________________
(३५) गब्भ भनिधानराजेन्द्रः।
गब्भ तृणां संख्या पितृसंख्या, तस्याः शतपृथक्त्वं भवति । अय- जीवा कि सन्धियः सशरीरो व्युत्क्रामात ?माशयः-उत्कृष्टतो नवानां पितृशतानामेकः पुत्रो जायते, 4- जीवेणं नंते ! गम्भं वक्कममाणे किं मइंदिए वक्कम, अणिंतमुक्तं भवति-कस्याश्चिद् दृढसंहननायाः कामातुरायाश्च यो
दिए वक्कमइ। गोयमा! सिय सईदिए वकमइ,सिय अणिदिए षितो यदा द्वादशमुहूर्तमध्ये उत्कर्षतो नवभिः पुरुषशतैः सह संगमो भवति तदा तदीजे यः पुत्रो भवति स नवानां पि
वक्कम । सेकेणटेणं । गोयमा ! दबिदियाई पडुच्च अणिदिए तृशतानां पुत्रो भवति । उपलकणत्वात्तिरश्चां च बीजं द्वाद- वक्कमइ,नाविंदियाई पमुच्च सइदिए वक्कम,से तेणटेणं । जीवे शमुहूर्तान् यावद्योनिभूतं भवति, ततश्च गवादीनां शतपृथ- एं नंते ! गम्भं वक्कममाणे किं सरीरी वक्कमइ,असरीरी वक्क. कत्वस्यापि बीज गवादियोनिप्रविष्ट बीजमेव । तत्र च बी- मइ। गोयमा सिय ससरीरी वक्कम, सिय असरीरी वक्कमजसमुदाय एको जीव उत्पद्यमानस्तेषां बीजस्वामिनामुत्कपतः पुत्रो भवति । मत्स्यादीनामेकसंयोगेऽपि शतसहस्रपृ
से केणटेणं । गोयमा मोरालियवेनब्बियाहारयाई थक्त्वं गर्ने उत्पद्यते, निष्पद्यते चैकस्मिन्नपि गर्ने लक्पृथक्त्वं
पमुच्च असरीरी वक्कमइ, तेयाकम्माई पमुच्च ससरीरी पुत्राणां स्यादिति । ननु देवानां शुक्रवाः किं सन्ति, उत चक्कम, से तेणढणं गोयमा!। जीवे एंजते ! गन्भं वक्कन। उच्यते-सन्त्येव परंते वैक्रियशरीराल्तर्गता इति न गी
ममाणे तप्पढमयाए कमाहारमाहारे । गोयमा! माउधानहेतवः तं०। (शति 'पुत्त' शब्दे स्पष्टयिष्यामि)
ओयं पिनमुक्कं तं तमुजयससिटुं कलुसं किब्बिसं तप्पढअथ कियन्तं कालं भवस्थित्या जीवो गर्ने वसति १, इ. त्याइ-( वारस० ) गर्भस्य स्थितिवादशवर्षमुहूर्तप्रमाणा भ.
मयाए आहारमाहारे । भ०१ श०७ उ०। वति । एतमुक्तं भवति-कोपि पापकारी वातपित्तादिदृषिते दे
अथ जीवो गर्भ व्युत्पद्यमानः किमाहारमाहारयति, ततश्च वादिस्तम्भिते वा गर्ने द्वादश संवत्सराणि निरन्तरं तिष्ठति कि स्वरूपो भवति ?, इत्याहउत्कृष्टतः, जघन्यस्त्वन्तर्मुहूर्तमेव तिष्ठति, भवस्थित्या गर्नाs. इमो खल जीवो अम्मापिनसंजोगे माउओयं पिउसुकं तं धिकारात् ।" उदगगम्भेणं भंते ! कालो केव चिरं होइ?,
तदुभयसंसटुं कसुसं किविसं तप्पढमयाए आहारं आहागोयमा ! जहम्मेणं इकं समय, उक्कोसेणं उम्मासा" उदकग. में कालान्तरे वृष्टिहेतुः पुल परिणामः, तस्य समयानन्तरं
रिसा गन्नत्ताए वक्कमइ । पएमासानन्तरं वर्षणात् । अयं च मार्गशीर्षादिषु वैशाखान्ते सत्ताहं कसलं होइ, सत्ताहं होइ अय्यं । षुसन्ध्यारागादिलिङ्गो भवतीति । तुशब्दान्मनुष्यतिरश्चां काय. 'अव्वुया जायए पेसी, पेसीओ य घएं भवे ॥ १७॥ स्थितिश्चतुर्विंशतिवर्षापयुत्कृष्टवर्षप्रमाणाऽवगन्तव्या, यथा
"इमो स्खलु त्ति" यावत् " वक्कमह ति" मुत्कलम् । अयं कोऽपि स्त्रीकाये द्वादश वर्षाणि जीवित्वा तदन्ते च मृत्वा नथा
जीवः खलु निश्चितं (दाहिणकुच्चीए ) पित्रोः संजोगे विधकर्मवशात् तत्रैव गर्भस्थिते कलेवरे समुत्पद्य पुनर्वादश
(माउओयं ति) मातुरोजो जनन्या आर्तवं, शोणितवर्षाणि जीवतीत्येवं चतुर्विंशतिवर्षाण्युत्कर्षतो गर्ने जन्तुरव
मित्यर्थः ( पिउसुकं ति ) पितुः शुक्रस, इह यदिति शेषः (तंतिष्ठते । केचिदाहुः-हादशवर्षाणि स्थित्वा पुनस्तत्रैवान्यजी
ति ) तदाहारं तस्य गर्भञ्युत्क्रमणस्य ( पढमयाए ) तत्प्रथवस्तच्छरीर उत्पद्यते तावस्थितिरिति ॥ १५॥ .
