________________
गणिसंपया
(२६) अभिधानराजेन्डः।
ग्यं भवति,न वेति कालं विदाय किमयं कालस्तथाविधोग्रतपः- गणाध्यका-नकामोदरसङ्गतान" ॥१॥ इत्यत्र भवानीत करणाय युक्तो भवति, न वेति । अथवा इदमिदानी कर्तव्यमि- सुतान् संसारेथानीतशास्त्रान् वा गणाध्यकान् गणपनिदेवान् त्येवं वस्त बालग्लानर्बल कपकाचार्योपाध्यायराजर्षिवृष- गणधराश्च अक्कामोदरमतान नर
गणधराँश्च अक्कामोदरसङ्गतान् लम्बोदरान् आत्मानन्दरसं भगीतार्थादि विदाय तथाविधाऽऽदेशदानाहारोपधिशय्यादि । प्राप्तान वेति श्लिष्टार्थप्रतीतेः । जीत। यथोचितप्रयोक्ता भवति, एवंविधज्ञानयुक्तो यथोचितकार्येषु
| गतकिलेस-गतक्लेश-त्रि० । गतसमस्तरागादिक्केशे, चं० प्र० प्रवर्तमानो न गणस्य द्वेष्यो भवतीति ।। 'सेत्तं' इत्यादि । पूर्ववत् । अधुना प्रयोगमतिसंपत्समन्वितस्यैव संग्रहपरिझाको
१ पाहु । शल्यं भवति, अतस्तान्येव प्रश्नयितमाह-( से किं तं) इत्यादि
गति-गति-स्त्री० । चूलिकापैशाचिके गस्य कः प्राप्तः " नादिव्याख्यातार्थम् । सूरिराह-संग्रहपरिक्षा चतुर्विधा प्राप्ता । तद्यथा-|
युज्योरन्येषाम्"।८।४।३२७ । इति न जवति । प्रा०४ पाद । बहुजनमा योग्यतया वर्षावासषु केत्र प्रतिलेखयिता भवति। गमने, प्रश्न०४ संब. द्वार । नामकर्मोदयसंपाये जीवपर्याये, बहुजनप्रायोग्यतया प्रातिहारदार्वादेरवगृहीताजवति काले। प्रश्न०५प्राथद्वार। कालं संमानयिता भवति ३। यथागुरु संपूजायिता भवति ।। गत्त-गते-पुं० । श्वभ्रे, भ०१५. श०१०। ईषायाम, पढ़े च । तत्र बहवा जना बहुजना प्रस्तावात् साधवः, अथवा बहुसं- दे. ना०२ वर्ग। ख्याको जनो जातावेकवचनम्,तत्रापि स एवार्थः,तस्य प्रायोग्य
गात्र-न० । अङ्गे, प्रश्न० ३ आश्र० द्वार । शरीरे, उत्त-१६ योग्यमिति, तस्य भावो बहुजनप्रायोग्यता, तया करणभूतयेति। (वासावासासुत्ति) वर्षासु वर्षासु वर्षाकाले वर्षा वृष्टि
अ० । जीवा । औ०। 'गत्ततालुक्खए इव' । प्रज्ञा० १७ पद । वर्षा वर्षासु वा आवासोऽवस्थानं वर्षावासस्तस्मिन्, स्त्रीत्वं गत्तिगकारपविनत्ति-गतिगकारमविभक्ति-न । गकाराकृत्यप्राकृतत्वात् । तत्रं बालवृष्दुर्बलग्लान कपकाचार्यादीनां तथा- | जिनयात्मके नाट्यनेदे, ग० । योगवाहिनामितरेषां वाऽऽहारादिगुणोपेतं वृहत्कल्पानुसारतोगटतोय-तोय-पं० । अभ्यन्तरपश्चिमायाः कृष्णराजेरग्रे चशेयम्, तत्प्रतिलेखयिता शेषकाने गवेषयिता नवति, तदप्रति
जा लोकान्तिकविमान परिवसति लोकान्तिकदेवभेदे, स्था० लेखने स्थितानां पीठाहारादिसंकीर्णतादिदोषप्रसङ्गात् । ननु वर्षाग्रहणमिति किमर्थम् ?, शेषकालेऽपि तत्प्रतिलिख्यते
म०। प्रव। श्रा०म० । ज्ञा० । “गद्दतोयतुसियाणं देवाणं
सत्त देवा सत्त देवसहस्सा पमत्ता" । स्था०७ ठा० । "गहतोएवेति चेत् । उच्यते-अन्यस्मिन् काले अन्यत्रापि गम्यते, परं
यतुसियाणं देवाणं सत्तइत्तरि देवसहस्सपरिवारए पम्मत्ते" तत्र वर्षासुन तथेति तद्ग्रहणम १तथा बहुजनप्रायोग्यतया (पडिहारिप त्ति ) प्रतिहारः प्रत्यर्पणं प्रयाजनमस्येति प्रातिहा
गर्दतोयानां तुषितानां च देवानामुभयपरिवारसंख्यामीलनेन रिकं पीठमासनं पट्टकादिफलकमवष्टम्भनफलकं कोष्ठवि.
