________________
गदही
गरी-गर्दनी - बी० 'गी' शब्दार्थे नि०० १०४० ॥ गऊ गार्ग्य न० तात्या १०३ ०१ ४० । गपि स्पृष्ट० मयादित० १ श्र० । गुरुः प्रतीताः ते श्रदिर्येषां शकुनिका-शिवादीनां गम्यमानत्वादात्मनस्तद निवारणादिना तद्भयकरि करभादिशरीरानुप्रवेशेन च गुद्धादि भक्षणम् किमुच्यतेस्याह (पिच) ः स्पृष्टं स्पर्शनं यस्मिंस्तद्
यदि वा गुद्धानां भयं स्पृष्टमुपलकणत्वादरादि च मर्तुर्यस्मितद्युद्धस्टम सहा कक पूर्णिका पुप्रदानेनाप्यारमार्ग गृादिभिः स्पृष्टादि भक्कयतीति । उत्त० ५ ० 1 गृरूस्पृष्टाभिधानमनाथ पतितगोकलेवरादिवदध्वनि निपतनरूपम् । तं । गन-गण- पुं० " णो नः” | ८ | ४ | ३०६ । इति पैशाच्यां णस्य नः । समुदाये, प्रा० ४ पाद ।
गन्न गर्न पुं० जननी ०"
ते "गर्ने कुat व्युत्क्रान्त उत्पन्नः । स्था० ५ ठा०१ ४० । गर्भाशये, स्था० २ ० ३ उ० | सजीवपुत्र पिएमके, भ०५ ० ४ उ० । उदरसवे, स्था० १० ठा० 1 प्राणिनां जन्मविशेषे, स्था०४ ४ ०४३० अथ गर्भाधिकारः
(०२०)
अभिधानराजेन्द्रः |
सुगड़ गए दस दसा वाससा जह विजयंति। संकझिए वोगसिए, जं चानं मेसयं होइ ॥ २ ॥ जतियमेते दिवसे, नशियराई होइ उसासे । गजमिवसइ जीवो, आहारविहिं च वृच्छामि ॥ ३ ॥
9
राजपत्रवर्षशतायुषो ज तोर्यथा दश दशा अवस्था त्रिजजन्तीति पृथग् भवन्ति तथा यूयं शृणुतक सति ? गणिते पकद्वयादिक्रियमाणे सति तथा दश दशाः संकलिते एकत्र मीलिते, तथा व्युत्कर्षिते निष्काशिते सति 'वास परमाई तोहर यादिना बच्चायुशेष नवति तदपि यूयं शृणुत |२| यावन्मात्रान् दिवसान् यावद्रात्रीः याय यायासान् जीयो गर्ने वसतिसाद बद मनादिके आदारविधि, शब्दाच्छरीरमादिस्वरूपं च वक्ष्ये भणिष्यामीति ॥३॥
तन गर्ने श्रहोरात्राणां प्रमाणमाहदुनि अोरतसर, पुराणे सत्तसत्तरि देव । गब्जम्मि बस जीवो, अकमहोरत्तमण्णं च ॥ ४ ॥ एए न अहोरचा नियमा जीवस्स गन्भवासम्म । sterहियान इसो, उवघायवसेण जायंति ॥ ए ॥ २०० सप्तत्यधिके ७७ श्रन्यदर्धमहोरात्रं च जीवो गर्भे वसति तिष्ठति एतावता नवमासान् सार्द्ध सप्त दिनान् जीवो गर्भे तिष्ठतीत्यर्थः ||४|| (एए उ ) एते उतरूपा श्रहोरात्रा निश्चयेन जीवस्य गर्भवासे प्रति (इति) अस्मादुकाइदोराप्रप्रमानात् उप वातदोषेण हीनाधिकअप (जाति) नामनेकार्थत्वाद्भवन्तीत्यर्थः । तुशब्दोऽप्यर्थः, स च योजित इति ॥ ५ ॥
6
Jain Education International
अथ गर्भे मुहूर्तानां प्रमाणमाह
