________________
गयत्रीही
मयबीड़ी - गजवीधी-स्त्री० । गजसंज्ञके त्रिभिर्नत्रैरुपलकि शुक्रादिमहाग्रहचारक क्षेत्र भागे, स्था० एठा० । गयसंघाट - गजसङ्कट- पुं० हस्तियुग्मे, जं० १ धक्क० । गयसस - गजश्वसन - पुं० । हस्तिशुण्डादपमे, "गयस सरासुजायसन्निभोरू” गजश्वसनस्य हस्तिनासिकायाः सुजातस्य सुनिनस्य सन्निने सरशे ऊरू जङ्गे यस्य स तथा । "समुग्गणिमगूढजाणू” समुङ्गः समुप्रकाख्यभाजन विशेषस्य, तत्पिधानस्य च सन्धिः, तद्वन्निमग्नगूढे अत्यन्तनिगूढे मांसलत्वादनुनते जानुनी प्रष्ठीवती यस्य स तथा । मौ० । गयसाझ - गजशाल - न० दक्तिशालायाम, नि०यू०८ उ० । गय सिरीय - गतश्रीक त्रि० । निःशो, ज० श० ३३ ४० ।
(८४३) अभिधानराजेन्द्रः ।
सहवाइ ( ) - गजसिंहवादिन् पुं० । इन्द्रभूतिना सह बीप्रभोरन्तिकं गतै वादिनि, कल्प० ६ क्षण । गयमुकुमाल - गजमुकुमार - पुं० । विष्णो घुभ्रातरि सहि भग
वतोऽरिष्टनेमिजिननाथस्यान्ति के प्रब्रज्यां प्रतिपद्य श्मशाने कृतकायोत्सर्गन्त्रण महातपाः शिरोनिदितजाज्वल्यमानाङ्गारजनितात्यन्तवेदनोऽल्पेनैव पर्यायेण सिद्धिमाप्तवानिति । स्था०४
डा० १ उ० ।
तद्वक्तव्यता चैवम्
जति क्वेवो मस्स २ एवं खलु जंबू ! तेणं कालेणं तेणं समरणं वारवतीए यरीए जहा पढमे० जान अरहा रिट्ठनेमी समोसढे । तेणं कालेणं तेणं समए - रहारिने मिस्स अंतेवासी छ अणगारे भायरो सदोदरा होत्या, सरिसया सरितया सरिवया नीलुप्पलगत्रलगुलियम सी कुसुमप्पगासा सिरिवच्छंकियवच्छा कुसुमकुंरुलद्दलया नलकूवरसमाया, तते णं से व अणगारा जं चैव दिवस मुंडा जविता अगारातो प्रणगारिया पव्वइया तं rai र अडिनेमिं वदति, नमसंति, नमसित्ता एवं बयासी - इच्छामो णं जंते ! तुज्जेहिं अन्भणुमाया समाना नावजीवाए छ छडेणं प्रणिक्खितेणं तवोकम्मेणं संजमेणं तवसा अप्पाणं भावेमाणे विहरित्तए । अहासुहं देबाखुपिया ! मा पडि० । तते णं ते व अणगारा अरहा अरिङनेमिया अन्यछाता समाणा जावजीवाए बडं बट्टे अपिक्खिते तत्रो कम्मेण जात्र विहरंति, तते णं ते अणगारा
या कयाती दुखमणस्स पारणयंसि पढमाए पोरसीए सजायं करेंति । जहा गोयमो० जाव इच्छामो एवं उट्ठक्खम
स्स पारण तुज्जेहिं अन्यगृछाया समाणा तर्हि संघाडएहिं वारवतीए यरीएजाब अत्तर अहासुहं, तते खं ते
अणगारा रहतो अरिनेमिया अन्याया समाणा भरदं द्विनेमिं वदति, नमसंति, अरहतो अरिष्ट्ठनेमिस्स अंतिया सहस्त्रवणाओ पडिनिक्खमंति, परिनिक्खमित्ता तिर्हि संघा कहिं अतुरिता ० जाव अडंति, तत्थ एवं एगे संघा