समसप्ततिदेवसहस्राणि परिवारः प्रज्ञप्तानीति । स०७७ सम० । शेषः, शयनं वा, यत्र प्रसारितपादैः सुप्यते संस्तारको लघु- गद्दभ-गर्दभ-पुं० । स्त्री० । रासभे, 'गधा' इतिख्याते, स्त्रियां तरशयनमेव, एतेषामवगृहीता भवति । इदमपि वर्षावासे एव, | जातित्वात् ङीप् । प्रा० क० । युवराजसचिवदीर्घपृष्ठपुत्रे, यतश्चतुर्मासकमध्ये एवं वृद्धसामाचारी दृश्यते, न्यूनोदरता- बृ० १ ०। ('जुवराज' शब्दे वक्ष्यते) दितपःकरणं पर्युषणाकल्पकर्षणं विकृतेः परित्यागो विशेष
गहभय-गर्दजक-पुं० । 'गदश्या ' तिख्याते प्राणिनि, कारणमन्तरा पीठफत्रकादिसस्तारकादानम् उच्चारादिमात्रक
श्राचा०२ श्रु०३ १०१ उ० । श्रा०म० । उत्पलनामके गन्धसंग्रहणं लोचकरणं शैकप्रव्राजनं प्राग्गृहीतभस्मगलादिपरि
अव्ये, श्वेतकुमुदे, विमङ्गे च । न । वाच० । त्यजनमतेषां तु ग्रहणं द्विगुणवर्षोपग्रहोपकरणं धरणमित्यादि अग्रे “कल्पाध्ययन" स्वयमेव वक्ष्यते सूत्रकारः,इति कृतं
गहनाल-गर्दभाल-पुं० । वक्ष्यमाण “गद्दभालि" शब्दार्थे, प्रसङ्गेनेति । काले यथोचितप्रस्तावे एव स्वाध्यायोपधिस
भ.२श०२१०। मुत्पादनप्रत्युपेकणाध्यापननिकादिकरणात्मकम्, अनुष्ठानं, सं
गद्दजानि-गर्दनालि-पुं० । स्वनामख्याते परिव्राजके, यच्चियः मानयिता स्वस्थान आदरकरणेन प्रतिपत्तिका नवति ३। स्कन्दक श्रासीत् । भ.२श २ उ०।स्वनामख्यातेऽनगारप्रतथा गुरुमिति येन गुरुणा प्रताजितो यस्य पार्श्व वा प- घरे, यदन्तिके काम्पित्येश्वरः संजयो नामाऽनगारः प्रववाज । द्वितः तं गुरुं संपूजयिता इति स्वयमाचार्यत्वे प्राप्तेऽपि मा। ती० २५ कल्प । उत्त। पतेषां विनयहानिर्भवत्विति कृत्वा अभ्युत्थानवन्दनकाहा-गजिन-गभिझ-पुं० । स्वनामख्याते उज्जयिनीनृप, या हि रोपधिपथिविश्रामणचरणसंवाहनाशुश्रुषादिनिर्विनयहेतभिःस- साध्वीनतमजकत्वन कालकाचार्यणोन्मलितः । नि० चू. १० म्यग् यथा भवति तथा पूजयिता जवति, न पुनः प्राप्तप्र- उ०। पश्चा० । ती०। (गर्दजिल्लकथा तु "अधिगरण" शब्दे तिष्ठस्तथा भवतीति ४। सेत्तमित्यादि निगमनवाक्यं व्य
प्र. भागे ५८२ पृष्ठे काकाचार्यप्रस्तावे निरूपिता) तार्थम । दशा०४ अगणिसंपद यत्राभिधीयते तदध्ययनमपि तथैवोच्यत इति । आचारदशानां चतुर्थेऽध्ययने, स्था.१००।
गदजी-गर्दभी-स्त्री० । गर्द-अभच । गौरा-ङी । अग्निप्रक
तिके कीटभेदे, स्वाथै कः । गर्दभिका । रोगे, संज्ञायां कन् । अ. गणेत्तिया-गणेत्रिका-स्त्री० । रुघाककृते कनापिकाजरणवि
पराजितायाम, श्वेतकण्टकार्याम, कटल्यां च । गर्दनजातिशेषे, ज्ञा० १ श्रु० १६ अ० । औ० । भ०।
स्त्रियाम, वाच० । गर्दभीरूपधारिण्यां गर्दजिल्लराजरक्षिकायां गणेस-गणेश-पुं०। द्विपास्ये सम्बोदरदेवे, वाचा गणधरेच। विद्यायाम, नि०चू.१० उ०। जीत । " निष्पत्यूहं प्रणिदधे, भवानीतनयानहम् । सर्वानपि गह-गर्दन-पुं० । 'गद्दन' शब्दार्थे, आ० का
२००
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org