मतया (आहारित त्ति) तैजसकार्मणशरीराभ्यां मुक्त्वा अथ कुकी पुरुषादयः कुत्र परिवसन्तीत्याह
गर्भतया गर्भत्वेन (वक्कम त्ति) व्युत्क्रामति, उत्पद्यते इत्यर्थः। दाहिणकुच्छी "रिस-स्स होइ वामाएँ इस्थियाओ य ।
किंभूतमाहारम, तदुन्जयसंस्पृष्टं कसुषं मलिनम् (किविसं ति) उभयंतरं नपुंसे, तिरिए अटेव वरिसाई ॥१६॥
कर्बुरमिति । ततः केन क्रमेण शरीरं निष्पद्यते ?, इत्याह-सत्ता( दाहिण ) पुरुषस्य दकिणकुकिः स्यात्, दकिणकुक्षौ व
हमित्यादि यावद्भवेत्ति पद्यम् । सप्ताऽहोरात्राणि यावत् शुकशोसन् जीवः पुरुषः स्यादितिभावः १ । स्त्रिया वामकुक्तिः स्या
जिंतसमुदायमात्र कललं भवति । ततः सप्ताहोरात्राणि अर्बुदो
भवति, तत एव शुशोणिते किश्चित् स्यानीभूतत्वं प्रतिपात्, वामकुक्की वसन् जीवः स्त्री भवतीति भावः । नपुंसके उन्नयान्तरं स्यात् , कुक्किमध्यभागे वसन् जीवो नपुंसको जा
यते इति । ततोऽपि चार्बुदात्पेसी मांसखएकरूपा भवति । यते इति नावः ३॥
ततश्चानन्तरं सा घनं समचतुरनं मांसस्त्रएकं भवति ॥१७॥
तो पढमे मासे करिसूणं पनं जायइ १। बीए मासे पेसी स्त्रीपुरुषनपुंसकलकणानि यथा“योनेसृत्वमस्थैर्य, मुग्धचञ्चबता स्तने ।
संजायए घणा । तइए मामे माउए डोहलं जणइ ३ । पुंस्कामितेति सिङ्गानि, सप्त स्त्रीत्वे प्रचक्षते ॥१॥
चनत्थे मासे माऊण अंगाई पीणेइ ४। पंचमे मासे पंच पिं. महने खरता दीर्घ, शौएगीरं श्मश्रुधृष्टता।
मियायो पाणिं पायं सिर चेव निव्वत्तए। छट्ठ मासे स्त्रीकामितेति लिङ्गानि, सप्त पुंस्त्वे प्रचकते ॥ २॥ पित्तसोणियं उवचिण ६। सत्तमे मासे सत्तसिरासयाई स्तनादिश्मश्रुकेशादि-नावाभावसमन्वितम् । नपुंसकं घुधाः प्रादु-ौहाऽननसुदीपितम्" ॥ ३ ॥
७०० पंचपेसीसयाइ ५०० नवधमणीओ नवननइंच रोअथ तिरश्चां गर्भे जवस्थितिमाह-( तिरिए.) तिरश्चां
मकूवसयसहस्साई निवत्तेइ ६०००००, विणा केसमंसुगर्भ भवस्थितिरुकृष्टतोऽपी वर्षाणि, ततः परं विपत्तिः, प्रसवो
णा, सह केसमंसुणा अष्ट्ठाओरोमकूवकोमीओ निव्वत्ते वाता जघन्यतोऽमुहर्तमाना भवस्थितिरिति ॥१६॥ तं। ३५०00000|७| अहमे मासे वित्तींकप्पा हवा ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org