________________
(४०) गन्नहि भनिधानराजेन्सः।
गन्जसाहरण थायाः सप्तमस्थाने शेषजिनग्रहणं कृतमस्ति, तेन · मासा उदकगा भवन्ति । व्य०७०।गर्भस्य तदारम्जस्य मासश्रा नव' इत्यत्र षमामष्टौ मासाः, शेषजिनानां च नव मासा स्तत्सदितो मासः। गर्भारम्भमासे, गर्भसहिते मासे च । वाच०। उक्ताः सन्ति, तेन मप्तमजिनस्य नव मासा एकोनविंशतिदिना-गभर-गहर-त्रिका गहने, आव०४०। दम्ने, वने, निकुञ्ज, नि गर्भस्थितिरितिबोध्यम् ११४ प्रगसेनप्र०२ उल्लाम(तित्थयर शब्दे विस्तरोऽस्य रुष्टव्यः)मत्स्यकछपवृषमहिषशुकसारसादि
| पुं०। रोदने, विषमस्थाने, अनेकार्थसङ्कने च । न० । गुहायाम,
| न. स्त्री० । वाच।। जलचरस्थलचरखचरतिरश्चामायुषो गर्ने स्थितिश्च कियती
गब्भय-गर्भज-त्रि० । स्त्रीगोत्पन्ने गर्भव्युत्क्रान्तिके, अनु। परमितिरिति प्रश्ने, उत्तरम-जलचरस्थलचरखचरतिरश्चामायुर्मानं 'गम्भनुजलयरोजय' इत्यासंग्रहणीगाथातो "मएमआऊ
गन्नवकंति-गर्जव्युत्क्रान्ति-स्त्री०। गर्भाशये उत्पत्ती, स्था० । समगयाई हयाइ चउरंसजाउअस्स ॥ गोमहिसदृस्वराई, पणस दोएहं गजवकंती पसत्ता । तं जहा-पाणुस्साणं चेव, साणाइदस मंस" ॥१॥ ति"वीरं जय सेहरपय, इति केत्रविचार- पंचेदियतिरिक्खजोणियाणं चेव । गाथातश्चावसेयम् । तेषां गर्भस्थितिमानं तु जघन्यतोऽन्तर्मु- तेषां गर्ने गर्भाशये व्युत्क्रान्तिरुत्पत्तिर्गनव्युत्क्रान्तिः,मनोरपत्यानि इर्समुत्कर्षतचाप्टौ वर्षाणीति भगवत्यादौ प्रतिपादितमस्तीति । मनुप्यास्तेषां, तिरोऽञ्चन्ति गच्छन्तीति तिर्यञ्चस्तेषां संबन्धिनी ४१० प्र० सेनप्र० ३ उहा।
योनिरुत्पत्तिस्थानं येषां ते तियेग्योनिका. ते चैकेन्द्रियादयो:गन्नत्य-गर्नस्थ-पुं०। मनुष्ये, तिर्यग्योनिके च गर्जव्युत्क्रान्ति-| पिजवन्ति इति विशिष्यन्ते, पञ्चेन्द्रियाश्च तियग्योनिकाश्चेति प. के, स्था०२ ठा०२ उ०।
चन्छियतिर्यग्यौनिकास्तेषाम् । स्था० २ ० ३ उ० । दोएहं गन्नत्याणं आहारे पन्नत्ते । तं जहा-मणुस्साणं
गन्नवकंतिय-गर्भव्युत्क्रान्तिक-पुं० । गर्भ व्युत्क्रान्तिरुत्पत्ति
वैषा, व्युत्क्रान्तिशब्दोऽत्रोत्पत्तिवाची, तथा पूर्वाचार्यप्रसिः । चेव, पंचिंदियतिरिक्खजोणियाणं चेव । दोएहं गन्न
यदि वा गर्भाद् गर्भावासाद् व्युत्क्रान्तिनिष्क्रमणं येषां त्याणं वुली परमत्ता । तं जहा-मणुस्साणं चेत्र, पंचें- ते गर्जव्युत्क्रान्तिकाः। शेषाद्वा' ७।३।१७॥ इति कच् समासान्तः। दियातरिक्खजोणियाणं चेव । एवं निवु विगुब्वणा गइप- प्रका०१पद । नं। जी । गर्भजे मनुष्ये, तिरश्चिच । अनु०। रियाए समुग्धा कालसंयोगे आयाइ मरणे ।
स्था० । गर्नव्युत्क्रान्तिकमानुष्यास्त्रिधा-कर्मभूमिजा अकर्मभू
मिजा अन्त:पजाश्चेति । स । प्रज्ञा०। द्वयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति, वृद्धिः
