________________
(३६) गवन अनिधानराजेन्डः ।
गम्भावित 'तए णं सा' इत्यादितः 'परिवहे' हति यावत् । तत्र ततः सा निर्जना भत पव सुखा सुखकारिणी तया, मनोऽनुकसया मनाप्र. त्रिशला कृत्रियाणी (राहाया कयबालकम्मा) स्नाता, कृतं वधि- मोददायिन्या एवंविधया विहार जुम्या चकमणासनादिनम्या कर्म पूजा यया ( कयको जयमंगझपायच्छित्ता) कृतानि कौतुक कृत्वा । अथ सा निशाला किंविशिषा सती तं गर्भ परिवहति , मङ्गलान्येव प्रायश्चित्तानि यया सा, तथा सर्वालङ्कारभूषिता प्रशस्ता दोहदा गर्भप्रभावोद्भूता मनोरथा यस्याः ला तथा । सती, तं गर्भ नातिशीतैनात्युष्णः नातितिरी तिकटुकैः ना
ते चैवम्--- तिकषायैात्यम्लैनातिमधुरः नातिस्निग्धै तिरूकः ( नाइउ
"जानात्यमारिपटई पटु घोषयामि, हि ति ) नात्याः , नातिशुष्कः, सर्तुषु ती ती भ
दानं ददामि सुगुरुन् परिपूजयामि । ज्यमाना सेव्यमाना य सुखहेतयो गुणकारिणः, तैः। तमुक्तम्
तिर्थेश्वराचनमहं रचयामि सधे, "वर्षासुनवणममुतं,शरद जलं गोपयश्च हेमन्ते । शिशिरे चा
वात्सल्यमुत्सवभृतं बहुधा करोमि ॥ १ ॥ मलकरसो.घृतं वसन्त गुमश्चान्ते"॥१॥ एवंविधैभोजनाच्छाद
सिंहासने समुपविश्य यरातपत्रा, नगन्धमाल्यैः, तत्र भोजनं प्रतीतम, आच्छादनं वस्त्रे, गन्धः
संत्रीज्यमानसविधा सितचामराभ्याम् । पटवासादयः, मास्यानि पुष्पमाला, तैर्गर्भ पोषयतीति शेषः ।
आईश्वरत्वमुदिताऽनुभवामि सम्यम्, तत्र नातिशीतसादय पव आहारादयो गर्भस्य हिताः, म तु
नूपाक्षमौस्लिमणिशासितपादपीठा॥२॥ अतिशीतलादयः, ते हि केचिद्वातिकाः, केचित् पैत्तिकाः, के-1
आरुह्य कुञ्जरशिरः प्रचलत्यताका, चित श्लेष्मकराइच, ते च अहिताः । यदुक्तं वाग्भट्टे
वादिननादपरिपूरितदिग्विभागा। "वातलैश्च जावेद गर्भः, कुम्जान्धजम्बामनः ।
लोकैः स्तुता जयजयति रवैः प्रमोदापित्तः स्वन्ततिः पिङ्गः, श्वित्री पाण्मुः कफात्मनिः" ॥१॥
दुद्यान केनिमनघां कलयामि जाने" ॥ ३ ॥ इत्यादि । तथा
पुनः सा किविशिष्टा ?, संपूर्णदोहदा सिद्धार्थराजेन सर्व"अतिलवणं नेत्रहर-मतिशीतं मारुतं प्रकोपयति ।
मनोरथपूरणात, अत एव समानितदोडदा पूर्णीकृत्य तेषां अत्युष्णं हरति बझं, अतिकामं जीवितं हरति" ॥१॥ निर्वर्तितत्वात, तत एव अधिमानितदोहदा, कस्यापि दोहभन्याच-मैथुन-यान-वाहन-मार्गगमन-प्रस्खलन-प्रपातन-प्र- दस्य अवगणनाऽनावात् । पुनः किंविशिष्टा ?, युच्छिन्नपीमन प्रधावना-अभिघात-विषमशयन-विषमासनो-पवास-वेग- दोहदा पूर्णवाञ्छितत्वात, अत एव व्यपनीतदोहदा, सर्वथा विघाताऽतिकक्षाऽतितिक्ता-ऽतिकटुका-उतिनोजना-ऽतिरोगा- असदोहदा ( सुई सुण ति) सुखं सुखेन गनांनायाध. ऽतिशोका-ऽतिकार-सेवा-ऽतीसार-वमन-विरेचन-प्रेखोलना- या (श्रास सि) प्राश्रयति आश्रयणीयं स्तम्भादिकमवऽजीर्णप्रभृतिभिर्गर्भो यन्धनान्मुच्यते, ततो नातिशीतलाद्यैरा- लम्बते (सयह ति) शत निझां करोति (चिट्ठा त्ति ) ऊर्व डारायैस्तं गर्भ सा पोषयतीति युक्तम् । अथ सा त्रिशला कधं- तिष्ठति (निसीय ति) निषीदति आसने उपविशति [ तुभूता, (वबगयरोगसोगमोहभयपरिस्सम त्ति) रोगा ज्वरा- यह ति] न्यग् वर्तयति निखां बिना शय्यायां शेते इत्यर्थः। था, शोक पवियोगादिजनितः, मोहो मूच्छी, भयं भीतिः.