________________
(०३३) गब्भ अभिधानराजेन्द्रः।
गम्भ (तो पढमे०) तत इह च तच्चुकशोणितमुत्तरोत्तरपरिणाममा- णभेदाद द्वैधानि व्यन्डियाणि। तत्र निवृत्तिीबंधा-अन्तो बहिसादयत् प्रथमे मासे कर्षानं पलं जायते । “पश्चगुजाभिर्माषः, | इच २, तत्रान्तः श्रोत्रेन्धियस्यान्तर्मध्ये नेत्रगोचरातीता केवलि. पोमशभिर्मापैः कर्षः,चतुर्भिः कः पलम्" इति वचनात् । प्रयः | रया प्रतिमुक्तककुसुमाकारा देहावयवरूपा काचिभिवृत्तिरस्ति, कर्षाः स्युरितिभावः १, द्वितीये तु मासे पेसी घनस्वरूपा भव. या शब्दग्रहणोपकारे वर्तते । चक्षुरिन्जयस्यान्तमध्ये केवलि. ति, समचतुरस्रं मांसखएमं जायत इत्यर्थः २, तृतीये मासे गम्या धान्यमसूराकारा काचिन्निवृत्तिरस्ति,या रूपग्रहणोपकारे तु मातुर्दोहदं जनयतीत्यर्थः ३, चतुर्थे मासे मातुरङ्गानि वर्तते। घाणेन्द्रियस्यान्तमध्ये केवलिष्टा अतिमुक्तककुसुमाप्रीणयति, पुष्टानि करोतीत्यर्थः ४, जीवः पञ्चमे मासे पाणि- कारा देहावयवरूपा काचिनिवृत्तिरस्ति, यागन्धग्रहणोपकारे इय-पादय-मस्तकरूपाः पञ्चपिएमकाः पञ्चाकुरान् निवर्त- वर्तते ३। रसनेन्द्रियस्यान्तमध्ये जिनगम्या करप्रहरणाकारा यति, निष्पादयतीत्यर्थः ५, षष्ठे मासे पीयते जलमनेनेति पित्तं, देहावयवरूपा काचिनिवृत्तिरस्ति, या रसग्रहणोपकारे बर्तते पित्तं च शोणतं तद उपचिनोति, पुष्टं करोतीत्यर्थः ६, सप्तमे ।। स्पर्शनेन्द्रियस्यान्तः केवलिरष्टा देहाकारा काचिन्निवमासे सप्त शिराशतानि ७०० पञ्च पेसीशतानि ५०० नत्र धमन्यो । त्तिरस्ति, या स्पर्शग्रहणोपकारे वर्तते ५ । बहिनिवृत्तिस्तु नबनायो नवनवतिरोमकूपशतसहस्राणि निवर्तयति । रोम्णां या सर्वेषामपि श्रोत्रादीनां कर्णशष्कुलिकादिका दृश्यते, सेव तनूरूहाणां कूण श्व कूपा रोमकूपाः, रोमरन्ध्राणीत्यर्थः, तेषां मन्तव्या । उपकरणेन्द्रियं तु तेषामेव कदम्बगोलकाकारादीनवनवतिलता इति केशश्मश्रुणी विना, तत्र केशाः शिरोजाः, नां खङ्गस्य वेदनशक्तिरिव ज्वलनस्य दहनशक्तिरित था या इमभूणि कृर्चकेशाः ६६०००००, केशश्मश्रुभिः सह (अधुझाउ. स्वकीयस्वकीयविषयग्रहणशक्तिस्तत्स्वरूपं द्रष्टव्यम् २। तथा सि) सा स्तिस्रो रोमकूपकोटीः निवर्तयतीति ३५०००००० कानावरणकर्मकयोपशमाद् जीवस्य शब्दादिग्रहणशक्तिरूपं H७॥ अष्टम मासे तु शरीरमाभित्य (वित्तीकप्पो ति) निष्पन्न- सब्धिभावेन्डियम १॥ यत्तु शब्दादीनामेव ग्रहणपरिणामलक्षणं प्रायो जीवो भवतीति ॥८॥
तदुपयोगभावन्धियमिति २। तत्र यानि व्यम्ब्यिाणि तानि अत्राधिकारे इन्धनुतिः जनोपकाराय त्रैशलेयं सर्व जीवानां पर्याप्ती सत्यां भवन्ति, यानि च भावन्द्रियाणि तामि सर्वनूतदयैकरसं प्रश्नयति
संसारिणां सर्वावस्थानावीनीति। तथा नयनस्य विषयोऽप्रकाजीवस्स णं जंते! गन्नगयस्स समाणस्स अस्थि उच्चा
शकवस्तुपर्वताद्याश्रित्यात्माङ्गलेन सातिरेक योजनाकं स्यात् ।
प्रकाशके त्वादित्यचन्द्रावधिकमपि विषयपरिमाणं स्यात् । रेचा पासवणे वा खेलेइ वा सिंघाणे इवा ते इ वा पि
नात्र विषये नियमः कोऽपि निर्दिशोऽस्ति सिकान्ते, यतः पुष्करते इ वा मुक्के वा सोणिए इवा ?। नो इणढे सपढे । से केणडे- घरद्वीपादिमानुषोत्तरपर्वतसमीप कर्कसंक्रान्ती मनुष्याः प्रमाएणं जंते ! एवं वुच्चइ-जीवस्स णं गन्नगयस्स समाणस्स णाङ्कलनवैः सातिरेकैरेकविंशतियोजनल कैर्व्यवस्थितं रवि पनस्थि उच्चारे इ वा जाव सोणिए इवा?। गोयमा! जीवेणं |
