________________
(३४) गम अभिधानराजेन्द्रः।
गठभ पुत्तजीवफुमा तम्हा आहारेइ तम्हा परिणामेइ अवरा ककषायाम्लमधुराणि द्रव्याणि साहारयति । तत्र तिक्तानि वि य ग पुत्तजीवपभिवका माउजीयफुमा तम्हा चिणा,
निम्बचर्भटादीनि १, कदकानि श्रादकतीमनादीनि २, कषाया
णि वल्लादीनि ३, अम्नानि श्रारनालकादीनि , मधुराणि कीतम्हा नवचिणा से एपण अटेणं गोयमा ! एवं बुञ्च
रदम्यादीनि ५,[तो एगदेसेणं ति] तासां रसधिकृत्यादीनामेजीवे पंगभगए समाणे नो पह मुहेणं कावलियं आहारं कदेशस्तेन सह [ोयं ति] ओजसं शुकशोणितसमुदायरूपमाश्राहारित्तए । जीवे णं गजगए समाणे किमाहारं आहा- हारयति । यद्वा-त्वगेकदेशेन मातुराहारमोजसा मिश्रेण लोमरे। गोयमा ! जं से माया नाणाविहारो रसविगईओ
भिर्वेति शेषमाहारयति । कथमित्याह-"तस्स फले इत्यादि यातित्तकमुयकसायंबिलमदुराई दबाई आहारेइ । तो एग
बजीमति" तस्य गर्नस्थावस्य [जणणीप ति] जनन्या मातुः
जाभिरसहरणी नाभिनासमस्ति । किंजूता ?, फल वृत्तसरशी, देमेणं ओयमाहार । "तस्स फलविंटसरिसा, नप्पलनासो
उत्पलनाबोपमा च । पुनः किंभूता?,[ परिवका ] गादलना, बमा हवइ नाजी। रसहरणी जणणीए,सयाऽऽइ नानीऍप- क-जाभौ, कथं ?, सदा 'आई' वाक्यासतारे ।[तीए तितया विचा" ॥१॥ नानीए तीए गन्नो आयं आईयइ एह- (नाभीए तिजननीनाभिप्रतिबद्धया रसहरण्या[गम्भाओयं ति] यंतीए ओयाए तीए गन्चो विव३० जाव जान ति।
गर्भ उदरस्थजन्तुः, प्रोजसं मातुरादारमिदं शुक्रशोणितरूपम
[आईया ति] आददाति गृहातीति। [अपढ़यंतीए भोयाए (जीवेण)हे नदन्त ! हे भवान्त! हे दयैकरस! कृतवाग्वृष्ट्याऽऽद्रा- | तीए ति] तस्यां तया वा नोजनं कुर्वत्या सत्यां भोजनं क यितव्यहृदयवसुन्धर! जीबोगर्भगतः सन् प्रनुः समर्थः मुखेन |
त्या वा ओजसा मातुराहारमिश्रेण शुकशोणितरूपेण गों স্বপন বরন কান্তিম মহানাদিম(মাহি । विवर्धते वृकिं याति यावज्जात इति । "भुजा भुंज-जिम-जेमसियाहतुमदनं कर्तुमिति?। आह जगदीश्वरः हे गौतम! नाऽय- कम्माऽएह-समाण-चमढ-चड़ाः" 16।४।११०। इति प्राकृतमर्थः समर्थः। श्री गौतमः प्राह-(से) अथ केनाथन एवं प्रोच्यत।। सूत्रेण तुजधातोः 'अयह 'इत्यादेशः। विश्वकवत्सलो धीर: पाह-हे गौतम! जीवो गर्जगतः सन् (स.