Jain Education International
गयसुकुमाल
डर वारवती रायरीए उच्चनीचमज्जिमाई कुलाई घरसमुदास्स भिक्खायरियाए अरुमाणे वसुदेवस्स रो देवतीए देवीए गिहिं पविडे, तते णं सा देवी एते अणगारे एज्जमाणे पासति पासिता ढण्जाव हियया आसणाओ अन्भुट्टेति, अन्त्ता सत्तट्टपयातिं तिक्खुत्तो प्रायाणिपयाहिणं करेति, करेतित्ता वंदति णमंसति, वंदित्ता नमसित्ता जेणेव भतघरे तेणेव उवागच्छति, जवागच्छतित्ता सीह केमराणं मोगाण थालं भरेति, थालंजरेतित्ता ते अणगारे पहिलाजेति, मिलानेतित्ता वंदति, एमंसति, वंदित्ता एमंसित्ता पडिविसज्जैति, तदा तरं च ां दोचे संघाडए वारवतीए एयरीए उच्च० जाव विसज्जेति, विसज्जेतित्ता तदा तरं च णं तचे संघार वारवतीए एयरीए उच्चनीच० एवं व्यासी-किं णं देवापिया ! कस्स वासुदेवस्स इमीसे वारखतीए णयरीए व जोय प्रो० जात्र पञ्चक्खदेवलोयया य समणा निग्गंथा उच्चनीच० जाव अम्माजा भत्ताणं णो लभति, तेण ताई चैव कुलाई जत्तपाore ओप्पविसंति, तते णं ते अणगारे देवतिं देवि एवं वयासी-लो खलु देवा! कएहस्स वासुदेवस्स इमीसे वारवती यरीए० जाव देवलोयनूयाणं समणा णिग्गंथा उच्चनीच० जाव श्रममाणा जनपाणं को लनंति, णो चेन
ताई चैत्र कुलाई दोच्चं पि तचं पि जत्तपाणाए अणुप्यविसंति । एवं खलु देवाणुपिया ! ब्रम्ह नद्दलपुरे गरे रागस्स गाहावतिस्स पुत्ता मुलसाए जारियाए अत्तयाए atri सोरा सरिया० जाव नलकुबरमाणा अरहो afts मिस्स अंतिए धम्मं सोच्चा संसारन उब्विग्गा भीया जममरणाएं मा० जाव पव्वइया, ततेां अम्हे जं चैव दिai पतिता तं चैत्र दिवस अरहं रिट्ठनेमिं वंदामो, णमंसामो, इमं एतारूवं अचिग्गहओ गेएहामो, इच्छामो,तुज्जे अग्भणुमाया समाणा० जाव महासुहं, तते णं हे अरहो
मिस्स अन्यणुमाया समाणा जावजीवए ब बट्ठे० जाव विहरामो, तं अम्हे अज्ज दट्ठक्खमणपारणयंसि पढमाए पोरिसीए स० जाव प्रममाथे तव गेहं अणुविडा, ते को खबु देवाणुपिया ! तच्चेव णं श्रम्हे अम्हे अने एवं निंदेति, एवं वदति, वदंतित्ता जामेव दिसं पाउब्या तामेव दिसं पडिगया, ततेां से देवतीए देवीए अयमेयावे अन्नत्थीए समुप्पच्छे एवं खलु अहं पालासपुरे गरे अतिमुत्तेणं कुमारसपणेणं वालत्तणे वागरिया म्हं देवापिया ! अपुत्ते पयाइस्स सिरीसए० जाव णलकवरमाणे णो चैव णं जारहे वासे अणाउयं मयाओ तारिसए पुतेयाइ पोस्तंति, तं णं मिच्छा इमे पञ्चकखमेव दिसती जारहे वासे प्रणावित्र्यं मया खलु सरिसए
For Private
Personal Use Only
www.jainelibrary.org