________________
( ३१) गब्म अभिधानराजेन्दः।
गठन वा पुरुषवीर्येण यदा मिलिताः(तस्य त्ति) तदा जीवोत्पादे गर्भ शुके निर्दोष गर्भाशयादिषट्रे इत्यर्थः । तथा चसंभूतिलकणे योग्या भणिताः कथिता जिनेन्ः सर्वरिति ।११।। "ऋतुस्तु हादश निशाः, पूर्वास्तिनोऽत्र निन्दिताः। ननु कथं पुरुषासंयोगे पुरुषसंभव इति ? । यमुक्तं स्थानाङ्गे- एकादशी च, युग्मासु, स्यात्पुत्रोऽन्यासु कन्यका ॥४॥ "पंचहि नाणेदि इत्थी पुरिसेण सावं असंवसमाणी वि गम्भंध- पदा संकोचमायाति, दिनेऽतीते यथा तथा । रेज्जातं जह-इत्थी सुवियमा त्रिसन्ना सुकपोग्गले अधिज्जिा ऋतावतोते योनिः सा, शुक्रं नैव प्रतीच्छति ॥५॥ १. सुकपोग्गलसंस वा से वत्थे अंतो जोणिए अशुपवेसज्जा मासेनोपचितं रक्तं, धमनीज्यामृतौ पुनः । २,सयं वा से ३, परो वा से सुक्कपोमाने अणुपयेसज्जा ४, सी- ईषत्कृष्णं विगन्धंच,वायुयोनिमुखादेत"६।(स्था०५ठा०२७०) आदगवियडेण वा से प्रायममाणीप सुकपोग्गले अणुपवेसेज्जा तथा चाविश्वस्ता योनिरविध्वस्तं बीजम् १, अविश्वस्ता यो५, इच्चेतेहिं पंचहि ठाणेहिं जाव घरेज्जा"(स्था०५ ०२०) निः विश्वस्त बीजम २, विश्वस्ता योनिरविध्वस्तं बीजम ३, परिधानवर्जितेत्यर्थः । दुर्निषण्णान् पुरुषशुक्रपुलान् कथञ्चि
विश्वस्ता योनिर्विध्वस्तं वीजम् ४, चतुर्यु भङ्गेषु श्राद्यभने एव पनिमानित योन्याकर्षणेन संगडीयात उत्पत्तेरवकाशोन शेषेषु त्रिविति। तत्र पञ्चपञ्चशिका नारी १, तथा शुक्रपुत्रसंसृष्टं 'से' तस्याः स्त्रिया वस्त्रमन्तर्मध्ये विध्वस्तयोनिः । सप्तसप्ततिकः पुमानिति द्वादशमुहूर्तान् यावद् योनाब नुप्रविशदू, ह च वस्त्रमित्युपलक्षणं तथाविधमन्यदपि बीजमविध्वस्तं स्यात,तत ऊर्व विध्वस्तमिति द्वितीयाजवृत्ताअनुप्रविशदिति २, स्वयमिति पुत्रार्थिनीत्वाच्छीलरक्षकत्वाच्च | विति । तथा पुमान् पुरुषः प्रायः पञ्चसप्ततिवर्षेज्यः परत कर्ध्व[ से ति ] सा शुक्रपुमलान् योनावनुप्रवेशयेत् ३, (परो वे ति) मबीजो भवेत, गनाधानयोग्यवीजविवर्जित इत्यर्थः । श्वधूप्रतिकः पुत्रार्थमेव (से) तस्या योनाविति ४, शीतोदक-1 कियत्प्रमाणायुषामेतन्मानं अष्टव्यम् ?, इत्याहलकणं यद्विकटं पल्व लादिगतामत्यर्थः । तेन वा [से] तस्या |
वाससयाउयमेयं, परेण जा होइ पुचकोमीओ। प्राचामत्याः पूर्वपतिता उदकमध्यवर्तिनः शुक्रपुमला अनुप्रविशेयुरिति ।
तस्सऽके अमिझाया, सव्वानयत्रीसजागो य ।। १४ ॥ अथावस्तयोनिकालमान जीवसंख्यापरिमाणं चाह
वर्षशतायुषामदयुगीनानामेतद् गर्भधारणादिकालमानमुक्तम् ।
परेण तर्हि का वार्ता ?, इत्याह-(परेण त्ति) वर्षशतात्परतो वर्षवारस चेव मुहुत्ता, उवरिं विषंस गच्छई सान।
द्वयं त्रयं चतुष्टयं चेत्यादि यावन्महाविदेहमनुष्याणां या पूर्वकोजीवाणं परिसंखा, लक्खपहुत्तं च नकोसं ॥१॥ टिःसर्वायुषि स्यात् तस्य सर्वायुषोरट्टै तदर्द्ध यावदम्बाना गर्न(वारस०) सा पुरुषार्यसंयुक्ता योनिद्वादशैव मुहूर्तान याव
धारणयोग्या स्त्रीणां योनिद्रष्टव्या। ततोऽपि परतः सकृत्प्रसवध
