________________
( 020 )
गणि संपया
अथवा पत्रापयितुं वज्जयितुमर्हः शक्यो वाऽवत्राप्यो लज्ज गृहाति ४ अनिश्रितमचगृह्णाति असन्दिग् ५, नीयः, न तथाऽनवत्राप्यः यतो हीनशरीरस्तु लज्जोत्पादको हिष्मति प्रमुच्चारितमात्रमवपृथ्वाः शिष्यैति । भवति । स्थिरसंहनन बलवतशरीरः पवि अथवा परवादिति पृविचारमात्रमवति यथा निषु शक्तिमान् भवति । बहुपद्रया प्रतिनानामनिग्रहस्थानादिदोषा न संमत उक्ताऽननु परिपूर्णन्द्रियो ऽनुपदचरादिकरण एवं सर्वार्थसा वादेन च वादे पराजितत्वं भवति १, बहुमिति एकत्राधनपति दिपूर्ववत् । शरीरमुतसम्प मुकानि पञ्च पर प्रन्यशतानि चापति २ ब ४ । सेत्तमित्यादिपूर्ववत् बहुविधमिति तस्यैव प्रायो बचनसंपद् भवति श्रतस्तां पिपृच्छिषुरिदमाह लिखति, धारयति, मनसि संख्यां गणयति, स्वमुखेनाऽन्यदासेकिदि सूरि-वचनसंचा कानमप्यताले कथयति अनेकेश्यो प्राचानश्वापि भवति चा श्रनिचितवचनः ३, असन्दिग्धवचनः ४ । तत्रादेयवचनः सकवजनग्राह्य वाक्यः श्रोतारः श्रुत्वा यद्वाक्यं प्रमाणं कुर्वन्ति । चापिशब्दावादेशान्तरदानेऽपि न कोऽपि तद्वाक्यमन्यथा करोतीति धोका १, मधुरं रशाद स्वेन शब्देवत्वमर्याद
एवं यथा लोकोत्या सावधानिनो दशावधानिनश्योरूयन्ते तथाकरोतीति । भयमिति न कदापि विस्मारयति सत्यवचनानि एवं महावान लोके
राह्लादमुपजनयति तदेवंविधं वचनं यस्य स तथा २ । अनिनिरागादिना वाक्कायवर्जितः । मन्दि
परिस्फुटाः सर्वे संदेदरहितं युज्यते । एवं विधस्य वाक्यश्रवणान्न संशयेदिति ४ । सेत्तमित्यादि प्राग्वत् । अधुना एवंविध एव शिष्याणां वाचनां दातुं समर्थो जवतीति याचनापरं प्रश्नधिमा से कियादि कराव्यम् । गुरुराह - (मात्यादिना दित् दिशति १ दिया समिति २. परिनिर्वाण्य वाचयति ३, अर्थनिय पश्चापि भवति । तत्र विदित्वोद्दिशति यथा यो गावधिक्रमेण सम्योगेनाभवेयमुद्दिशति समुदितया यायोगसामाचार्येव स्थिरपरिचितुं कुर्विति अन्दया अपरिणामिकादायक घटनहिनजोदाहरणेन दोपतंजवात् । अथवा श्रामनाजने वा निक्षिप्तं कीरं विनइयति एवमयोग्ये दत्तं सूत्रं विनश्यतीति २ । ( परीति ) सर्वप्रकारं निःर्वापयतो निरो निःसंदिग्धादिभृशार्थदर्शनाद् भृशं गमयते पूर्वापकादिमनात्मनि परितः शिष्यस्य सूचयताऽशेषविशेषणका प्रतीषय पप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्य धात्रयति सूत्रं प्रद दात निषेव स्तुतस्य निरिति ना मर्यादा पूर्वापरास्वयंवेषां च कथनतो निर्गमयति निर्यात इति निर्वाच 1
तमित्यादि सुगम जात्यमेवोपदिष्ट उत्पन्न भवति । जातिग्रहादविशिषजातिमत एव विशिष्टबुद्धि संभव इति दर्शितं भवति, अन्यथा हि परसार्थिकेतितत्पुराऽसमर्थसदा ता
अनिधानराजेन्ऊ:
Jain Education International