गम्भवासवसहि-गर्भवासवसति-स्त्री० । गर्जाश्रयनिवासे,ौला शरीरोपचयः निर्वृद्धिस्तकानिर्वातपित्तादिभिः, निःशब्दस्याभावार्थत्वात, निरुदरा कन्येत्यादिवत् । वैकियलब्धिमतां गम्भसाहरण-गर्नसंहरण-न । गर्भस्य उदरसत्वस्य संहरणबिकुर्वणा । गतिपर्यायश्चलनं, मृत्वा वा गत्यन्तरे गमनलकणो
मुदरान्तरसंक्रामणं गर्भसंहरणम्।नगवतो महावीरस्य पुरन्दरा. यश्च वैक्रियलब्धिमाम् गर्भानिर्गत्य प्रदेशतो बहिः संग्रामयति दिष्टेन हरिनैगमेषिदेवेन देवानन्दाभिधानब्राह्मण्युदरात त्रि. स वा गतिपर्यायः। उक्तञ्च भगवत्याम-"जीवे णं भंते! गम्भगए शाभिधानाया राजपत्न्या उदरान्तरे संक्रामणे, स्था० १० समाणे नेरपसु उववज्जेजा ?। गोयमा ! अत्यंगइए उबवजे- ठा० ('वीर 'शब्दे चैतस्पष्टीनविष्यति ) गर्नान्तरसंजा भत्थेगए नो उववज्जेज्जा । सेकेणणं । गोयमा ! क्रमणमात्रे च । भ०। से णं सन्निपंचिदिए सव्वाहि पज्जत्तीहिं पज्जसप बीरि
अत्र प्रश्नोत्तरेयलद्धिए वेउब्धियलहिए पराणीयमागयं सोशा निसम्म हरी णं ते! हरिणेगमेसी सक्कदए इत्थीगभंसाहरमाणे पपसे निच्छुना, निन्छुभाता बेडब्बियसमुग्धापणं समो
किंगभाओ गब्भं साहरइ, १ गम्जाओ जोणिं साहर३२, हण, चामरंगिणि सिन्नं विन्धर, विउब्वश्त्ता चाचरंगिणीए सेणाए पराणीएणं सद्धिं संगाम संगामे " इत्यादि
जोणीोगन्भं साहरइ३, जोणीओ जोणिं साहरइ । गोसमुद्धातो मारणान्तिकादिः । कालसंयोगः कामकृतावस्था, यमा! नो गम्भारो गन्नं साहर११, नो गन्जाओ जोणिं प्रायातिर्गर्भानिमः। मरणं प्राणत्यागः । स्था० २ ठा० साहरइ २, नो जोणीश्री जोणि परामुसिय परामुसिय अ ३००।
व्वाबाहेणं अब्बावाहं जोणीओगम्भं साहर। पनू! णं भंते! गर्भार्थ-पुं० दयगतार्थे भावार्थे, पो० १६ विवः।
हरिणेगमेसी सकस्स एणं दूर इत्थीए गन्नं नहसिरंसि वा गम्भदंसि(ण)-गर्जदर्शिन्-त्रिणगर्भष्टरि गर्भवासिनि,आचा। रोमकसि वा साहरित्तए वा नीहरित्तए वा। हंता। पनू!
जे मोहदंसी से गन्भदंसी, (जे गजदंसी से जम्मदंसी)। | नो चेवणं तस्स गन्जस्त किंचि आवाहं वा विवाहं वा यो हि मोहंम्पतो वेत्यर्थपरित्यागरूपत्वात् ज्ञानम्य परिहरति
उप्पाएजा छविच्छेदं पुण करेज्जा ए मुहमं च णं साहबेति, यदि वा यो मोडं पश्यत्याचरति स गर्भमपि पश्यति, गर्भ
रिज्ज वा नीहरिज वा ॥ वसतीत्यर्थः । भाचा० १७० ३ १०४ उ०।
इह च यद्यपि महावीरसंविधानाभिधायकं पदं न रश्यते, गम्भपोसण-गर्जपोषण-न । गर्नपोषके, ज०११ २०११ उ०।।
तथापि हरिनैगमेषीति वचनात तदेवानुमीयते, हरिनैगमेषिणा
भगवतो गर्नान्तरे नयनात् । यदि पुनः सामान्यतो गर्भहरणगजमास-गर्जमास-पुं० । कार्तिकादौ यावद् माघमासे, यत्न विवकाऽनविष्यत्सदा 'देवे णं ते!' इत्यवक्ष्यदिति । तत्र हरि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org