पुनौतमो वीरदेवं प्रश्नपतिज्वउ ति) मर्वात्मना सर्वप्रकारेण आहारयति, आहारतया
का गं भंते ! मानभंगा पएणत्ता । गोयमा! तो मागृहातीत्यर्यः। मवंतः सर्वात्मना परिणामयति,शरीरादितया गृह्णानीत्यर्थः । बता सर्वात्मना उच्चसिति,सर्वप्रकारेण कवश्वास
नअंगा पएणत्ता । तं जहा-मंसे सोणिए मत्युसिंगे। कर गृलातीत्यर्थः। सर्वतः सर्वात्मना निःश्वसिनि, श्वासमोक्कणं करो- णं भंते ! पिउअंगा पएणता? । गोयमा ! तो पिउअंगा तीत्यर्थः । अभीषणं पुनःपुनराहारयति, अभीक्ष्णं परिणामयति, पएणता । तं जहा-अद्विअद्विमिजाकेसम्मुरोमनहा। अभीषणमुत्रसिति,अभीषणं शिःश्वसिति । (श्राहय त्ति)कदा
(करणं नंते !) हे भदन्त ! णमिति वाक्यालङ्कारे, कति मा. चिदाहारयति कदाचित्राहारयति, तथास्वन्नावत्वात् । कदाचिन परिणामयति,कदाचिन्न परिणामयति, कदाचिदुनृसिति,
तुरङ्गानि पार्तवबहुलानीत्यर्थः,प्रतानि? जगदीश्वरो जगत्त्रा
ता जगद्भावविज्ञाता वीर पाह-हे गणधरगौतम! श्रीणि माकदाचिनोच्चसिति, कदाचिनिःश्वसिति, कदाचिन्न निःश्वसि
तुरङ्गानि प्रशप्तानि मयाऽन्यश्च जगदीश्वरैः । तद्यथा-मांसं पलति । अथ कथं सर्वत आहारयतीत्याह-( माउजीव०) रसोहि
लम् १ शोणितं रुधिरम् २ (मत्थुलिंगेति) मस्तकं भेजकम। यते श्रादीयते यया सा रसहरणी, नाभिनालमित्यर्थः ।
अन्ये वाहुर्मेदापिप्फिलादि मस्तुलिङ्गमिति । तं०भ०। मातृजीवस्य रसहरणी मातृजीवरसहरणी । किामस्याह-पुत्रजीवरसहरणी पुत्रस्य रसोपादाने कारणत्वात् ।
गर्नादपि किं केचिज्जीवा नरकं देवलोकं वा गच्चन्ति ?, कथमेवामित्याह-मातृजीवप्रतिबका सती सा यतः (पुत्तजीव
इति गौतमो वीरं प्रश्नयतिफुमा ति ) पुत्रजीवं स्पृष्टवती । इह च प्रतिबहता गा- जीवे गां जंते ! गब्भगए समागे नरएसु उवव जिजा। गोदसंबन्धः, तदंशत्वात् । स्पृष्टता च संबन्धमात्र, तदंशत्वात् ।। यमा ! अत्येगइए उववजिजा, अत्थेगइए णो नववजिअथवा मातृजीवरसहरणी १ पुत्रजीवरसहरणी २ चेति द्वे उजा। से केणट्रेणं भंते ! एवं बुच्चइ जीवेणं गजगए समाणे माड्यो स्तः, तयोश्चाद्या मातृजीवप्रतिबद्धा पुत्रजीवस्पृष्टेति । (तम्ह ति) यस्मादेवं तस्मान्मातृजीवप्रतिबद्धया रसहरण्या
नरएसु अत्येगाए उववजिजा,अत्थेगए नो उववजिज्जा। पुत्रजीवस्पर्शनात आहारयति, तस्मात्परिणामयति । (अव
गोयमा ! जेणं जीवेणं गन्नगए समाणे सन्नी पंचिंदिए रावि यत्ति) पुत्रजीवरसहरण्यपि च पुत्रजीवप्रतिबका सती | सवाहिं पज्जतीहिं पजत्तए वीरियनसीए विभंगनाणमधीमातृजीवं स्पृष्टवती यस्मादेवं तस्माचिनोति शरीरम । उक्तं च
ए विउब्धियाद्धिपत्ते पराणीयं आगयं सुच्चा निसम्म परसे तन्त्रान्तरे-“पुत्रस्य नाभौ मातुश्च,हृदि नामी निबध्यते । ययाऽसौ पुष्टिमाप्नोति,केदार व कुल्यया ॥१॥ इति । (से) अथानेनार्थेन
निच्चुहइ, वेउब्वियसमुग्धाएणं समोहणइ, समोहणित्ता हे गौतम ! एवं प्रोच्यते-जीबो गर्भगतः सन् न प्रतुः समर्थः चउरंगिणिसिन्नं सन्नाहेइ,सन्नाहइत्ता पराणीएण सकिं संगाम मुखन कावलिकमाहारमाहतुमिति । पुनौतमो वीरं प्रश्नयति- संगामेड़,सेणं जीने अत्थकामए १ रजकामएश्नोगकामए जीवो गर्जगतः सन् किमाहारमाहारयति । गौतम ![ज से
३कामकामए , अत्यकंखिए ? रज्जकंखिए इनोगकंखिए ति माया ] से तस्य गर्भलत्वस्य माता गर्भधारिणी (नाणा) नानाविधा विविधप्रकारा रसरूपा। रसप्रधाना विकृतीर्दु
३ कामकंखिए ४, अत्यपिवासिए१ जोगपिवासिए रज्जग्याचा रसविकारास्ता प्रादारयति । तथा यानि तिक्तकटु- पिवासिए ३ कामापवासिए।
पिवासिए ३ कामपिवासिएप, तञ्चित्त ? तम्मणे २ तबस्से
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org