सहस्सा ति छ, सगा मुहुताण पद्मनसाय | गन्जगओ वसई जिओ, नियमा होलाहिया इतो ||६|| ( अह०) अी सहस्राणि त्रीणि शतानि पञ्चविंशत्या कान मुहूर्तानि ८३२५ निश्चयेन जीवो गर्भे वसति । तानि च कथं भवति कलहणाः सततत्यधिकदिशताहोरात्रा २७७३२०
गब्भ
स्य च पञ्चदश मुहूर्तानि किंप्यन्ते, जातानि ८३२५ इति । इत उकरूपात् ०३२४ वातदोषादिविकारेण दीनाधिकान्यपि मुह तानि वसति गर्ने जीव इति ॥ ६ ॥
अथ गाथायेन गर्ने निश्वासाप्रमाणमाहतिभेव य कोमीओ, चउदसस्य हवंति सयमहस्साई । दस चेन सहस्सा, पुनि सवा पावसा य ॥ ७ ॥ उसासा निस्लासा, इनियमित्ता हवंति संकलिया । जीवस्स गन्जवासे नियमा, हीणाहिया इनो ॥ ८ ॥ (विशेष व उसासा) तिखः कोटयः चतुर्दश शतस तुर्दशीत्यर्थः दशसहस्राणि
३१४१०२२५ । (इत्तियमित्त त्ति) एतावन्मात्राः सङ्कबिता एकीकृता जीवस्य गर्भवासे निश्चयेन निःश्वासोच्सा भवन्ति। कथमेकस्मिन्नन्तर्मुहूर्ते सप्तत्रिंशकृतानि त्रिसप्तत्यधिकानि ३ ७७३ निःश्वासोच्छ्वासा भवन्ति, एतैश्च यदैतानि ८३२५ उरूपाणि मुनिगुण्यन्ते तदा यथोक्तम् २१४१०२२० वतीति । इत उक्तरूपाद् दोषादिकारणेन हीनाधिका निःश्वासोच्छासा भवन्तीति ॥ ८ ॥
अयादाराधिकारे किञ्चिद्गदिस्वरूपमाह(आठसो!) इथं नानिरिठा, सिर दुगं पुण्फना सियागारं । तरस य हिट्ठा जोणी, होमुद्दा संविया कोसा ||६|
(आवसो इत्थी०) हे आयुष्मन् ! हे गौतम ! स्त्रिया नायां नामेरीनाग पुष्पालिकाकारं सुमनोवृत्तसदृशं शिराद्विकं धमनियुग्मं वर्तते, च पुनस्तस्य शिराद्विकस्याधो योनिः स्मरकूपि का संस्थिताऽस्ति । किंभूता ?, अधोमुखा । पुनः किंभूता ?, (कोस सिं) कोशा, खङ्गपिधानका55कोरत्यर्थः ॥ ॥
तस्य डा चूप इस मंजरी तारिसा सम्स | तेरिकाले फुकिया, सोशियलवया विमोयंति ॥ १० ॥ (तस्स य) तस्याश्च योनेरधोऽधोभागे चूतस्याऽऽम्रस्य यादृश्यो मञ्जर्यो वल्लयों भवन्ति तादृइयो मांसस्य पललस्य म जय भवन्ति ता मञ्जर्यो मासान्ते स्त्रीणां यदजस्रमसं दिनत्रयं अति ताल धर्मस्य तस्मिन् स्फुटिताः प्रफुखाः सत्यः शोणितलवकान् रुधिरबिन्दून् विमुञ्चन्ति श्रवन्ति ॥ १०॥ सं०।" सप्ताई कललं विन्यात् ततः सप्ताहमर्बुद अर्जु जायते पेसी, पेसीतोऽपि घनं जवेत् " ॥ १ ॥ वाच० |
"
For Private & Personal Use Only
कोसायारिं जोणि, संपत्ता सुकमीसिया जझ्या | तझ्या जीवनवाए, जुग्गा भणिया जिणिदेहिं ॥११॥ (फोसा) ते रुधिरविन्दवः कोशकारां योनिं संप्राप्ता सन्तः मातुदिनान्ते पुरुषसंयोगेनाऽसंयोगेन
www.jainelibrary.org