प. [विहरइ ति] विहरति कुट्टिमतले विचरति, अनेन प्रकारेण रिश्रमो व्यायामः, पते व्यपगता यस्याः सा तथा, रोगादिर- च सुखं सुनेन तं गर्भ परिवहतीति ।।१५।। कल्प०४ कण । ज०। हिता तिनावः । यत एते गर्नस्य अहितकारिणस्तपुक्तं सुश्रुते- | "गर्ने वातप्रकोपेण, दौईदे चावमानित । नवेन्कुन्जः कुणिः "दिवा स्वपत्याः स्त्रियाः स्वापशीलो गर्नः,अञ्जनादन्धः,रोदना- पड़ः, मृको मिम्मिन एव वा" ॥१॥ आचा०१ श्रु०६ अ०१ उ०। द्विकृतष्टिः,स्नानानुलेपनाद् दुःशीयः,तैयाभ्यनात कुष्ठी,नस्वापक- । ('कायट्टिइ' शब्देऽस्मिन्नेव जागे ४६१ पृष्ठे उदकगादीनां तनात् कुनखी, प्रधावनाचञ्चलः, हसनात् श्यामदन्तोष्ठतालु-| कायस्थितिनिरूपिता ) कुक्का, नाटकसन्धिलेदे, पनसकण्टके, जिलः, श्रतिकथनाच प्रलापी, अतिशब्दश्रवणाद् बधिरः, अ- अपवरके,"नाकृष्णचतुर्दश्यां यावदाप्लबते जनम् । तावद् गर्न बलखनात् स्खलतिः, व्यञ्जनकेपणादिमारतायाससेवनादु- विजानीयात्' उक्त जानकृष्णचतुर्दश्यां गङ्गाजलप्लावनस्थान, न्यतः स्यात्"।
अन्ने, अग्नी, पुत्रे च । वाच । तथा च कुलवृक्षाः स्त्रियस्त्रिशला शिक्कयन्ति- गन्जकरा-गर्जकरी-स्त्री० । गर्भाधानविधायिन्यां विद्यायाम, "भन्दं संचर मन्दमेव निगद व्यामुञ्च कोपक्रम,
सूत्र० २ श्रु०२ अ०। पथ्यं तव वधान नीविमनघां मा माऽट्टहास कृथाः।
गन्जगरा-गर्जकरी-'गम्भकरा' शब्दार्थाथै, सूत्र०२भु०७० आकाशे भव मा सुशेष्व शयने नीहिर्गच्छ मा, देवी गर्भनरासा निजसखीवर्गण सा शिक्ष्यते" ॥१॥ । गन्जघरक-गर्भगृहक-न० । गर्भगृहाकारे, रा०। जं० जी० । अथ सा त्रिशला पुनः किंकुर्वती ?, [जं तस्स ग- मोहनग्रहस्य रतिगृहस्य मोहजनकगृहस्य घाऽन्तभवन, का० भस्सेत्यादि ] यत्तस्य गर्नस्य हितं तदपि मितं न तु १ श्रु०००। न्यूनम, अधिक वा, पथ्यं प्रारोग्यकारणम, अत एच गर्भ- गायक-'गन्जघरक' शब्दाथार्थ, शा०१७०० पोषक, तदपि देशे चितस्थाने न तु अाकाशादौ, तदपि काले | भोजनसमये न तु अकाले आहारम आहारयन्ती विवि- भटिड-गर्जस्थिति-स्त्री० । गजस्थितिविचारे' दुचउकास' समउपाहे सयणासणेदि ति] विविक्तानि दोपरहितानि मद- गाथाधिकारे सप्तमजिनस्याष्ट मासा एकोनविंशतिदिनानि च, कानि कोमलानि यानि शयनासनानि, तैः, तथा[परिकस- तत्कथं घटते?, 'दुचउ' गाथायां पायां जिनानामष्टमासादि हाए मणाणुकूलाप विहारभूमीपति]प्रतिरिक्ता अन्यजनापेकया। कथितमस्त्येवं तु सप्त ज्ञायत इति प्रश्ने, उत्तरम्-'दुच ठर' गा.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org