प्रतिजिनालयपिचेतिमतिसंप वितुमिदमाह (से किं तं) इत्यादि प्रश्नसूत्रं व्यक्तम् । भगवानाह मतिसंपवतुर्विधा महता तद्यथावदेव १ ईहा २ अपायः ३ धारणा ४ । तत्र सामान्यार्थस्य श्रशेषविशेपरिनिर्देश्यरूपणच सा वासी मति संपच्चावग्रहमतिसंपत् एवमन्या श्रपि १ । नवरं ईहा तद
विशेषालोचनम् २ । प्रकृतार्थविशेषनिश्चयोऽपायः ३, श्रव गतार्थस्वाऽविच्युतिस्मृतिवासना धारणा ४ । सांप्रतमवग्रहमतिसंपद्भेदान् जिङ्गासुरिदं प्रश्नयति - ( से किं तं ) इत्यादि व्यक्तम् | सूरिराह षडिधा षट्कारा प्रशप्ता । तद्यथा-विप्रमवगृद्धति, बहुकमत २२ ध्रुवमव
प्रशस्यते प्रत्युतराव नाम पुस्तकादि निरपेकमेव पठति, भवगृह्णाति च । अथवा एकवारं सुतं पुनर्ददायि वदति तदैव व समर्थो भवति नान्यथैवंविधाने भवति किं तु स्मारणनिरपेक्ष एव भवतीसिनाम सन्देवजितमवद्धाति नतु प तत्र साशङ्क एवंविधरच स्वयं निःसंदेहत्वात् श्रन्यानपि निःसमदेतथा पपिता भवति इति पचमित्यमहामतिसंपत् ि प्रमत्रगृह्णतीरथादिषत्यकारा या २ मित्य मुनैव क्रमेण पद्मकारा अपायमतिसंपद् अपि वर्णनीया ३ अधुना धारणा मतिसंपदं जिज्ञासुः परिपृच्छति (से किं तं) इत्यादि सुकरं प्रश्नसूत्रम गुरुराद हेत्यादि) व्यक्तम तद्यथा बहु धारयति १
धारवति २ पुरा धारयति३र्द्धरं धारयति ४, अनिधितं धारयति असंदिग्धं धारयति इति पनि यानि नवरं (पोरा ) पुरा जी प्रभूतकालयविचारयति सा पृच्छति तदा रा समर्थवदति -
गणिसंपया
वयं गयगमनगुपितं धारयति सेतमित्यादि नियमनयाक्यं व्यक्तमिति । इदानीं मतिसंपत्समन्वित एव प्रयोगसंपद्योस्पो भवति इति प्रयोगमतिसंपदं जिज्ञासुरिदं पृच्छति से कि तं इत्यादि प्रश्न कपय गुरुराह प्रयोगमपचतु विधा प्रज्ञप्ता । तद्यथा श्रात्मानं विदाय वादप्रयोक्ता भवति २, क्षेत्र विवाद प्रति वस्तु दायाद क्ता भवति । तत्र श्रात्मानं वादादिव्यापारकाले किममुं प्रतिवादिजेतुरिति न वेति (विहायसि ) बिहानी जानीते, ततो (वादं इति) धर्मे कथयितुं चादं वा कंतु प्रयोक्ता इति श्रात्मानं वादं प्रयोजयिता जवति । एवं पदं यथा किमियं पर्वत सौगता, सांख्या, अभ्या वा, तथा प्रतिनादिवती, त दितरा वेति । अथवा " जाणिया भजाणिया दुश्चिवत्ता वा क्वचित् (पुरिसंघेति ) तत्र पुरुष एवैतादृशो वाच्यः २ ( विदायेति ) किमिदं क्षेत्राय बहुलम् ऋजु परिणतं बात था साधुभिराचितं नातं नगरादीति बायोका जवति, अन्यथा हि तत्स्वरूपाऽपरिज्ञाने सहसा वादकरणे प राजयप्रसङ्गात् ३ । 'वस्तु विदायेति किमिदं राजामात्यादिसभासद विवादस्तु दारुणं वा भकभकेवेति परचादिप्रभृति बह्नागम महपागमं वा । श्रथवा वस्तुशब्दानुपलक्षिता द्रव्य १ क्षेत्र २ का ३वस्वादयः ४, तान् विदाय वाद इति उपलक्षणत्वातु सामाचारीप्रभृतिप्रयोक्ता भवति । तत्र अव्यम् इदमनुष्ठानादि कर्तुं स किं वास्नानादिकं निर्वाहयितुं वा समर्थो भवि यति नवेति क्षेत्रमिदं किं मासकल्पकल्पादि करण
For Private & Personal Use Only
,
www.jainelibrary.org