र्माणोऽम्ञानयोनयोऽवस्थितयौवनत्वात् पुंसां मनः सर्वबस्वस्ता नबति । तथा [उवरि ति] द्वादशमुहूर्तानन्तरं सा यो. निर्विध्वंसं गच्छति, प्राप्नोतीत्यर्थः। अयमाशयः-ऋत्वन्ते स्त्रीणां
स्यापि पूर्वकोटिपर्यन्तस्यायुषोऽन्त्यो विंशतितमो भागो बीज नरोपनोगेन द्वादशमुहूर्तमध्य एव गर्भभावः, तदनन्तरं वीर्य
इति ॥ १४ ॥ तं० । प्रव०। विनाशत्वाद् गर्भाभाव इति । तथा मनुष्यगर्ने जीवानां गर्नज
अथ कियन्तः पुनर्जीवा एकस्याः स्त्रियो गर्भ एकहेलयैवोन्तूनां परिसंख्या, संख्या-मान, सकपृथक्त्वमुत्कृष्टतो प्रवति । त्पद्यन्ते, कियतां च पितृणामेकः पुत्रो जवति?, इत्यादसिद्धान्तभाषया द्विप्रनृतिरानवज्यः संख्या कथ्यत इति ॥१२॥ |
रत्तुकडाओ इत्थी, लक्खपुहत्तं च बारस मुहृत्ता। अथ कियद्भचो वर्षेभ्यः पुनर्व गर्भत्रियो न
पिअसंखसयपुहत्तं, बारसवासा न गन्जस्स ॥१५॥ धारयन्ति, पुमाँश्चावीर्यो नवति इति प्रसङ्गतो निरूपयितुमाह
अनान्यत्राप्यात्वाद्विभक्तीनां वैचित्र्यं ज्ञातव्यमिति । मासान्ते
त्रीणि दिनानि यावत्खीणां यनिरन्तरमनं स्रवति तदत्र रक्तपणपन्ना य परेणं, जोणि पमिलायए महिलियाणं ।
मुच्यते, तेन रक्तेन रूधिरेण उत्कटायाः पुरुषवीर्ययुक्तयोन्या पणसत्तरी परओ, पारण पुमं भवे वीभो ॥१३॥ । एकस्याः स्त्रिया गर्ने जघन्यत एको द्वौ वा यो घोत्कृष्टतस्तु (पणप०) महिलानां स्त्रीणां प्रायः प्रबाहेण (पणपन्ना यत्ति) (सक्वपुहुसं ति) लकपृथक्त्वं नवनवगर्भजजीवा सत्पद्यन्ते पञ्चपश्चाशद्वर्षेज्यः (परेणं ति) ऊर्ध्वं योनिः प्रस्नायति, गर्नधा- | इत्यर्थः । निष्पत्तिं च प्राय एको द्वौ वा गच्छतः, शेषास्त्वल्परणाऽसमर्था भवतीत्यर्थः । भावार्थोऽयं निशीथोक्तो यथा- जीवित्वात्तत्रैव म्रियन्ते। एको द्वौ वा इत्युक्तं व्यवहारापेक्कया, " इत्याए जाव पणपन्नवासा न प्रति ताव अमिनाया जाणी" निश्चयापेक्कया तु ततोऽधिकं न्यून वा जयतीति द्रष्टव्यमिति । पार्तवं स्याद्, गर्भ च गृहातीत्यर्थः । “पणपन्नधासाए पुण चशब्दात स्त्रियाः संसक्तायां योनौ द्वीन्द्रिया जीवा जघन्यत कस्स वि अत्तवं भवति, न पुण गभं गेराहर, पणपन्नाए परो । एको द्वौ वा त्रयो बोत्कृष्टतो नवलप्रमाणा उत्पद्यन्ते। तप्तायःन अत्सवं नो गब्नं गेराह ति" तथा चोक्तं स्थानाङ्गटीकायाम-| शलाकान्यायेन पुरुषसंयोगे तेषां जीवानां विनाशो भवति। स्त्रीपु"मासि मासि रजः स्त्रीणा-मजनं स्रवति ध्यहम् । रुषमैथुने मिथ्यादृष्टयः अन्तमुहूर्तायुषः अपर्याप्तावस्थाकालवत्सराद् द्वादशादूर्व, याति पश्चाशतः क्वयम ॥१॥ कारिणः अष्टौ प्राणधारकाः नारकदेवयुगमाग्निवायुवर्जितशेपूर्णषोमशवर्षा स्त्री, पूर्णविशेन सङ्गता।
षजीवम्थानागमनस्वजावा मुहूर्तपृथक्त्वकायस्थितिकाः अ. शुद्ध गर्नाशये १ मार्गे २, रक्ते ३ शुक्र ४ ऽनिले ५दृदि६॥२॥ संस्येयाः संमूनिममनुण्या उत्पद्यन्ते चेति । तथा (बारसमुवीर्यवन्तं सुतं सूते, ततो न्यूनाद्वयोः पुनः ।।
हुत्त ति) पुरुषबीर्यस्य कालमानं द्वादश मुहर्तानि,पतावत्काल. रोग्यल्पायुरधन्यो वा. गों नवति नैव वा" ॥३॥इति। । मेव क्रशोषिते ऽविध्वस्तयोनिके भवत शति । (पिन तिपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org