श्यन्तः प्रोच्यन्ते शास्त्रान्तरे इति। जघन्यतस्त्वत्यासन्नरजोमला
देरग्रहणादलसंख्येयभागात्परतः स्थितं वस्तु चक्षुषो विषयः गन्भगए समाणे जे आहारमाहारे त चिणाइ सोइंदियत्ताए |
१॥ श्रोत्रस्य द्वादशयोजनान्युत्कृष्टविषयो मेघगर्जितादौ शघ्राण१चविखदियत्ताए ३ घाणिदियत्ताए ३ जिजिदियत्ता
रसनस्पशनानां तूत्कृष्टं नव योजनानि, जघन्यतस्तु चतुर्णाए४ फासिंदियत्ताए ५ अहिअद्विमिंजकेसमंसुरोमनहत्ताए मप्यङ्गलमसंख्ययभागादागतं गन्धादिकं विषयः। मनसस्तु केवमे एएणं अटेणं गोयमा एवं बुच्चा-जीवस्स एणं गन्नगय- लज्ञानस्येव समस्तमूर्ताऽमूर्तवस्तुविषयत्वेन केत्रतो नास्ति स्स समाणस्स नत्थि उच्चारे वा० जाव सोणिएइवा ॥ विषयपरिमाणं,मनसोप्राप्यकारित्वादिति। विषयपरिमाणं चा
प्रेन्जियविचारे प्रात्माङ्कलेनैव केयमिति। तथा[अहिअट्टिमिंज] (जीवस्सणं भंते ! इत्यादि ) हे भदन्त ! जीवस्य जन्तोः | अस्थ्यस्थिमिजकेशश्मश्रुरोमनस्वतया चिनोतीति । तत्रा'' वाक्यालङ्कारे, गर्भगतस्य गर्नत्वं प्राप्तस्य (समाणस्स स्थि हइम्, अस्थिमिजा अस्थिमध्यावयवः, केशाः शिरोजाः, त्ति) सतः, अस्ति विद्यते, वर्तते इत्यर्थः । उच्चारो विष्ठा, ''| श्मश्रुणि कूर्चकशाः,रोमाणि कवादिकेशा इति। से'अथानेनार्थेइति रूपप्रदर्शने. अलङ्कारे, पूरणे वा, वेति विकल्पार्थे । प्रस्रवणं न अनेन कारणेन हे गौतम! हे इन्द्र नूते ! एवं पूर्वोक्तं प्रोच्यते सूत्रम्, खेलो निष्ठीवन, सिंघाणेत्ति ) नासिकाइलेप्मा, (वंते)। प्रकर्षण प्रतिपाद्यते, जीवस्य गर्भगतस्य सतो नास्ति सञ्चारो धमन, पित्तं मायुः, शुक्र वीर्य, शोणितं रुधिरं "सुक्के । वा सो- यावच्चाणितमिति। णिए वा" ति पदद्वयं भगवत्यादिसूत्रे न दृशते,प्रागम.वि.
पुनर्गीतमो ज्ञातनन्दनं प्रश्नयतिचार्यमिति । (नो रण०) नो नैव (इत्ति ) अयमनन्तरो- जीवेणं नंतेगब्भगए समाणे पडू मुहणं काचालयं आहारं तत्वेन प्रत्यकोऽथों भावः समर्थो बलवान्, वक्यमाणदूषणमुद्वरप्रहारजर्जरितत्वात्। गौतमस्वामी प्राह-(से केणटेणं ति) अथ
पाहारित्तए। गोयमा! नो पण समढे । से केणद्वेणं नंते ! केन कारणेनेत्यर्थः । हे जदन्त ! एवं प्रोच्यते-जीवस्य गर्भगत
एवं वुच्चइ ? गोयमा! जीवे णं गभगए समाणे सबओ श्रास्य सतो नास्ति उच्चारो यावच्छगणितमिति जगवान् प्राह- हारेइ, सबओ परिणामेइ, सचओ ऊससेइ, सव्व ओ नीसहे गौतम!जीवः 'ण'वाक्यालङ्कारे,गर्भगतः सन् यदाहारमाहा. सेश,अभिक्खणं आहारेइ, अभिक्खणं श्परिणामेइ,अजिरयति तदाहारं श्रोत्रेनियतया१चक्षुरिन्द्रियतयारघ्राणेन्द्रिय तया ३ जिडेन्जयतया ४ स्पर्शनेन्धियतया ५ चिनोति,पुष्टीभावं
क्खणं२ऊससेइ, अनिक्खणंश्नीससेइ,आहच आहारेइ, नयतात्यर्थः । इन्द्रियाणि वैधानि-पुद्रलरूपाणि द्रव्योन्द्रियाणि १, |
आहच्च परिणामे, पाहच्च ऊप्ससेइ, आइञ्च नीससे, माउलन्युपयोगरूपाणि तु भावन्द्रियाणि २ 'पुनर्निवृत्त्युपकरणलक- जीवरसहरणी पुनजीवरसहरणी, माउजीवपमिवका
२०ए
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org