
गन्जसाहरण
रिन्द्रः, तत्संबन्धित्वाद् हरिनैगमे वेषीति नाम । ( सकदूर ति) शदूतः शक्रादेशकारी पदात्यनीकाधिपतिः येन शकादेशा [गवान्महावीरो देवानामशिला संत इति (इ स्थगनं ति) स्त्रियाः संबन्धी गर्भस्त्रीगर्भस्तं (साइरमाणे ति ) अन्यत्र नयन् । इद चतुर्जङ्गिका-तत्र गर्भाह गर्भाशयादवधे शयान्तरं संदरति प्रवेशयति गर्म सीडलक्षणमिति प्रकृतमित्येक १ तथा प्रदवधेर्योनिं गर्भनिर्गमद्वारं संहरति, योन्योदरान्तरं प्रवेशबतीत्यर्थः २ | तथा योनितो योनिद्वारेण गर्भ संदरति गर्भाशयं प्रवेशयतीत्यर्थः ३ तथा योनितो योनेः सकाशाद् योनि संहरति नयति, योन्योदरानिष्काश्य योनिद्वारेणैवोदरान्तप्रवेशयतीत्यर्थः एतेषु शेषनिषेधेन नीयमनुज्ञानाद(परा मुसियेत्यादि) परामृश्य परामृश्य तथाविधकरणव्यापारेण संस्पृश्य संस्पृश्य स्त्रीगर्भमन्याबाधमन्याबाधेन सुखं सुखेनेत्यर्थः, योनितो योनिद्वारेण निष्काश्य गर्भ गर्भाशयं संहरति । गर्नमिति प्रकृतं बच्चे बनतो निमनं स्त्रीगर्तस्पोकं तम्रो कन्या तयादिनिष्पन्नोऽनिष्या गर्भः स्व भावाद् योग्यैव (नर्गच्छतीति । अयं च तस्य गर्भस्य संहरणे श्राचार] उक्तः । अथ तत्सामर्थ्यं दर्शयन्नाह - 'पभू णं' इत्यादि । (नसिरंसि सि नसा ( सारि शितुं (रि) विमतिपरिणामेन नाशिरसो रोमकूपाज्ञा नितु निष्काशवितुं (भावाति बाधां (विवाद ति) विशिष्टबाधां (विच्छेदं ति) शरीरच्छेदं पुनः कुर्यात्, गर्भस्य दिच्छेदकृत्वा नखाप्रादी प्रवेशयितुमशक्यत्र सु डुमं चणं ति ) इति सूक्ष्ममित्येवं लध्विति । भ० ५ ० ४ ४० । गन्नार दिन- गजदिदिन न० गर्भनिष्क्रमण ज्ञानानिर्वाणदिवसे पु, पञ्चा० बिब० ।
1
गन्भिज्ज - गार्जेय - त्रि० । गर्भे भवा गार्जेयाः । नौमध्ये उच्चावचकर्मकारिषु, का० १ ० ८ ० ।
- 1
गन्जि - गर्जित- त्रि० । “गनितातिमुक्ते णः " | 0 | १ | २० | इति तस्य णः । जातगर्ने, प्रा० १ पाद । गब्जिय-गर्मित त्रि० निर्धतशीर्षके, दश० ७ अ जात गर्भे, डोकिते, वृक्कादी, हा० १ ० ७ म० । श्राचा० । गभेज्ज - गार्जेय - त्रि० । 'गन्जिज' शब्दार्थे, का० १० ८ अ० । गम-गम-पुं० । वस्तुम्यवच्छेदे, अनु० सू० बोधे, विशे० अ विधानाभिधेयवशतोऽर्थपरिच्छेदे, नं० । स्था० स०| व्याख्याने, विशे० | गणितादिविशेषे, विशे० प्रा० म० । सदृशपाते, बिशे० | मा० म० । चतुर्विंशतिदरमकादौ प्राव० ॥ श्र० । वाचनाविशेषे, का० १ ० १ ० पथिनि, स्था० ७ ठा० । जिगीषयांत्रायाम, द्यूतभेदे, बाच० । गमने च । आचा० । गमग- गमक-वि० गमयति गम्-मिन्छन्। नमोधके, वाच० । प्रापके, विशे० ।
1
Jain Education International
गमेपिय
मिसिर
दिइयो तदेषाि
राजा
नव नक्त्रत्ता गमणसिद्धा" ॥११॥ ६० प० ८ प० । “गतं न ग यत सामगतं नैव गम्यते । गतागताविनिर्मुकं गम्यमानं तु गम्यते " ॥१॥ विशे० सू० स्वाध्यायादिनिमित्तं सि मणे, "गमणागमणे पाणकमणे बीयकमये" श्राव० ४ ० । जिगीषेोः प्रयाणे, बाच० । ध० । व्याख्याने, विशे० वेदने, नं०। आ० म० । प्राप्तौ च । झा० १ ० १ ० । गमणगुण-गमनगुण-पुं० । गमनं गतिः, तद्गुणो गतिपरिणाम - रितानां जीवलानां सहकारिकारणावतः कार्यम नां जलस्येव यस्यासौ गमनगुणः । गमने वा गुण उपकारो जीबादीनां यस्मादसौ गमनगुण इति । स्था० ८ ठा० | मत्स्यानां जल व जीवपुलानां गत्युपष्टम्नदेतौ गुणतः पुरुला स्तिकाये, भ० २ श० १० ० ।
गमणमंगल-गमनम एडल - न० । सूर्यस्य गमनयोग्य भएको, ज्यो० ४ पाहु० ।
-गमणया - गमनता - स्त्री० । स्वार्थिकस्तुमर्थे ताप्रत्ययः । " गमये लोगमया" गमनागमनाय गन्तुमर्थ गमनतायै गन्तुमिति बान्दसत्वेन तुमर्थे युट् प्रत्ययः । स्था०४०३०० गमयस-गमनस-गमनप्रवणे, रा० गमणागमण - गमनागमन - न० प्रज्ञापकं प्रतीत्यान्यस्थानाहू ग मनमागमनं गन्तुं प्रत्यागतस्य, गमनं चागमनं च गमनागमनम् । नि० चू० ११ उ० । हस्तशताद् बहिर्गमनादौ जीत० | "गमणागमणार परिक्कम हि " ईर्यापथिकीं प्रतिक्रामतीत्यर्थः । म० १२ श० १४० ॥
गमणागमण विहार- गमनागमन विहार- न० । गमनं च नकापर्थमाज्ञयामिः आगमनं प्रत्यावृत्तिविहारका प्रामान्तर्गमनं स्वाध्यायादिनिमित्तं वसत्यन्तर्गमः । समाहारद्वन्द्वः । गमनादित्रिकेयधिप्रतिक्रमविषये पञ्च०१७० गमणिया-गमनिका स्त्री० संचितास्याने स्था० १० जान गमणी-गमनी श्री गमनप्रकर्षसाधिकार्या विद्याधरवि
1
द्यायाम, झा० १ ० १६ अ० ।
गमय - गमक-पुं० । गमग ' शब्दार्थार्थे, विशे० । गमिय-गमिक न० गम अस्त्यर्थे प्रत्ययः प्रङ्गयुके - तविशेषे, आ० चू० १ ० । जंग-गणिवागपियं, जं सरिगमं च कारणवसे । गाहाइ अगमियं स्वय कायम दिडिवाए वा ॥५४५।। गमाः नकाः गणितादिविशेषाय तदु तत्संकु गमिकम अथवा-गमाः सदृशपाठास्ते च कारणवशेन यत्र बहवो भवन्ति मविप्राय वादे हत्थेपर्यन्ते याद दमत्र संबध्यते । यत्र प्रायो गाथालोकवेष्टकाद्यसदृशपाठात्मकं तदगमिकम् । तचैवंविधं प्रायः कालिकश्रुतमिति गाथार्थः ॥ ५४६ ॥ विशे० । ० म० । वृ० ।
गमण-गमन - न० | गम-न्युट् । गतौ, शा ०१ ४०१ अ० | मावा०| यदि संयोगविभागकारणे नेयाथिसम्मत दे सम्म २ काएक इंसगत्या चङ्क्रमणे, झा० १ ० ९ ० । अन्यतोऽन्यत्र (दश० ४ ० ) परिभ्रमणे, स० । ( 'विहार' शब्दे
गमित
प्रदर्शिते उपनीते ते ००१०
गमनविधिं, साधूनां वक्ष्यामि) गमननाणि - "पुस्सऽस्मिणि । गमेष्पिण- गत्वा श्रव्य० । अपभ्रंशे यात्वेत्यर्थे,“गमेरेप्पिण्वेप्प्योरे
२११
For Private & Personal Use Only
www.jainelibrary.org